________________
६८०
व्यवहारकाण्डम्
दशवर्षांपेक्षितस्त्रीपतिपितृपुत्रकृतर्णसाध्यताविचारः पितृव्यतत्पुत्रादयः सर्वे दान त्वकुटुम्बार्थमित्यर्थः । दशवर्षोपेक्षितमणमप्रतिग्राह्यमन्यत्र बालवृद्ध- अविभक्तग्रहणात्तेषामेव तथाविधमृणं संभवेत् प्रायः। व्याधितव्यसनिप्रोषितदेशत्यागराज्यविभ्रमेभ्यः । न हि प्रविभक्ताः परकीयकुटुम्बकरणार्थमृणं गृह्णन्तो - दम्पत्योः पितापुत्रयोः भ्रातणां चाविभक्तानां दृश्यन्ते । प्रविभक्तैरपीत्याह । अपिशब्दादविभक्तैश्च । परस्परकृतमृणमसाध्यम् ।
यदि कश्चिद् भ्रातृणां विभक्तानां स्वकुटुभ्वभरणमकृत्वा - अग्राह्याः कर्मकालेषु कर्षका राजपुरुषाश्च । प्रवसेदितरश्च महासत्वतया तदीयं कुटुम्बं विभूयात् , स्त्री वाऽप्रतिश्राविणी पतिकृतं ऋणं अन्यत्र गोपाल- तत्र विभक्तेनापि भ्रात्रा पितृव्येण वा यदृणं कृतं तदिकार्यसीतिकेभ्यः ।
तरो दद्यादेव देशान्तरागतः।
मेधा. पतिस्तु ग्राह्यः स्वीकृतं ऋणमप्रतिविधाय (२) अविभक्तो विभक्तो वा भ्रात्रादिसाधारणप्रोषित इति ।
कुटुम्बव्ययार्थ विभक्तभ्रातृकुटुम्बव्ययार्थ च ऋणं ___ अप्रतिदेयानि ऋणादीनि
गृहीत्वा कुटुम्बव्ययकृत् मृतो बाधितो वा तदा तहणं प्रातिभाव्यं दण्डशुल्कशेषमाक्षिकं सौरिकं अविभक्तैर्विभक्तैवी ऋथिभिः स्वधनादातव्यम् । गोरा. कामदानं च नाकामः पत्रो दायादो वा रिक्थहरो (३) स्वतो धनात् मृतसंबन्धिनः स्वीयाद्वा ।+मवि. दद्यात् ।
(४) ऋणस्य ग्रहीता पितृव्यादि यदि नष्टः प्रोपितो मनुः
वा मृतो वा स्यात्तदा रिक्थिभिर्विभक्तैस्तत्कुटुम्बव्ययाय कुटुम्बाथें कृतमृणं विभक्तैरपि देयम्
कृतमृणं दातव्यं, स्वतः किमुताविभक्तै रित्यर्थः । एवं प्रेहीता यदि नष्टः स्यात्कुटुम्बार्थे कृतो व्ययः। वृत्तिकारेण व्याख्यातम् । अस्मिन् व्याख्याने वचनादातव्यं बान्धवैस्तत्स्यात्प्रविभक्तैरपि स्वतः ॥ न्तरे वा वृथैवाविभक्तग्रहणं स्यादिति मत्वा भाष्यकारेण
(१) उक्तं येन गृहीतमणं तेन प्रतिदातव्यम् । तदभावे प्रावभक्तधनः पितृव्यादिभिः स्वतः स्वधनादातव्य इत्यथे पुत्रपौत्रैस्तदभावे तहक्थहारी न तद्यतिरेकेणान्यस्य दानं इति मनुवचनार्थ उक्तः ।
xस्मृच. प्राप्तमिष्यते । अत्र क्वचिद्विषये तदर्थमिदमुच्यते । येन
प्रतिदानाशक्ती करणपरिवर्तनम् गृहीतं धनं स चेन्नष्टो मृतो देशान्तरं गतो वा।
__ ऋणं दातुमशक्तो यः कर्तुमिच्छेत् पुनः क्रियाम् । कुटुम्बे च कृतो व्ययः । दातव्यं, बान्धवैस्तद्भातृ
स दत्वा निर्जितां वृद्धिं करणं परिवर्तयेत् +II तत्पुत्रपितृव्यादिभिः, प्रविभक्तैर्विभक्तधनैरपि स्वतः स्व
(१) वृद्धि द्विगुणीभूतमृणं धनपरिक्षयादातुमशक्तो धनादित्यर्थः । यावद् भ्रातरः सह वसन्ति तेषां यदृण
यः स पुनः क्रिया कारयितव्यः । करण लेख्यसाक्ष्यादि मपजातं तद्गृहमध्यादेव दीयते । तहेक्थेऽस्य विभागः।
परिवर्तयितव्यः । वृद्धिं तु दद्यात् निर्जिता, यावती यथोक्तं 'पितृव्येणाविभक्तेन भ्रात्रा वा यहणं कृतम् ।
गणनया भवतीत्यर्थः । द्विगुणादधिकं न ग्राह्यमिति मात्रा वा यत्कुटुम्बाथै दास्तत्सर्वमृक्थिनः' ॥ इति ।
: यदुक्तं तस्यायमपवादः, नेवो ह्ययं प्रयोग इति । कुतः अविभक्तानामन्यतमेन यत्कुटुम्बार्थमृणं कृतं तत् भ्रातृ
* ममु. गोरावत् । विर., मच., नम्द. गोरावद्भावः । (१) कौ.३।१६.
+ शेषं गोरावत् । x व्यवहारप्रकाशे चन्द्रिकैवोदृता ।। (२) मस्मृ.८।१६६; अप.२१४५ म्बार्थे (म्बे च) तो (त) : गोरा.व्याख्यानं अशुद्धिसंदेहान्नोवृतम् । स्तस्यात्प्रविभक्तैरपि (स्तस्मात् प्रविभक्तधनैः); व्यक.१२०; (१) मस्मृ.८।१५४; व्यक.१२६; स्मृच.१६२; विर. स्मृच.१७६ म्बाथें (म्बे च); विर.५३ तो (त); दीक.३६ ७२; पमा.२५९, नृप्र.१९ र्जिता (यतां); सवि.२५३; क्रिवत् । दात.१७८ विरबत् ; व्या.२७५; सेतु.२७ प्रविभ- व्यप्र.२६०; विता.५०० निर्जि (निर्मि); प्रका.९५, क्तैरपि (द्विभक्तैरपि च); समु.८६ स्मृचवत् .
समु.८१. १दृष्टे.
१जयो.