________________
ऋणादानम्-ऋणप्रतिदानम्
६७९
(१) सपुत्रस्य वाऽप्यपुत्रस्य वेति अनुवर्तते ।। भ्रातणां मध्ये यस्तिष्ठेत् स सर्वमेकोऽपि दाप्यः, विभक्ताविधनस्येति वदन् धनहारिरहितस्येति दर्शयति । श्व भ्रातरो यथांशं दद्यरित्यर्थः ।
विर.५३ +स्मृच.१७२ (३) विभागात्प्राक पित्रा कृतमृणमविभक्तानां भातृणां (२) यदि धनाभावे रिक्थग्राही नास्ति तदा यो चकारात् पौत्राणां संभूय देयं भवति ।
वै. यदीयां स्त्रियं भार्यात्वेन स्वीकरोति स तदीयमृणं दद्यात् । गोपशौण्डिकशैलूपरजकव्याधस्त्रीणां पतिर्दद्यात् ।
____तदधीन वृत्तित्वात् । श्रीपतिपितृपुत्रकृतर्णसाध्यताविचारः । विभक्ताविभक्तकृतकुटु- वाकप्रतिपन्नं कुटुम्बिना देयम । कस्यचित म्बार्थकृतर्णप्रतिदानविचारश्च ।
कुटुम्बार्थे कृतं च । ने स्त्री पतिपुत्रकृतम् । न स्वीकृतं पतिपुत्रौ। ___ ऋण मिति शेषः । कुटुम्बार्थमपि परेण कृतं ऋण तदुक्तदेयभूतव्यतिरिक्तविषयमिति मन्तव्यम् । गृहिणा चेत् प्रतिपन्नं दातुं स्वीकृतं, तदा तेन देयम् । स्मृच.१७५ । कुटुम्बार्थकृतं देयमेवेत्यर्थः।
विर.५६ - तत्सामान्येन प्रतिषेधबोधकं विशेषेण विधायक-
ऋणप्रतिदाने लेख्यादिविधिः प्रागुक्तवचनविषयव्यतिरिक्तविषयेऽवतिष्ठत इत्यविरुद्धम्।। अंसमग्रदाने लेख्यासंनिधाने चोत्तमर्णः
स्मृच.१७७ | स्वलिखितं दद्यात् । ने पिता पुत्रकृतम् ।
__ संसाक्षिकमृणं ससाक्षिकमेव दद्यात् । लिखिअविभक्तैः कृतमृणं यस्तिष्ठेत् सं दद्यात् । तेऽर्थे प्रविष्टे लिखितं पाटयेत् । पैतृकमृणमविभक्तानां भ्रातृणां च ।
लिखितार्थों गृहीतमृणम् । तस्मिन्नत्तमणे प्रविष्टे सति विभक्ताश्च दायानुरूपमंशम् ।
तल्लिखितं ऋणपत्रं पाटयेच्छिन्द्यात् । (१) अविभक्तैरिति बहुवचनं पूर्वत्रात्र चाऽविवक्षितम् । स्मृच.१७६
ऋणप्रतिदातारः (२) अविभक्तैरेकच्छायाश्रितैर्यदृणं कृतं तदेकोऽपि प्रेतस्य पुत्राः कुसीदं दद्युः । दायादा वा यस्तेषां मध्ये तिष्ठेत् स दद्यात् , पैतृकमप्यविभक्तानां रिक्थहरा: सहग्राहिणः प्रतिभवो वा । न प्राति..+व्यप्र. स्मृचवत् ।
भाव्यमन्यत् । (१) विस्मृ.६।३१-३२; व्यक.१२२ (न स्त्री पति. असंख्यातदेशकालं तु पुत्राः पौत्रा दायादा पुत्रकृतम्); स्मृच.१७५ व्यकवत् :१७७ (न स्त्रीकृतं पति- । वा रिक्थं हरमाणा दद्युः । पुनी०); विर.५९ व्यकवत् ; विचि.२८; चन्द्र.२४ पुत्रौ+ (पा); बीमि.२।४६ व्यकवत् ; व्यप्र.२७३, सेतु.२९: (१) विस्मृ.६।३७.(२) विस्मृ.६।३८-३९ स्मृच.१७४ १९६ स्मृच.१७७ वत् ; समु.८६; विव्य.२९. वाक् (प्राक्) (कुटुम्बिना०) कस्य (यस्य कस्य) कृतं च (वा); (२) विस्मृ.६।३३.
विर.५५ वाक् (प्राक् ) ( कुटुम्बिना०) थें कृतं च (र्थकृतं वा); (३) विस्मृ.६।३४-३६; व्यक.१२० (मृण.); स्मृच. समु.८६ (कुटुम्बार्थे कृतं च०) शेष स्मृचवत् . १७६ (पैतु...णां च०); विर.५२ कृतमृणं+(तदेकोऽपि (३) विस्मृ.६।२६, व्यमा.३१५ अदाने (वधाने); बस्तेषां मध्ये) यस्तिष्ठे (तिष्ठे) मृणम (मप्य) णां च ( णाम् ); व्यक.१२९; स्मृच.१६३; विर.८०; पमा.२६०, दीक. बा.२७५ छेत् (धति) (पैतू... मंशम्०) : २७४ (अवि ... | ४०; नृप्र.१९ (स्व०); सवि.२५४; व्यप्र.२७६, बाल. रा०) पैतृक ... तृणां (पैतृकमविभक्ता मातृकं ) (अंशम् ०); २।९३; सेतु.४०; प्रका.९५, समु.८१. विता.५०५ (पैतुकं मातृकं च विभक्ताश्च दाप्या अनुरूप- (४) विस्मृ.६।२४-२५ मृणं (माप्त) तेऽथे (ताथें); ब्यमा. सम् ) सेतु.२७ विरवत् ; समु.८६ मंशं + (दछु :) शेषं ३१५ मृणं (मर्थ); व्यक.१२९; विर.८१..
| (५) कौ. ३।११. म.का.१
TET