________________
ऋणादानम्-प्राणप्रतिदानम् अन्योन्यार्थस्य पूरस्था स्वस्वनामार्थनिर्गमाः ॥ एवमिमं लोकाचाराविरुद्धार्थ युक्तियुक्तं धर्ममनुउक्तं च वसिष्ठेन तदभिलिख्यते--नवेति । अभा.५५ । सरता वृद्धवसिष्ठेन दर्शनादिसप्तप्रतिभुवां संव्यवहारसामान्यग्राहकोऽत्रको द्वितीयः स्वांशदायकः।। भङ्गरक्षाप्रतिष्ठमानेनेति ।
अभा.५५ दर्शनेऽथ उपस्थाने प्रत्यये धर्मजल्पिते ॥
व्याघ्रः पालने च सतौ (?) शीले नव प्रतिभुवो ह्यमी।
प्रतिभूप्रकाराः सुता अपि तयोर्दद्युयौँ स्थितौ द्रव्यदायकौ ॥ पाददर्शी च विश्वास्यो ह्यर्थदश्चेति कीर्तिताः॥ शेषाः प्रतिभुवः सप्त न दाप्यन्ते न तत्सुताः ।।
वृद्धहारीतः - अत्र सामान्यग्राहकांशावेव दायिनी। शेषसप्तप्रति.
प्रातिभाव्यद्रव्यदानम् भवां द्रव्यदान निषेधो विहितः । स्वस्वनामार्थकारित्व- प्रतिभाव्यमणं साक्ष्यं देयं तस्मै यथोचितम् । मेव तेषाम् । एतदपि न तत्सुतानामिति । पुनश्वोक्तं दीयते स्यात्प्रतिभुवा धनिने तु ऋणं यथा ॥ तेनैव मुनिना विशिष्टतरम् ।
अभा.५५ । द्विगुणं तत्प्रदातव्यं दण्डं राज्ञे च तत्समम् । धनिन ऋणिकानां हि ये स्युः प्रतिभुवः स्थिताः। पुत्रादिभिर्न दातव्यं प्रातिभाव्यमृणं स्त्रिया । ते गवामिव गोपालाः रक्षपालास्तपोवने ।।
लघुहारीतः समर्पयन्ति धनिके जीवसन्तकाम् (?)। स्वादुको वित्तहीनः स्यात् लग्नको वित्तवान् यदि । राजदेविकहान्या तु रक्षपालो न गृह्यते ॥ मूलं तस्य भवेद्देयं न वृद्धिं दातुमर्हति ॥ प्रतिभूः प्राणरक्षां यः करोति धनिकर्णिनोः । द्विगुणं त्रिगुणं वाऽपि यः साधयति लग्नकम् । अनेन किं न पर्याप्तं प्रतिभूः प्रकृतस्तयोः ।। राजग्राह्यं च तद्रव्यं साधको दण्डमर्हति ॥ ऋणिद्वयं तदनिन ऋणिकस्य धमिद्वयम् ।
(१) मभा.१२।३८. (२) वृहास्मृ.७।२५२-२५३. प्रतिभूर्व्यवहाराङ्गं न पीडयमुभयोरपि ॥ । (३) लहास्मृ.४७-४८.
ऋणप्रतिदानम् गौतमः
(२) ये यस्य रिक्थभाजस्ते तहणं प्रतिदद्यः । पुत्रऋणप्रतिदातारः पौत्रैस्तु रिक्थाभावेऽपि देयम् ।
गौमि. 'रिक्थमाज ऋणं प्रतिकुर्युः ।
पुत्रादिभिः अप्रतिदेयानि ऋणादीनि . (१)यस्य धनं ये भजन्ति गृह्णन्ति त एव तहणं दद्यु
प्रातिभाव्यवणिक्शुल्कमद्यातदण्डा न पुत्रानरित्यर्थः, न दायादमात्रेण । पुत्रस्त्रीहारिणामपि ग्रहणार्थ
ध्याभवेयुः। बहुवचनम् । तथाह नारदः-'धनस्त्रीहारिपुत्राणां
थाह नारद:-धनबीहारिपत्राणां प्रतिभुवस्त्रयः । यथाऽऽह व्याघ्रः-पाददी च ऋणभाग्यो धनं हरेत् । पुत्रोऽसतोः स्त्रीधनिनोः स्त्रीहारी धनपुत्रयोः ॥ इति । एवं च रिक्थभाक्त्वे सत्यसति च । (१) गौध.१२।३८; विश्व.२।२६८ भवे(वहे); मेधा पुत्रेणावश्यं दातव्यं स्त्रीहारिणा च । अन्यैस्तु रिक्थ- ८१५९ न पुत्रानध्या (पुत्रान्नाभ्या) स्मृत्यन्तरम् ; मिता. भाम्भिरेव । पुत्राणां च मध्ये येषां रिक्थभाक्त्वं ऋण- २।४७ (मद्यशुल्कबूतकामदण्डान्पुत्रा नाध्यावहेयुः); मभा. भाक्त्वं च विद्यते त एव ऋणं दद्युः, न पुत्रमात्रेणेति गौमि.१२१३८ प्रा (प्र) शेष मेधावत् ; विर.५८, विचि.२५, द्रष्टव्यम् ।
मभा. चन्द्र.२१ दण्डा...वेयुः (दण्डान् पुत्रा नाध्याभिभवेयुः); (१) गांध.१२।३७, मिता.२११४५, मभा., गौमि. वामि.२१४७ दण्डा...वयुः (दण्डान् पुत्रानध्यावहयुः); व्यप्र. १२२३७; स्मृच.२८६ प्रति (अपा) स्मरणम् ; पमा.५५३,
का २६५ मितावत् ; विता.५१७ (मद्यशुल्कधूतदण्डा न पुत्रा
२६ सवि.३८४; व्यउ.१६० रिक्थभाज (रिक्थिन); विता. नभिभवेयुः); सेतु.२९ दण्डा...ध्या (दण्डं पुत्रान्नाध्यमि); ४११,४५४.
। समु.८४ (मद्यशुल्कबूतदण्डा न पुत्रानभ्याभवेयुः).