________________
६७६
व्यबहारकाण्डम्
पराजितस्याधमर्णस्य देयमुत्तमर्णाय दद्यात् पराजयदण्डं च राज्ञे इति । Xव्यप्र. २४९- २५०
यो यस्य प्रतिभूर्भूत्वा मिथ्या चैव तु गच्छति । धनिकस्य धनं दाप्यो राज्ञा दण्डं च तत्समम् ॥ कुर्याच्चेत्प्रतिभूर्वादं ऋणिकार्थेऽर्थिना सह । सोपसर्गस्तदा दण्डयो विवादाद्विगुणं धनम् ॥ उपसर्गो विश्वकारी। स्मृच. १५३
व्यासः प्रातिभाव्यनिमित्तानि
।
लेख्येऽकृते च दिव्ये या दानप्रत्ययदर्शने । गृहीतबन्धोपस्थाने ऋणिद्रव्यार्पणे तथा ।। प्रतिभुवो ब्राह्मा इति शेषः लेख्येऽकृते लेख्या दर्शने दिव्ये वा अकृत इत्यनुषङ्गः । एतदुक्तं भवति । विवादनिर्णये एवं अदर्श वा प्रमाणं यत्र कालव्यवधानेन भविष्यति तत्रापि प्रमाणाय प्रतिभूर्ग्राह्य इति । दानप्रत्ययदर्शनानि प्रागेव व्याख्यातानि । गृहीतबन्धोपस्थानं वाश्चितकत्वेन केतुर्दर्शनाद्यर्थे वा उत्तमर्णानुज्ञयाऽधमर्णगृहीतस्य वन्धस्य पुनरर्पणम् । स्मृच. १४८
प्रतिमाभ्यद्रव्यदानं कियत्युरुषपर्यन्तम् * विप्रत्यये लेख्यदिव्यदर्शने चाकृते सति । ऋणं दाप्याः प्रतिभुवः पुत्रं तेषां न दापयेत् । दानवादप्रतिभुवो दाप्यौ तत्पुत्रकौ तथा ।
विप्रत्यये तिथे प्रत्यये प्रत्ययप्रतिभूर्दाप्य इत्यर्थः । एवमन्येषामभवगृहीतबन्धोपस्थानादिप्रतिभुवां अङ्गीकारानङ्गीकारावालोच्य प्रत्ययपतिभूवद्दानप्रतिभूवद्वा
x शेषं स्मृचवत् ।
* पमा. स्मृचवत् ।
(१) स्मृच. १५३; पमा. २५२ दण्डं च (दण्डेन); व्यप्र. २५२ (=); व्यउ. ३० धनं (ऋण) शा (जा); प्रका. ९१; समु. ७८.
(२) स्मृच. १५३; पमा. २५२ च्चेत् (च्च) धनम् (दमम् ); व्यप्र. २५२; व्यउ. ३०; विता.५२७ थें (र्थो) धनम् (दमम् ); प्रका. ९१; समु.७८ धनम् (दमम् ).
२४९ वा (च); नृप्र. २१ वा दान (दाने) ऋणि (ऋण); दान (दाने) ऋणि (ऋण)
(३) स्मृच. १४८; पमा. (च); व्यप्र. २४८; व्यउ २८ प्रका. ८९; समु. ७७. (४) स्मृच. १५० तृतीयपादः १.८४ वाद (वादे) तृतीयार्धम्
बिता.
१५१; पमा. २५१ चा (वा); प्रका. ९०; समु. ७७-७८.
दापनविधव ऊयाः । स्मृय. १५१ ऋणं पैतामहं पौत्रः प्रातिभाव्यागतं सुतः | समं दद्यात् तत्सुतौ तु न दाप्याविति निश्चयः ।। (१) प्रातिभाव्यव्यतिरिक्तं पैतामहं ऋणं पौत्रः समंः यावद्गृहीतं तावदेव दद्यान्न वृद्धिम् । तथा तत्सुतोऽपि प्रातिभाव्यागतं पिव्यमृणं सममेव दद्यात् । तयोः पुत्रपौत्रयोः सुतौ पौत्रप्रपौत्री च प्रातिभाव्यायातं अप्रातिभाय्यं च यथाक्रममगृहीतनी न दाप्याविति । xमिता. २१५४
(२) पैतामहं ऋणं समं वृद्धिरहितं दद्यात् । एवं प्रातिभाय्यनिमित्तं प्रतिभूपुत्रः । तयोरधमर्णपौत्रप्रतिभूपुत्रयोः पुत्राणं प्रातिभाव्यागतं च न दाप्यो। अप. २१५४ उतथ्यः
प्रेतिभुवा प्रदत्तं यदपृष्ठे ऋणिके धनम् । द्विगुणं न प्रतिभुवे प्रदेयमृणिकेत तत् ।।
प्रष्टुं योग्य देशकालस्थर्णिकादिविषयमेतत् । तेनान्यापृष्ठेऽपि ऋणिके नायं प्रतिषेधः । किं तु पृष्ठतुल्य। ते मकालयकोपक्षयप्रतिक्रियां साधारणीमपि लमकोपक्षयप्रतिक्रियाविधिप्रसङ्गात् ।
स्मृच. १५३
वृद्धवसिष्ठः
.
प्रातिभाव्यानिमित्तानि प्रातिभाव्यम्वदानाधिकारः
किंवरपुरुषपर्यन्तम् ।
नैव प्रतिभुवो लोके पृथगर्थसमाश्रिताः । X सवि., व्यप्र., व्यउ विता. मितावत् । * व्यक., स्मृच., विर, चन्द्र अपवत् । (१) मिता. २।५४; अप. २ ५४; व्यक. ११७; स्मृच. १५२; विर. ४४; पमा. २५०६ विचि. २० ( समं दाप्यस्तसुतस्तु न दाप्य इति निश्वयः) स्मृचि ११ (-) नृम. ११ सुतः (पुनः); सवि. २४९ ( समं दद्यात्तु तत्पुत्रो न दद्यादिति निश्चयः) : २५२ दद्यात् (दथुः); चन्द्र. १६ तौ (तः) प्यावि (प्य इ); वीमि २।५० पौत्रः (देयं ) ( समं दाप्यस्तत्सुतस्तु न दाप्य इति निश्चयः); व्यप्र. २५०; व्यउ. २९; व्यम. ७८; विता. ५२८ (०) विति+ (हि) राकी. ४०० भ्यागतं (वं गतं समं (स्वयं) सेतु. २२ प्रका.९१ समु.७८६ विष्य. २८ व्या (व्य) दयात् (दाप्यः) तौ (तः) प्यावि (प्य छ). (२) स्मृच. १५३; प्रका. ९१; समु. ७८. (३) अभा. ५५.