________________
६७४
निबन्धं देयद्रव्यमावहेत् धनिने प्रापयेत् । दैवकृतं दीर्घरोगज्ञातिमरणादि । राजकृतमासेधनबन्धनादि । स्मृच. १४९
नेस्यान्वेषणार्थं तु देयं पक्षत्रवं परम् । यद्यसौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् ॥
दाप्यः ।
यदा तु दर्शनप्रतिभूः संप्रतिपन्ने काले अघम दर्शयितुमसमर्थः तदा तदन्वेषणाय पक्षत्रयं दातव्यम् तत्र यदि तं दर्शयति तदा मोक्तव्योऽन्यथा प्रस्तुतं धनं मिता. २।५७ काले प्रतीते प्रतिभूर्यदि तं नैव दर्शयेत् । स तमर्थ प्रदाप्यः स्यात्प्रेते चैवं विधिः स्मृतः ॥ (१) प्रतीते प्रतिपन्ने अन्वेषणार्थ कल्पित इति यावत् । तमर्थ दर्शनीयाद्यलभ्यं, एवंविधिः स तमर्थं प्रदाप्यः स्पादिति विधिः । यदि प्रतिभुवा दर्शनीयो देवकृते राजकृते वा निमित्ते असति न दर्शितः तदैव प्रागुको विधिः । + स्मृच. १४९
व्यवहारकाण्डम्
(२) देवराजोपघाते तु उपपातकालेऽवी यो न दर्शयेत् सोऽपि निबन्धं दद्यात् । प्रेते चैवं विधिः स्मृतः, प्रेतेऽप्यधम दर्शनप्रतिभूर्धनं दद्यादित्यर्थः । विर.४२ देशकालौ क्रियाकारे यद्यल्पमपि लङ्घयेत् । साधितं प्रतिभूर्दाप्यस्तमर्थ साधिते विधिः ।।
क्रियाकारे दिव्यकृतौ यौ देशकालौ तौ यदि शपथप्रतिभूरख्यमपि पयेत् तत्र दिव्यं न प्रवर्तयेत् तदा ऽसावर्थः प्रतिभूदेयत्वेन साधितो भवतीति तमर्थ प्रतिभूदप्यः । साधिते अयमेव विधिः प्रकारो मत इत्यर्थः । विर. ४२
प्रातिभाव्यद्रव्यदानं कियत्पुरुषपर्यन्तम्
गृहीत्वा बन्धकं यत्र दर्शनेऽस्य स्थितो भवेत् । विना पित्रा धनात्तस्माद्दाप्यः स्यात्तदृणं सुतः ॥
(१) यत्र दर्शनप्रतिभः प्रत्ययप्रतिभूव बन्धकं पर्याप्तं गृहीत्वा प्रतिभूजीतस्तत्र तत्पुत्रा अपि तस्मादेव बन्यकात् प्रातिभारपायातमृणं दद्युरेव यथाह कात्यायनः - गृहीत्वेति । दर्शनग्रहणं प्रत्ययस्योपलक्षणार्थम् । विना पित्रा पितरि प्रेते दूरदेशं गते वेति । श्रमिता २।५४
(२) स्वविखम्भार्थमधमर्णादर्थं गृहीत्वा यो दर्शनप्रतिभूत्वमापद्य स्थितः संस्थितो मृत इति यावत् । तत्सुतो वादिना धनिना ऋणिकार्थधारण निबन्धनं प्रातिभाव्यमिति विभाव्य याच्यमानं प्रातिभाव्यागतमृणं दाप्य इत्यर्थः । यद्यपि तत्सुतग्रहणाद्दर्शनप्रतिभूसुतविषयोऽयमपवादः न प्रमाणप्रतिभूतविषय इति प्रति
+ व्यप्र. स्मृचवत् ।
काले (काले देशे देव (देव) व्यम. २४९ स्तु (स्तं); ब्यड. २९ त्र (स्य); व्यम. १४९ व्यप्रवत् सेतु. २१ स्तु (त्र ) देशे काले (काले देशे) वहे (हरे); प्रका. ९० स्मृचवत् समु. ७७ व्यप्रवत् विव्य. २७ स्तु (त्र) बहे (हरे).
...
(१) मिता. २।५७ देयं (दाप्यं); अप. २/५३ मितावत् स्मृच. १४९; पमा. २४८; नृप्र. २१; सवि. २४७ उत्त.: २४८; व्यप्र. २४७ उत्त : २४९, २५४; व्यउ. २८ उत्त. २९; व्यम. ७८; विता. ५३१ ( - ); प्रका. ९०; समु. ७७. (२) मिता. २ ५७ ले प्र ( ले व्य ) स तम • स्यात् (निबन्धं दापयेत्तत्तु); व्यक. ११६ ले प्र ( ले ब्य) स तम ... स्यात् (निबन्धं दापयेत्तत्र); स्मृच. १४९; विर.४२ व्यकवत् पमा. २४८ धिः : स्मृतः (धीयते ); विचि. २० मितावत्; स्मृचि. ११ प्रती (व्यती) नैव दर्श (न प्रदाप) स राम... स्यात् (निबन्धं दाप येत्तत्त) वं (कं) बृहस्पतिः; नृप्र. २१ ( स तमर्थं प्रदातव्यः प्रेते चैवं विधीयते ) सवि. २४८) दि पं (दीद) प्रेते (ऋणे); चन्द्र.१६ प्रती ( व्यती) नैव ( न प्र ) स तम... स्यात् (निरुद्ध माहरेतत्र ); व्यप्र. २४९ वं (ष); व्यउ. २९; विता.५३१ (=) प्रती (व्यती) (निबन्धमाह्वयेत्तत्रदैवराज
भवेत्
।
X चन्द्र. विरवत् । * पमा, सवि, व्यप्र. मितागतम् । (१) व्यक. ११६ द्यल्प (चेक) प्य: (प्यं) ते (तो); विर.४२. (२) मिता. २।५४; व्यक. ११७ ने (न) विना ... स्मात (विभाव्य वादिना तत्र); स्मृच. १५१ त्र (स्तु) नेऽस्य स्थितो प्रतिभूः स्थितः) पूर्ण सुतः (रसुतोऽप्वृणम् ) विर. ४३ वे (व) शेषं व्यकबत्; पमा. २५१; विचि. २० व्यकवत्; स्मृचि. ११ (न) नृप्र. २१६ सवि. २४९ ( ) इस्म (यः); चन्द्र. १६ सुतः (सुतैः) शेषं व्यकवत् ; व्यप्र. २५१; व्यउ.२९ नेऽ (न); व्यम. ७९ ने (न); विता. ५२९ यंत्र (त्वत्र ) स्य (स्या); सेतु. २१ विना ... स्मात् (विभाव्यो वा त) प्रका. ९० सुचवत् समु-७८ सूचवत्पूर्वार्थ बिना ... स्मात् (विभाव्य वादिना तत्र ) दृर्णं सुतः (त्सुता ऋणम् ); विष्य. २८ व्यकवत्, नारद:.
सेतु.११ प्रती (पती) ने (तत्रे) स तम........ स्यात् (निबन्धं दापयेत्तत्र); प्रका. ९०; समु. ७७; विष्य. २७ मितावत् .