________________
ऋणादानम् - प्रतिभूः
६७३
! यथासंभवं लग्नकं कारयेदित्यन्वयः । ततश्च पूर्वमाधिविक्रयदानधूर्तदायादसंभावनायां सत्यां गोप्याधावाधिपालाख्यः प्रतिभूर्भाग्याधौ भुञ्जापकाख्यो बहुमूल्याधाaft प्रत्याख्यानेनैव संगृहीत इत्यवगन्तव्यम् । स्मृच. १४९ (३) असाधुमेव साधुं वदन् प्रत्ययप्रतिभूस्तथा दर्शनमकारयन् दर्शनप्रतिभूः प्रकृतधनं दाप्यो न तु तयो: सुतोऽपीत्यर्थः । विचि. १९ पेराश्रयमभव्यं वाऽप्यसत्संसर्गमेव वा । अपकारक्षमो यस्तु द्वेषात्कर्तुमनाः क्वचित् ॥ कारयेत्प्रत्ययायैव तद्भयाल्लमकं तथा । विसंवादेऽथ शीलस्य दाप्यते प्रतिभूस्तथा ॥ पराश्रयं शत्रुसमाश्रयं अभव्यमनिष्टं असत्संसर्ग चौरादिसंसर्ग योऽपकारक्षमः कर्तुमर्हति तद्भयात् प्रत्ययाय विश्वासाय लग्नकं कारयेदिति पूर्वखण्डार्थः । विसंवादे व्यभिचारे शीलस्य चरितस्य प्रत्ययाय दाप्यते च प्रतिभूरित्युत्तरखण्डार्थः । वस्तुतस्तु यत्र यत्राऽविश्वाससंभवस्तत्र तत्र विश्वासाय राज्ञा प्रतिभूर्दाप्य इत्येवानुविर. ४२-४३ प्रातिभाव्यमुक्तिः । प्रातिभाव्यद्रव्यदानसमयः । दर्शनप्रतिभूर्यस्तु देशे काले च दर्शयेत् । यद्यसौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् ।। (१) यो यस्य दर्शनप्रतिभूरभूत्स यत्र देशे काले धनिकस्य तद्दर्शनापेक्षा तत्र तं दर्शयेदित्यर्थः । व वेत्प्रातिभाव्यादसौ मोच्य इत्याह स एव यद्यताविति ! + स्मृच. १४९
गतम् ।
दर्शनप्रतिभूर्यस्तु देशे काले न दर्शयेत् । निबन्धमावहेत्तत्र दैवराजकृतादृते ॥
जीवन्वाऽपि पिता यस्य तथैवेच्छाप्रवर्तकः । नाविज्ञातो ग्रहीतव्यः प्रतिभूः स्वक्रियां प्रति ॥ (१) संदिग्धोऽभिशस्तः । अत्यन्तवासिनो नैष्ठिकब्रह्मचारिणः । मिता. २१५७ (२) तत्समं विवादास्पदी भूतद्रव्यसमम् । नैव रिक्थीत्यविभक्तविषयम् । स्मृच. १३६
(१) स्वाम्यत्र अनभिभाव्यप्रभुः । संशयस्थ इत्यासन्नमरणविषयः । अभिशस्त इति केचित् । ऋक्थी धनिकेन ऋणिकेन वा साधारणऋक्थः । अन्तेनिवासिनः शिष्याः । मिताक्षराकारेण तु अत्यन्तवासिन इति पठित्वा नैष्ठिकब्रह्मचारिण इति विवृतम् । दण्डं राज्ञे च तत्समं दातुमशक्त इत्यनुषङ्गः । एतच्चादानपक्षे प्राप्तराजदण्डाभिप्रायं यस्मिन् मृते धनप्राप्तिविश्वासो न भवति स प्रतिभूर्न ग्राह्य इत्येतत्तात्पर्यकं चेदमिति मन्तव्यम् । विर. ३९
प्रातिभाव्यानिमित्तानि
दानोपस्थानवादेषु विश्वासशपथाय च । लग्नकं कारयेदेवं यथायोगं विपर्यये ॥
(१) उपस्थानं दर्शनम् । विवादो व्यवहारः । शपथं दिव्यम् | दानविश्वासौ प्रसिद्धौ । एषु अर्थेषु लग्नकं प्रतिभुवं विवादधनं दापयेत् ।
अप. २१५३
. (२) उपस्थानं दर्शनम् । वादो विवादः । तत्र प्रतिवाद्यानयनानन्तरं सभ्यैर्लनकग्रहणं साधितधनादिप्राप्यथ कार्यम् । दासादौ चोरत्वादिशङ्कायां विश्वासाय प्रतिभूः कार्यः । शपथाय लग्नकग्रहणं शपथविलम्बे कार्यम् । एवमन्यत्रापि विपर्यये कार्यस्य न्यासविषये
२१ व्यकवत्; स्मृचि.१२ च (तु) स्व (स्वां) शेषं व्यकवत्, याज्ञवल्क्यः; व्यप्र. २५५; व्यउ २७ तो (ते); विता. ५३४ (=); सेतु . २३ व्यकवत्; प्रका. ८५ स्मृचवत् क्रमेण बृहस्पतिः.
(१) अप. २।५३ वादेषु विश्वास ( विश्वास विवाद ) कारयेदेवं (दापयेदेव); व्यक. ११६ अपवत्; स्मृच. १४८; विर. ४१ कारयेदेवं (दापयेद्देयं) शेषं अपवत् ; पमा. २४९ गं वि (गवि); विचि.१९ ( = ) विरवत्; नृप्र. २१; सवि . २४७ नो (सो); चन्द्र.१५ र्यये (र्ययः); व्यप्र. २४८ थाय (थेषु) गं (ग्यं); व्यउ. २८; प्रका. ८९ गं (ग्यं); समु. ७७; विव्य २७ (=) विरवत्.
+ व्यप्र. स्मृचवत् ।
(१) व्यक. ११६; विर. ४२.
(२) स्मृच. १४९ स्तु (स्तं); सवि. २४७; व्यप्र. २४७;
व्यउ. २८; प्रका.९० स्मृचवत् .
(३) अप. २।५३ स्तु (स्तं) दैव ( चैवं); व्यक. ११६; स्मृच. १४९ नप्र (नेप्र): विर. ४१ स्तु (त्र) देशे काले (काले देशे) दैवराज (राजदैव ); पमा. २४७ ले न (लेच) न्धमा (न्धं वा) बृहस्पतिः ; विचि. २० वहे (हरे); नृप्र. २१ देशे