________________
व्यवहारकाण्डम् पुत्रेणापि समं देयमृणं सर्व तु पैतृकम् ॥ त्रिपक्षात्परतस्तत्राऽकारिताऽपि वृद्धिर्भवति । ततः समं मूलमात्रम् । ऋणं प्रातिभाव्यागतं पैतृकम् ।। कालेन द्वैगुण्यं न त्वेतावतैव द्वैगुण्यम् । तथान्यदपि
स्मृच.१५२ | व्ययितं ऋण्यर्थे द्रव्यं प्रतिभुवा ऋणिना देयम्। प्रातिभाव्यागतं पौत्रैर्दातव्यं न कचिद्भवेत् ॥
विचि.२१ प्रतिभुवे कालदानम्
साधुत्वाच्चेन्मन्दधिय ऋणं दधुरभाषिताः । नष्टस्यान्वेषणे कालं दद्यात्प्रतिभुवे धनी । तदन्यदापिताः कस्मात् लभेरंस्ते कथं पुनः ।। देशानुरूपतः पक्षं मासं सार्धमथापि वा। अभाषिता मध्यस्थेन ।
विर.४६ नात्यन्तं पीडनीयाः स्युर्ऋणं दाप्याः शनैः शनैः।।
कात्यायनः
. स्वसाक्ष्ये न नियोज्याः स्युर्विधिः प्रतिभुवामयम्॥
प्रातिभाव्यानधिकारिण: (१) सार्धमासादधिकं न दद्यान्नियमार्थत्वाद्वचनस्य । ने स्वामी न च वै शत्रुः स्वामिनाऽधिकृतस्तथा ।
स्मृच.१४९ निरुद्धो दण्डितश्चैव संदिग्धश्चैव न कचित् ।। (२) नष्टस्य पलायितस्याधमर्णस्य । स्वसाक्ष्ये स्व- नैव रिक्थी न मित्रं च न चैवात्यन्तवासिनः । समक्षे तिष्ठति दित्सति वा अधमणे न प्रतिभुवो दर्श- राजकार्यनियुक्तश्च ये च प्रत्रजिता नराः ॥ नाय धनदानाय वा नियोज्या इत्यर्थः। विर.४५ नाशक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् ।
अधमर्णात् प्रातिभाव्यद्रव्यग्रहणप्रकारः प्रोतिभाव्यं तु यो दद्यात्पीडितः प्रतिभावितः ।
(१) अप.२।५३ भाषि (भावि) उत्तरार्षे (यदर्थ दापितात्रिपक्षात्परतः सोऽथ द्विगुणं लब्धुमर्हति ॥
स्सस्मान्न लभेरन् कथंचन); विर.४६. .
(२) मिता.२५७; व्यक.११६; स्मृच.१३६, विर. * अत्र 'प्रतिभूर्दापितो यत्त' इति याज्ञवल्क्यवचनव्याख्या
३९ दिग्धश्चैव (शयस्थश्च); पमा.२५३-२५४ संदि ... ...
चित् (शिल्पिनश्चाब्रवीद् भृगुः), 'शिल्पि ... भृगुः' अयं पाद: नानि (पृ. ६६७) द्रष्टव्यानि ।।
वस्तुतः वणिजः कर्षकांश्चैव'इत्यस्य द्वितीयपादः, लेखकप्रकाशक- (१) स्मृच.१५२; व्यप्र.२५२ प्रका.९१, समु.७८.
प्रमादेन अत्र पठितः । अत्रैवाग्रे पुनःप्रमादेन 'साक्षित्वं प्राति(२) स्मृच.१५२; समु.७८.
भाग्यं च संदिग्धश्चैव न कचित् ' इति पठितम् । प्रथमपादने (३) अप.२।५३ षणे (षणं) नुरू (ध्वरू); व्यक.११७.
वस्तुतः नारदस्य, द्वितीयपादस्तु प्रकृतश्लोकस्यैव चतुर्थपादः। ११८, स्मृच.१४९ दे (दि); विर.४५; पमा.२४७;
अन्यथा अन्वयासंगते।।। स्मृचि.१२ व्यप्र.२५५; व्यउ. विचि.२१, स्मृचि.११ सार्धमथापि वा (मासार्धमेव च);
२७ संदि ...चित् (संशयस्थो न कुत्रचित्); विता.५३३ नृप्र.२१, सवि.२४८, चन्द्र.१७, व्यप्र.२४८-२४९, सेतु.२३ न च वै (नापि वा) व संदिग्धश्चैव (वं २५४; व्यउ.२८) विता.५३१ रूपतः पक्षं (रूपं पक्षं वा); |
रूपतः पक्ष (रूप पक्ष वा); संशयस्थश्च); प्रका.८५ क्रमेण बृहस्पतिः. . सेतु.२२; प्रका.९० दे (दि); समु.७७, विव्य.२८ यमः.
(३) मिता.२१५७ क्त (क्ता); व्यक.११६; स्मृच.१३६; (४) अप.२।५३ साक्ष्ये न (साक्ष्येण); ब्यक.११८; विर.३९ त्यन्त (न्तेनि) राजकार्य (नैव राज); पमा.२५४ विर.४५; विचि.२१ न्तं (न्त) ऋणं (धनं) पू.; स्मृचि.११ मितावत् ; स्मृचि.१२ त्यन्त (न्तेनि) क्तश्च (क्ता ये); व्यप्र. प्याः (प्यं) पू. चन्द्र.१६ न्तं (थ) पू.; व्यप्र.२५२ पू.:२५४; २५५ मितावत् ; व्यउ.२७ अन्यत्रवासिनः इति पाठः, विता. म्यउ.३१ न्तं (न्त); सेतु.२२ अपवत्.
५३३-५३४ (-) च न (वै न)सेतु.२३-२४ वात्यन्त (५) व्यक.११८ विर.४५, दीक.३७ तु (च); विचि. (वान्तनि (नैव राजा नियुक्तश्च ये न प्रवजिता नराः); प्रका. २१ स्मृचि.१२ प्रतिभावितः (प्रतिभाविकः) सोऽ (स्वा) ८५ क्रमेण बृहस्पतिः. क्रमेण याज्ञवल्क्यः चन्द्र.१७ प्रतिभावितः (प्रातिभाविकः); (अमिता.२१५७ नाश (म श); ब्यक.११६ द्विती। वीमि.२१५७ प्रतिभावितः (प्रातिभावतः); ब्यप्र.२५३ तु | यार्थो नास्ति; स्मृच.१३६ द्वितीया! नास्ति, भूः स्व (भूत्व); (च) लब्धु (दातु); ब्यम.७९, सेतु.२३, विव्य.२८ यमः. विर.३९ व्यकवत्प मा.२५४ ना (न) शेष स्मृचवत् विचि.
५.