________________
ऋणादानम्-प्रतिभूः
६७१ बृहस्पतिः
साधुरवञ्चको मत्प्रत्ययेनास्य धनं देहीति ब्रूते । दानप्रातिभाव्यनिमित्तानि
प्रतिभर्यदाऽयं न ददाति द्रविणं गृहीतं सवृद्धिकं तदा दर्शने प्रत्यये दाने ऋणिद्रव्यार्पणे तथा। तस्य द्रविणस्याहमेव दातेति वदति । अपरः ऋणिचतुष्प्रकारः प्रतिभूः शास्त्रे दृष्टो मनीषिभिः । द्रव्यार्पणप्रतिभूर्यदाऽयं गृहीतं धनं न ददाति तदाऽह
(१) प्रत्ययो विश्वासः । दानं ऋणापकरणार्थमर्था- मेतदीयं धनं अर्पयामीति ब्रवीति । इति वाक्यचतुष्टयर्पणम् । ऋणिद्रव्यार्पणं ऋणिनो यद्रव्यं गृहोपकरणादि स्यार्थः ।
xस्मृच.१४८ तदर्पणम् ।
स्मृच.१४८ (२) विवादरूपन्यायकरणे शपथादौ च लग्नकः (२) ऋणिद्रव्यापणे ऋणिद्रव्यस्य धनिकायार्पणे। कात्यायनोक्तः दर्शनादावेव प्रविष्ट इति चतुष्टयम् । विर.४०
विचि.१९ (३) ऋणे दान इति संबन्धः। अर्पणमत्र याचितक- (३) अर्पयामि दापयिष्यामीत्यर्थः। व्यम.७८ विषयम् । तेन यत्किञ्चित् केनचित्प्रार्थ्य नीतं तत्रा- प्रातिभाव्यद्रव्यदानाधिकारः कियत्पुरुषपर्यन्तम् ऽपरो वदति । यद्ययं नानीयापयति तदा मयार्पणीय मिति आद्यौ त वितथे दाप्यौ तत्कालावेदितं धनम | तेन तत्रार्पणमात्रं न दानम् । ऋणे तु दानमेव द्वयो- उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा ॥ रिति भेदः।
विचि.१८-१९ आद्यौ दर्शनप्रत्ययप्रतिभुवौ । वितथे अहमेनं दर्शआहेको दर्शयामीति साधुरेषोऽपरोऽब्रवीत् । यिष्यामि साधुरेष इत्येवंविधयोः प्रतिभूवाक्ययोः दाताऽहमेतद्रविणमर्पयामीति चाऽपरः॥ मिथ्यात्वे । उत्तरौ दानर्णिद्रव्यार्पणप्रतिभुवौ। विसंवादे
(१) एको दर्शनप्रतिभरहमेनं पलायनप्रवृत्तं दर्श- शाठ्यादिना धने ऋणिकेनाप्रतिदत्ते। तौ विना उत्तरयोः यामीति प्रातिभाव्यं भजन्नाह । अपरः प्रत्यया प्रवासे मरणे वा जात इत्यर्थः । एतदुक्तं भवति ।
ऋणं वा अन्यद्वा धनादिकं अहं तव दास्यामीत्येवं * व्यप्र. स्मृचगतम् ।
प्रतिभुवा यत्राङ्गीकृतं तत्र प्रतिभर्दाप्यः । तस्याभावे (१) अप.२।५३ ; व्यक.११६ ऋणि (ऋणे); स्मृच. । १४८ विर.४० पमा.२४६, दीक.३७ व्यकवत् ; विचि.
तत्पुत्रो बा दाप्यः । अन्यत्र तु प्रतिभूरेवेति । एवं च १८ व्यकवत् ; स्मृचि.११ ऋणि (ऋणे) शास्त्रे (शास्त्र);
प्रमाणप्रतिभुवां त्वेवमनङ्गीकारात् प्रमाणप्रतिभुव एव मृप्र.२१ द्रव्यार्पणे (प्रत्यर्पणे); सवि.२४६ (3) शास्त्रे
दाप्याः । न पुत्राः । विवादप्रतिभुवा तु साधितधनं (शास्त्र); ग्यप्र.२४७; व्यउ.२७ ऋणि (ऋणे) पूर्वपादत्रयम् । दण्डधनं च दास्यामीत्यङ्गीकृतत्वात् दानप्रतिभूवत्सति विता.५२७ सेतु.२० व्यकवत् ; प्रका.८९ व्यकवत् ; सम. संभवे स एव दाप्योऽन्यथा तु तत्पुत्र इत्यवगन्तव्यम् । ७७; विव्य.२७.
*स्मृच.१५०-१५१ । (२) अप.२।५३ मीति चापरः (म्यपरो वदेत् ); व्यक. उपस्थाप्यविपत्तावुपस्थाप्यस्य पुनः प्रतिभूर्दाप्यः। ११६ मीति चापरः (म्यपरोऽब्रवीत्); स्मृच.१४८ विर........ ४० मीति (म्येन) शेषं व्यकवत् ; पमा.२४६ रेपो (रित्य); xपमा, व्यप्र. स्मृचगतम् । * पमा., सवि. रमृचगतम् । दीक.३७ आहै...मीति (आदौ कोऽहं दर्शयामि) (दाता त्वयै- (१) अप.२०५३; व्यक.११६, स्मृच.१५०; विर.४० तद्रविणमर्पयाम्यपरो वदेत्); विचि.१९ मीति (म्येनं) शेषं त्सुतौ तथा (त्सुतावपि); पमा.२५०; दीक.३७, विचि.१९ अपवत् ; स्मृचि.११ मीति (म्येनं) शेषं व्यकवत ; नृप्र.२१ विरवत् ; स्मृचि.११; सवि.२४९; चन्द्र.१५ पू.:१६ रेपो (रित्य) दाताऽहमेतत् (दास्याम्यहं ते); सवि.२४७ । विरवत् , उत्त.; वीमि.२१५७ रौतु (रौ च) शेषं विरवत् ; व्यकबत् ; वीमि.२।५७ आहे (अथै) शेषं अपवत् ; व्यप्र. व्यप्र.२४८ कात्यायनबृहस्पती : २५०; व्यउ.२८ कात्या१४७ पमावत् ; व्यम.७८ पमावत् ; विता.५२७ रेषो... यनः : २९; व्यम.७८; सेतु.२०-२१ विरवत् ; प्रका.९०; बीत (रित्यपरो वदेत् ); सेतु.२० विरवत् ; प्रका.८९; समु. समु.७७ विरवत् ; विव्य.२७. विग्य.२७ मीति सा (म्येनं सा).
(२) विश्व.२१५५.
भ्य.का, ८५