________________
६७०
' व्यवहारकाण्डम्
मुनिना एतदुक्तम् । 'यत्र विप्रतिपत्तिः स्याद्धर्मशास्त्रार्थ- विशेषमिमं वक्ष्यति । 'दाप्यः परर्णमेकोऽपि जीवत्स्वशास्त्रयोः। अर्थशास्त्रोक्तमुत्सृज्य धर्मशास्त्रोक्तमाचरेत् ॥ धिकृतैः कृतम् । प्रेतेषु तु न तत्पुत्रः परर्ण दातुमर्हति ॥' अन्यच्च-'धर्मशास्त्रविरोधे तु परस्परमुपस्थिते । लोका
अभा.५५ चाराविरुद्धार्थी युक्तियुक्तो विधिः स्मृतः॥' अतोऽस्मिन् (२) एकैकस्मिन् बहवः प्रतिभुवः स्युः । तेषां दानलोकाचाराविरुद्धार्थयुक्तियुक्तविशेषः। अभा.५४.५५ प्रसङ्गे यथाकृतं दद्युः, विशेषिते अहमियदहमियद
(२) यदोपस्थानं संभवतीति शेषः । मृतस्य चोप- ददामीति, तथैव ते दद्युः। अविशेषिते तु सामान्येन स्थापनासंभवाज्जीवदधिकार इति नारदाभिप्रायः। प्रतिभूत्वे धनिनो यथेष्टतः संनिहितास्ते दद्यः । संनिविश्व.२।५५ । हितेष्वपि कामचारतः ।
नाभा.२।१०३ (३) 'ऋणिष्वप्रतिकुर्वसु' इति दानप्रतिभूविषयम् ।
अधमर्णात् प्रातिभाव्यद्रव्यग्रहणप्रकारः । 'प्रत्यये चाऽथ हापित' इति प्रत्ययप्रतिभूविषयम् । 'यं चार्थे प्रतिभूर्दद्यात् धनिकेनोपपीडितः । 'अनुपस्थापयन्निति' कथंचिदधमर्णगृहीतबन्धोपस्थान- ऋणिकस्तं प्रतिभुवे द्विगुणं प्रतिदापयेत् ॥ प्रतिभूविषयम् । अप्रतिकुर्वत्सु शाठ्येन निर्धनत्वादिना (१) यदा धनिकेनोपपीड्य प्रतिभूरेव धनं ग्राह्यते, वा ऋणमददत्सु । प्रत्यये हापिते विश्वासे व्यभिचारिते। तदा ऋणिकः परोक्षत्वादिकं स्वकीयं करमाभाव्य तस्मै अनुपस्थापयन्नुत्तमर्णपार्श्वस्थमाधि कथंचिदधमर्णगतं प्रतिभुवे द्विगुणं प्रतिदापयेत् । यच्च न कलान्तरण पुनरुत्तमर्णसमीपस्थमकुर्वन् । स्मृच.१४९ द्विगुणं प्रतिभूवाहनमहादोषस्य प्रायश्चित्तमिदं
(४) इदं च वाक्यं लक्ष्मीधराद्यलिखितमपि हलायुध- सद्यो द्विगुणद्रव्यदापनम् । तथा चोक्तं प्रकरणकारनिबन्धे दर्शनात् लिखितम् ।
विर.४१ कल्याणेन 'ऋणिद्वयं तद्धनिन ऋणिनस्तद्धनिद्वयम् । । (५) अनुपस्थापयन्नुणिनमदशयन्नणिनः सकाशादाधिं प्रतिभर्व्यवहाराङ्गं न पीडयमुभयोरपि ॥' अथ ऋणिनः ऋणं पर्याप्तं तद्धनं वोत्तमायानर्पयन्निति दर्शनद्रव्यार्पण- प्रत्यक्षस्याप्यविदितमप्यपीडितोऽपि प्रतिभूरेव साध्यात् प्रतिभूविषयमिति विवेकः।
* व्यप्र.२४९ द्विगुणलोभात्स्वयमेव धनं ददाति, ततः ऋणी कृतस्य : बहवश्चेत्प्रतिभुवो दास्तेऽथ यथाकृतम् । तत्सममेव दद्यान्न द्विगुणम् । ऋणिकदोषपीडापीडित. अर्थेऽविशेषिते ह्येषु धनिनश्छन्दतः क्रिया ॥ . लोकः प्रमाणमिति ।
पोपणमिति।
अभा.५६ (१) बहवश्चत्प्रतिभुवः स्थिताः स्वकीयस्वकीयांश- . (२) एतदपि प्रतिदानविलम्बविषयम् । स्मृच.१५३ मुपस्थितं द्रव्यं गृह्णन्ति । ततस्ते यथाकृतमृणं तथैव . (३) एतत् द्विगुणदानं त्रिपक्षानन्तरं बोध्यम् । खांशस्थितं दद्युः। अथ सामान्यग्राहकत्वेन यदृच्छादाप
व्यप्र.२५३ नीयत्वेन समुपस्थापकत्वेनाजीवतः श्रेष्ठगामित्वेनार्थो- यस्य दोषेण यत्किञ्चिद्धिनश्येत्त द्वियेत वा। ऽविशेषितो भवति । ततो धनिकच्छन्दतः क्रिया, तेषां वोढव्यं तद्भवेत्तेन याज्ञानविनाशितम् ।। मध्ये यत्र सुलभं धनं धनी पश्यति तमेव विधृत्य। (१)नासं.२।१०४ यं चार्थ (यमर्थ) दाप (पाद); नास्मृ. गह्नाति । तथा चोक्तमेव सामान्यग्राहपत्रलक्षण विचार- ' ४१२१ यं चार्थ (यमर्थ); अभा.५५ नासंवत् ; मिता. प्रकरणे कल्याणभट्टेन । 'ये जीवन्ति मृतानां हि ये ॥५६अप.२०५६; स्मृच.१५३ कस्तं (कं तं); विर.४५ श्रेष्ठा जीवतामपि । धनी तान्स्वेच्छया दत्ते जीवच्छेष्ठानु- प्रतिदापयेत् (दातुमर्हति) विष्णुनारदी; पमा.२५२ कस्तं मामिनः ॥ तथा चायमेव महर्षिनारदः पुरस्ताद (कस्तु) दाप (पाद); स्मृचि.११ कस्तं प्रतिभुवे (कं तत्प्रति.
भुवि); नृप्र.२१ पमावत् ; व्यप्र.२५३, व्यउ,३१ कस्तं 1 * शेष स्मृचगतम् ।
(कस्तत्); विता.५३०; सेतु.२३ नोप (नैव) शेषं विरवत् , । (१) मासं.२।१०३ चेत (स्युः) येषु (त्वेषु), नास्मृ. विष्णुनारदौ; प्रका.९१ स्मृचवत् । समु.७८ स्मृचवत् . ४।१२० अर्थेs (अर्थ) अभा.५४.
(२) स्मृच.१५३; प्रका.९१. समु.७८. .