________________
ऋणादानम्-प्रतिभूः
६६९
कास्ता अधमणेन प्रतिभुवे देयाः। स्पष्टमन्यत् । अप. धनिकस्य यं प्रतिभुवं प्रयच्छति । एवमुक्त्वा यथा
(४) स्त्री च पशुश्च स्त्रीपशव्यं तत्प्रतिभुवा दत्तं अमुकं हि ते मया न्यायोपस्थानं करणीयम् । अस्मिन्नर्थे ससंतति अधर्मेण (?) दानकाले यावती संततिर्जाता त्वं मयाऽस्योपस्थानप्रतिभर्दत्तः । एवमुक्तः स पुरुषो तावत्सहितमधमणेन प्रतिभुवे देयमित्यर्थः । संतति- यथा स्थितो धनिकेन च गृहीतः । तदाऽसौ उपस्थानपदं च युगधर्मकर्मादेरप्युपलक्षकम् । संततिः स्त्रीपशुष्वे- प्रतिभरित्युच्यते। इदानीं दानप्रतिभूरुच्यते । स च यदा वेति मिताक्षरायां पाठः । तदर्थश्च स्त्रीपशुषु संततिर्वद्धि- धनिकपार्थात् द्रव्यमृणिको ग्रहीतुमुद्यतः द्वितीयं तृतीयं रूपा या उत्तमर्णाधमर्णाभ्यां प्राक् व्यवस्थापिता सा वा पुरुषं सामान्यग्राहकं स्वांशदायकं वा पाठयित्वा प्रतिभवेऽधमणेन देयेत्यर्थः। एवकारेणाऽधिकवृद्धेर्गणना- प्रतिभुवं प्रयच्छति । तदाऽसौ द्रव्यदानप्रतिभृ : स्थित सिद्धाया व्यवच्छेदः । चकाराभ्यां धान्यादावेव पञ्च- इत्युच्यते । अयं च द्वितीयः । तथा यदा धनिकेनर्णिको गुणत्वादेः क्षौद्रादावत्रान भिहितगुणवत्वादेश्च समुच्चयः। विधृत एवं ब्रूते । यथा मया तव किञ्चिन्न दातव्य
वीमि. मासीत् । तत्तदा काल एव सर्व मया प्रवेशितमिति नारदः
कारणोत्तरं प्रयच्छति मिथ्योत्तरं वा ददाति । ततश्च ऋणादौ विस्रम्भहेतुः प्रमाहेतुश्च
धनिको वदति । यद्येवं तर्हि अमुकादित्यभुवने सम'विस्रम्भहेतू द्वावत्र प्रतिभूराधिरेव च। नन्तरागामि षष्ठयां तण्डुलभक्षणप्रत्ययार्थमेव मम लिखितं साक्षिणश्च द्वे प्रमाणे व्यक्तिकारके । कञ्चित्प्रतिभुवं प्रयच्छ । एवमुक्तः ऋणी अस्मिन्नर्थे यं
(१) वृद्धिलाभार्थप्रयोगस्य क्रियमाणस्य विश्वास- पुरुषं प्रत्ययकरणाय तस्य प्रयच्छति स प्रत्ययप्रतिमूलहेतू द्वावेव प्रतिभवो द्वितीयमाधिः । तेषां च द्रव्य भूरित्युच्यते । इति त्रिविधोऽप्युक्त इति । अभा.५४ वृद्धिप्रमाणप्रतिभ्वाधीनां चतुर्णामप्यङ्गानां व्यक्तिकारके (२) उपस्थानाय प्रयोजनकाले ढोकनाय समीपे संदेहप्रणाशने द्वयमेव प्रमाणम् । लिखितं साक्षिणश्चेति। स्थापनाय, प्रयोजनकाले अहं दर्शयिता अदर्शने दातेति।
अभा.५४ दानाय अह दातेति । प्रत्ययाय अशीलविप्रतिपत्तये । (२) एवं चाबन्धकप्रयोगोऽपि लभ्यते । स्मृच.१३७
नाभा.२।१०१ (३) आधिग्रहण गोभहिरण्यादि दित्सतः समाति
प्रातिभाव्यद्रव्यदानाधिकारः रिक्तमूल्यम् ।
नाभा.२११००
ऋणिष्वप्रतिकुर्वत्सु प्रत्यये वाऽथ हापिते । ___प्रातिभाव्यनिमित्तानि
प्रतिभूस्तद्दणं दद्यादनुपस्थापयंस्तथा ॥ उपस्थानाय दानाय प्रत्ययाय तथैव च ।
(१) अत्रातिव्याप्त्या ऋणिकभयत्रासजननार्थमेव त्रिविधः प्रतिभूईष्टस्त्रिष्वेवार्थेषु सूरिभिः॥
मुनिना प्रत्ययोपस्थानप्रतिभुवोरपि ऋणदानविधिरुक्तः । ' (१) अत्र यदा धनिकेनर्णिको विधृतः एवं ब्रते। युक्तिभिस्तु पुनरनेनैव बाधितः। यतः। एकं तावदिदमस्ति। यथा मया तव किञ्चिन्न दातव्यम् । धनिकस्तु ते 'उक्तानि प्रतिषिद्धानि पुनः संभावितानि च। सापेक्ष गशाला निशाण्यामि नतो हामि । न्याय निरपेक्षाणि मुनिवाक्यानि के विदुः' । अन्यथा अनेनैव करणस्यैवोपस्थानप्रतिभुवं देहि । एवमुक्त्वा ऋणी (१) नासं.२।१०२.वाऽथ हापिते (वा विवादिते); नास्मृ.
(१) नासं.२।१०० रके(रणे); नास्मृ.४।११७अभा.५४ ४११९वाऽथ(वाऽपि); अभा.५४ वाऽथ हापिते(नाविरोधतः); विश्व.२।५९ (=) पू.; मिता.२१५७ पू.; व्यक.१०६; स्मृच. विश्व.२।५५ नासंवत् ; स्मृच.१४९ वा (चा); विर.४१ १३७ विर.५, नृप्र.२१, विता.५२५ स्रम्भ (श्वास) पू.; । वाऽथ हापिते (ऽपि विरोधिते); पमा. २४८ रतदृणं (स्तु ऋण); राको.४०० पू. सेतु.३; प्रका.८५; समु.७३. नृप्र.२१ वा (चा) स्तदृणं (स्तु ऋणं) इनुप (द्धनं चा) था
(२)नासं.२।१०१; नास्मृ.४।११८; अभा.५४ ; गौमि. | (दा); व्यप्र.२४९; व्यउ.२९; प्रका.९० स्मृचवत् ; समु. १२॥३८ च (हि); विर.४१, नृप्र.२१ सूरि (भूरि). ७७ स्मृचवत्