________________
व्यवहारकाण्डम्
रम्भसामर्थ्यात् । एतच्च हिरण्यविषयम् । ननु इदं | रम्भसामर्थ्येनैव कालक्रमेण द्वैगुण्यादेः प्राप्तत्वात् प्रतिभूरिति वचनं द्वैगुण्यमानं प्रतिपादयति । तच्च पुनरत्र कालक्रमायातद्वैगुण्यविधानमनुपपन्नं स्यात् । पूर्वोक्तकालकलाक्रमाबाधेनाप्युपपद्यते । यथा जातेष्टि- अतश्च पूर्वमप्राप्तं यत्सद्यो द्वैगुण्यं तदेवावश्यं विधेयम् । विधानं शुचित्वाबाधेन । अपि च सद्यः सवृद्धिकदान- जातेष्टिविधायकवाक्यस्य आनर्थक्याभावात् । 'शुचिना पक्षे पशुस्त्रीणां सद्यः संतत्यभावान्मूल्यदानमेव प्राप्नो- 'कर्म कर्तव्यमित्येतदबाधेनाप्युपपत्तिरिति विशेष इति । तीति । तदसत्-'वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा
सुबो. परा' इत्यनेनैव कालकलाक्रमेण द्वैगुण्यादि सिद्धेः । (६) इदं च द्विगुणादिवृद्धियोग्यकाले द्रष्टव्यम् । प्रतिद्वैगुण्यमात्र विधाने चेदं वचनमनर्थकं स्यात् । पशुस्त्रीणां भूकृतदान दिनानन्तरं त्रिपक्षानन्तरं वृद्धयुपक्रमः। वीमि. तु कालक्रमपक्षेऽपि संतत्यभावे स्वरूपदानमेव । यदा अधमर्णात् प्रातिभाव्यद्रव्यवृद्धिः कियती साधनीया प्रतिभरपि द्रव्यदानानन्तरं कियताऽपि कालेनाधमणेन 'संततिः स्त्रीपशष्वेव धान्यं त्रिगणमेव च । संघटते तदा संततिरपि संभवत्येव । यद्वा पूर्वसिद्ध- वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणः स्मृतः ।। संतत्या सह पशुस्त्रियो दास्यन्तीति न किंचिदेतत् । (१) पश्वादौ तु-ससंतति स्त्रीपशव्यमिति । तथाअथ प्रातिभाव्यं प्रीतिकृतम् । अतश्च प्रतिभुवा शब्दः सत्काराद्यर्थः । यस्य यावती परा वृद्धिरुक्ता, दत्तं प्रीतिदत्तमेव । न च प्रीतिदत्तस्य याचना- तस्य तद्वृद्धियुक्तं ससत्कारं प्रतिभवे देयमित्यर्थः। । प्राग्वृद्धिरस्ति । यथाह-'प्रीतिदत्तं तु यत्किंचिद्वर्धते
विश्व.२०५९ न त्वयाचितम् । याच्यमानमदत्तं चेद्वर्धते पञ्चकं (२) प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्तेऽपवादमाहशतम्' ॥ इति । अतश्चाप्रीतिदत्तस्यायाचितस्यापि संततिः स्त्रीपशुष्वेवेति । हिरण्यद्वैगुण्यवत्कालानादरेणैव दानदिवसादारभ्य यावद्विगुणं कालक्रमेण वृद्धिरित्य- स्त्रीपश्वादयः प्रतिपादितवृद्धथा दाप्याः । श्लोकस्तु नेन वचनेनोच्यत इति । तदप्यसत् । अस्यार्थस्यास्मा- व्याख्यात एव । यस्य द्रव्यस्य यावती वृद्धिः पराद्वचनादप्रतीतेर्द्विगुणं प्रतिदातव्यमित्येतावदिह प्रतीयते। काष्ठोक्ता तदद्रव्यं प्रतिभदत्तं खादकेन तया वृद्धया सह तस्मात्कालक्रममनपेक्ष्यैव द्विगुणं प्रतिदातव्यं वचना- कालविशेषमनपेक्ष्यैव सद्यो दातव्यमिति तात्पर्यार्थः । रम्भसामर्थ्यादिति सुष्ठूक्तम् ।
*मिता. यदा तु दर्शनप्रतिभः संप्रतिपन्ने काले अधमर्ण दर्श. (३) अधमणैरिति बहुवचनमविवक्षितम् । ४अप. यितुमसमर्थस्तदा तद्वेषणाय तस्य पक्षत्रयं दातव्यम् । .. (४) तद्धनिकपीडितप्रतिभूविषयम् । स्मृच.१५३ तत्र यदि तं दर्शयति तदा मोक्तव्योऽन्यथा प्रस्तुतं (५) मिता.टीका नन्विदं वचन मिति । 'द्विगुणं धनं दाप्यः।
*मिता. प्रतिदातव्यमिति' द्वैगुण्यमात्रं प्रतिपाद्यते । तच्च द्वैगुण्यं
(३) याः पशुस्त्रियो गोमहिष्यादय उत्तमर्णाय प्रतिपर्वोक्तमासादिरूपे काले यत्काला वृद्धिस्तस्य यः क्रमो भुवा दत्ताः सत्यो यावत्संततिमत्यो जातास्तावत्संततिवर्धते तमबाधित्वैवोपपद्यत इत्यर्थः । एतदुक्तं भवति । स्वस्वकृतवृद्धयनुसारेण यदा कालान्तरे द्वैगुण्यमेति धनं
___ * व्यप्र. मितागतम् । तदैव दत्तद्रव्याय प्रतिभुवे द्विगुणं धनं दातव्यमध
(१) यास्मृ.२१५७; अपु.२५४।१७ संत ... ष्वेव (ससंमणेन । अन्यथा यावती वृद्धिः तत्सहितं मूलधनं देयं तति स्त्रीपशव्यं) त्रि (द्वि) स्मृतः (तथा); विश्व.२।५९ पूर्वार्धे न द्विगुणं इति । 'सद्यो द्वैगुण्यदानमयुक्तमिति । (ससंतति स्त्रीपशव्यं धान्यं त्रिगुणमेव तु) प्रोक्तं (देयं) स्मृतः - परिहरति । तदसदित्यादिना । एतदुक्तं भवति । (तथा); मिता. स्मृतः (तथा:); अप.; स्मृच.१५३; पमा. 'वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा' इत्येतद्वचना- २५३; नृप्र.२१; वीमि. संत ... ष्वेव (ससंतति स्त्रीपशव्यं)
णः स्मृतः (णाः स्मृताः); व्यप्र.२५४; व्यउ.३१(-); * पमा., विता, मितागतम् । x शेष मितागतम् ।
विता.५३१ मितावत् ; प्रका.९१७ समु.७८.