________________
ऋणादानम्-प्रतिभूः ' (४) मिता.टीका-यत्र दर्शनप्रतिभूरिति । अत्र | स्वपित्रंशमवृद्धिकं दाप्यः ।
xमिता. तस्मादेव बन्धकाढणं दाप्या इत्यभिधानात्तस्य बन्ध- (३) एकामधमर्णस्य छायां सादृश्यं प्रत्येक श्रिता कस्य पर्याप्तत्वेऽपि यावद्वन्धकमर्हति तावद्देयं नातो. एकच्छायाश्रिताः ।
+अप, ऽधिकं, यावदृणं तावद्देयमिति गम्यते। सुबो. (४) मिता.टीका- एकच्छायाप्रविष्टानामिति ।
(५) वस्तुतस्तु जीवति प्रतिभुवि व्यवस्था प्रथम- एकच्छायाप्रविष्टसुतोऽपि धनिकेच्छया सर्व दाप्यः । लोकेऽभिहिता, इतरस्य प्रोषितस्येत्यथर्थात् । मृते प्रति- तेष्वेकच्छायाश्रितेषु कस्मिंश्चिन्मृते तत्सुतः स्वपित्र्यमंशभुवि द्वितीय श्लोकेनेत्यपौनरुक्त्यमिति तत्त्वम् । वीमि. मेव दाप्यो न सर्वमित्यस्यार्थः ।
अनेकप्रतिभूभ्यः प्रातिभाव्यद्रव्यग्रहणप्रकारः । (५) रुच्यविशेषे तु 'समं स्यादश्रुतत्वात्' इति बहवः स्युर्यदि स्वांशैर्दाः प्रतिभुवो धनम् । न्यायेनात्रापि यथांशमेव दद्युः। ... +व्यप्र.२५१ एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि ॥
. अधमर्णात् प्रातिभाव्यद्रव्यसाधनम् (१) एकस्यैव तु यदा कार्यिणः-बहवः स्युरिति। प्रतिभूर्दापितो यत्तु प्रकाशं धनिनां धनम् । बहवः प्रतिभुवो यदि स्युरंशतो धनं दद्यः । एकच्छाया- द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तद्भवेत् ।। स्थितेष्वेषु धनिकस्येच्छया व्यस्तसमस्तत्वेन कृत्स्नं धनं (१) द्रव्यानुपभोक्तृत्वाच्च-प्रतिभूर्दापितो यत्रेति । दापयेत् । एकच्छायाकाः समानग्राहकत्वेन प्रतिभुवः प्रकाशवचनाद् यत् प्रतिभुवो हस्तनिर्गतं तदेव द्विगुणं न द्रव्योपभोक्तारः । एतदेव चैम्विति सर्वनाम्ना देयम् । न तु धनिकाय यावद् देयमित्यभिप्रायः । स्पष्टीकृतम् । विश्व.२५७ हिरण्यविषयश्चायं श्लोकः।
विश्व.२०५८ ... (२) यस्मिन्ननेकप्रतिभसंभवस्तत्र कथं दाप्यस्तत्राह (२) प्रातिभाव्यर्णदान विधिमुक्त्वा प्रतिभूदत्तस्य
-बहवः स्युरिति । यद्येकस्मिन्प्रयोगे द्वौ बहवो वा प्रति- प्रतिक्रियाविधिमाह-प्रतिभूर्दा पितो यत्तु इति । भुवः स्युस्तदर्ण संविभज्य स्वांशेन दयः । एकच्छाया- यद्रव्यं प्रतिभूस्तत्पुत्रो वा धनिकेनोपपीडितः, प्रकाशं नितेषु प्रतिभूषु एकस्याधमर्णस्य छाया सादृश्यं तामा. सर्वजनसमक्षं, राज्ञा धनिनो दापितो न पुनद्वैगुण्यश्रिता एकच्छायाश्रिताः । अधमणों यथा कृत्स्नद्रव्य- लोभेन स्वयमुपैत्य दत्तम् । यथाह नारदः-'यं चार्थ दानाय स्थितस्तथा दाने प्रतिभुवोऽपि प्रत्येकं कृत्स्नद्रव्य- प्रतिभूर्दद्याद्ध निकेनोपपीडितः । ऋणिकस्तं प्रतिभुवे दानाय स्थिताः । एवं दर्शने प्रत्यये च । तेष्वेकच्छाया- द्विगुणं प्रतिदापयेत्' ।। इति । ऋणिकैरधमणैः, तस्य श्रितेषु प्रतिभषु सत्सु धनिकस्योत्तमर्णस्य यथारुचि प्रतिभुवस्तद्रव्यं द्विगुणं प्रतिदातव्यं स्यात् । तच्च कालयथाकामम् । अतश्च धनिको वित्ताद्यपेक्षायां स्वाथै यं विशेषमनपेक्ष्य सद्य एव द्विगुणं दातव्यम् । वचनाप्रार्थयते स एव कृत्स्नं दाप्यो नांशतः । एकच्छाया- व्यक. एकच्छायाश्रितपदार्थो मितावत् । विचि., सवि., श्रितेषु यदि कश्चिद्देशान्तरं गतस्तत्पुत्रश्च संनिहितस्तदा व्यम. मितागतम् । + शेषं मितागतम् । धनिकेच्छया सर्व दाप्यः। मृते तु कस्मिंश्चित्तत्सुतः विर. व्याख्यानं 'यस्यार्थे येन यद्दत्तं' इतिकात्यायनवचने
(१) यास्मृ.२१५५; अपु.२५४।१५; विश्व.२१५७ श्रिते द्रष्टव्यम् । (स्थिते); मिता. अप.; व्यक.११७ यदि (र्यदा); स्मृच. (१) यास्मृ.२।५६; अपु.२५४।१६ त्तु (त्र) नां (नो); १५२ विर.४४ व्यकवत् पमा.२५१ वः स्युः (वस्तु) विश्व.२।५८ त्तु (त्र) नां (ने) द्भवेत् (द्धनम् ); मिता. नां (नो); म्वेषु (वेव) रुचि (तथा); विचि.२०:२४ (3) उत्त.; अप. त्तु (त्र) नां (ने) प्रति (तत्र); व्यक.११८ मितावत् स्मृच. स्मृचि.११; नृप्र.२१ व्यकवत् । सवि.२५० वः स्युः १५३ अपुवत् ; विर.४५, पमा.२५२ पूर्वार्थ अपवत् ; (वस्तु), चन्द्र.१७ एकच्छायाश्रितध्वषु (एकेच्छया कृतेष्वेव); स्मृचि.११-१२, नृप्र.२१ अपवत् ; वीमि. त्त (त्र) ऋणि वीमि व्यप्र.२५१ व्यउ.३०व्यम.७९, विता.५३०७ (धनि); व्यप्र.२५२-२५३, व्यउ.३०-३१, व्यम.७९% सेतु.२२ व्यकवत् ; प्रका.९१; समु.७८, विव्य.२८व्यकवत्. | विता.५३०; प्रका.९१ अपुवत् ; समु.७८ यत्तु (यं तु).