________________
ऋणादानम्-प्रतिभूः
६६५
करणेन निश्चितादातृस्वभावे प्रेते ऋणं दातोत्तमर्णः मभिधानं तत्पद्यग्रन्थानुरोधेन । . . मेधा. केन हेतुना तत्पुत्रादावर्थमीप्सेत । यत एव दानार्थ (२) असौ दर्शनप्रतिभूः प्रत्ययप्रतिभूवा यदि निसृष्ट. नासौ प्रतिभः कृतः । पित्रा च देयत्वेनाङ्गीकृतमेव धनो भवति । भव प्रतिभरिदं ते विश्वासार्थ धनमिदायादेन देयमतोऽन्यथा न देयमित्यर्थः । xमवि. त्येवं प्राप्तधनश्च यावत्यसौ प्रतिभः स्थितः तावत्प्रमाणं
(४) अत्र पदार्थाः प्रथममुच्यन्ते । अदातरि दर्श- तस्य हस्ते दत्तं तदा स्वधनादेव तद्धनं निरादिष्टपुत्रः यितरि, दाता धनप्रयोक्ता । विज्ञातप्रकृतौ प्रायेणायं प्रकृतं उत्तमाय दद्यादिति शास्त्रमर्यादा। +गोरा. किंचिद् गृहीत्वा कस्यचित्प्रतिभूर्भवतीति विज्ञातस्वभावे। (३) तदा निरादिष्टो दत्तधनः स तस्मिन्द्रव्ये व्ययिऋणं प्रातिभाव्यागतमृणम् । परीप्सेत् लब्धुमिच्छेत् । तेऽपि स्वधनादेवाकृष्य दद्यात् । तथा च तद्दायादैरपि वाक्यार्थस्तु अदातरि विज्ञातप्रकृती प्रतिभुवि प्रेते पश्चा- तद्देयमेवेत्यर्थः । अलंधनमिति सर्वदानमपेक्ष्य अल्पे तु तत्पुत्राणं दाता 'न तत्पुत्रा ऋणं दद्युरिति शास्त्रा- स्थापिते तावदेव शोधनीयं न सर्व धनं देयम् । xमवि. विरुद्धेन केन हेतुना परीप्सेदिति । स्मृच.१५१ (४) निरादिष्टं समर्पितं बन्धत्वेन धनं यस्य असौ
(५) अदातरि दानप्रतिभव्यतिरिक्ते प्रतिभुवि, निरादिष्टधनः । अलं पर्याप्तं बन्धत्वेनोपात्तं धनं यस्याविज्ञातप्रकृती बन्धकं गृहीत्वा प्रतिभूरभूदिति विज्ञात- सावलंधनः । निरादिष्टशब्देनासमस्तेन निरादिष्टधनस्य स्वरूपे, प्रेते मृते, दाता ऋणदाता, पश्चात् ऋणं केन दर्शनप्रतिभवः पुत्रो लक्ष्यते । स्थितिः शास्त्रमर्यादा । हेतुना परीप्सेत् साधयितुमिच्छेदिति प्रश्नः । अत्रोत्तरं वाक्यार्थस्तु निरादिष्टधनोऽलंधनः दर्शनप्रतिभर्मतश्चे. निरादिष्टधन इत्यादि। . *विर.४३ स्यान्निरादिष्टः स्वधनादेव तदृणं दद्यादिति स्थिति
(६) पुनरिति वाक्योपन्यासे अधमणे ऋणादातरि रिति । अनेन निरादिष्टधनत्वेनैव हेतुना परीप्सेदित्यु. सति विज्ञातप्रकृती, दातोत्तमर्णः केन हेतुना धनं परीप्से- त्तरमादुक्तम् । अस्यैव वचनस्याध्याहारलक्षणाश्रयणं कस्माद्धनं लभेतेति महर्षिप्रश्नसद्भावेन स्वयमुप- विहायार्थान्तरमुच्यते । निरादिष्टधनः प्रतिभरलंधनन्यासोऽयं हे महर्षयः एवं पृच्छति चेदित्यर्थः । नन्द. श्वेत्स्यात्स एव निरादिष्टस्वधनादेव दद्यादिति। अनिरा'निरादिष्टधनश्चेत्तु प्रतिभूः स्यादलंधनः। दिष्टधनवदधमणे दर्शयन्न मुच्यते निरादिष्टधनः । किन्तु . स्वधनादेव तद्दद्यान्निरादिष्ट इति स्थितिः ।। दानप्रतिभूवद्दद्यादिति तात्पर्यार्थः । एतच्चार्थान्तरं (१) निरादिष्टं निसृष्टं स्वधनादर्पितं, भव लग्नक देवस्वामिनोक्तम् ।
*स्मृच.१५२ इदं ते धनं मत्तः, त्वया संशोधनीयं यद्यहं न दद्याम् ।
याज्ञवल्क्यः अलंधनः पर्याप्तधनः । यावद्धनमुत्तमाय दातव्यं ताव- प्रातिभाव्यनिमित्तानि । प्रातिभाव्यद्रव्यदानाधिकारः त्परिपूर्ण प्रसृष्टम् । स्वल्पे तु निसृष्ट बहुनि संशोध्ये न
कियत्पुरुषपर्यन्तम् । दापयितव्यः । पूर्वस्य प्रश्नस्योत्तरमिदम् । यद्यपि न दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते । दानप्रतिभरद्य निरादिष्टस्तत्तत्पुत्रो दाप्यते स्वधनादेव । आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ॥ तद्वद्यो निरादिष्टपुत्र इति द्रष्टव्यं, तस्यैव प्रकृतत्वात् , ---- साक्षात्प्रतिभुवस्तु प्रतिभत्वादेव प्राप्तिरिति चेन्मैवं । + ममु., मच. गोरावत् । x शेषं गोरागतम्। नन्द. निरादेशनेन इति स्थितिरेषा शास्त्रमर्यादा । विचारा-।
मविवद्भावः ।
* विर., सवि. स्मृचगतम् । देव अलंधन इति सिद्धे यन्निरादिष्टोऽलंधन इति चैव
(१) यास्मृ.२१५३, अपु.२५४।१३ चौ (धौ) वितरस्य • x मच., भाच. मविगतम् ।
(वितथस्य); विश्व.२।५५; मिताः; अप.; गौमि.१२।३८ * हलायुधव्याख्यानं मविवत्।
आद्यौ (आये) विष्णुयाज्ञवल्क्यौः स्मृच.१५० उत्त.; स्मृचि. . (१) मस्मृ.८।१६२; व्यक.११७ स्मृच.१५१; विर..
११ वीमि.; व्यप्र.२४८; व्यउ.२८ पू. व्यम.७८% सवि.२५०; प्रका.९१७ समु.७८.
विता.५२५, राकौ.३९९; प्रका.९० उत्त.; समु.७७.