________________
व्यवहारकाण्डम् दर्शनप्रातिभाव्ये तु विधिः स्यात्पूर्वचोदितः । (५) दायादान् पुत्रानपि दापयेत् पुत्रेभ्यः दापयेदानप्रतिभुवि प्रेते दायादानपि दापयेत् ॥ दित्यर्थः ।
भाच. ' (१) पूर्वश्लोके यो विधिर्मया चोदित उक्तः, यथा । (६) स्मृतिचन्द्रिकामतमुपन्यस्योक्तम् ] केचिदिदं पुत्राणां न भवति पैत्रिकं प्रातिभाव्यं, तदर्शनप्राति । प्रतिभूबन्धकविषयं, पूर्वोदाहृतवचनानि त्वबन्धकप्रतिभाव्ये । यद्येवं, प्रत्ययप्रतिभुवः पुत्रा दाप्यन्तामत आह भविषयाणीति विषयभेदान्न विरोध इत्याहुः । व्यप्र.२५१ दानप्रतिभुवि प्रेते दायादाः पुत्रा दाप्यन्ते । नान्य- अंदातरि पुनीता विज्ञातप्रकृतावृणम् । स्मिन् । यद्येवं, प्रथमोऽर्द्ध श्लोकोऽनर्थकः । दानप्रतिभुवः । पश्चात्प्रतिभुवि प्रेते परीप्सेत्केन हेतुना ।। पुत्राणां साधनानुक्ते सामर्थ्यादन्यस्य प्रतिभुवो नास्ति । (१) अनेन श्लोकेन संदिहानः प्रश्नं कृत्वोत्तरेण पुत्राणां संबन्ध इति गम्यते । अथ विस्पष्टार्थमुच्यते । निश्चाययति । संदेहहेतुश्लोकः पदद्वयेनादातरि विज्ञातप्रत्ययग्रहणमपि कर्तव्यमितरथा प्रतिषेधे' दर्शनग्रहणा- प्रकृताविति । सप्तम्यन्तानि समानाधिकरणानि पदानि द्विधौ च दानग्रहणादुभयपरिभ्रष्टस्य किं विधिः उत व्याख्यायन्ते । अदातरि प्रतिभुवि विज्ञातप्रकृती चे प्रतिषेध इति संशयः स्यात् । नास्ति संशयः। स्मृत्य- ऋणमुत्तमर्णः केन हेतुना परीप्सेत् लब्धुमिच्छेत् , किं न्तरे स्पष्टमुक्तत्वात् । 'दर्शनप्रतिभूर्यत्र मृतः प्रात्ययि- केवलेनैवात्मव्यापारेण उतै प्रतिभुवः पुत्रमपि व्यापारकोऽपि वा । न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय ये येत् । कुतः संदेहः ? उक्तम् । मृतो दानप्रतिभून स्थिताः ॥ इति ( यास्मृ. २।५४ ) । इहापि दान- जातः, तादृशे मृते कस्तत्पुत्राणां संबन्धः। यतस्तु प्रतिभुवीत्यस्य विधित्वादन्यत्राप्राप्तिः । दर्शनग्रहण- खलु विज्ञातप्रकृतिर्विज्ञातकारणः प्रतिभूत्वेन धनं गृहीत्वा मुपलक्षणार्थम् । अनुवादे चोपलक्षणत्वमदोषः । किं स्थित इत्येतनिश्चितम् । अतो भवति बुद्धिः अस्ति प्रयोजन मिति चेत् विचित्रा श्लोकानां कृतिर्मानवी । मेधा. तत्पुत्राणां संबन्धो, यतस्तेन ऋणसंशुद्धयर्थमस्य निसृष्ट
(२) योऽयं प्रातिभाव्यं न पुत्रो दातुमर्हतीति मिति । पुनःशब्दः पूर्चस्माद्विशेषमाह । यदि दानपूर्वोक्तविधिः स दर्शनप्रतिभूकर्मणि पितृकृते विज्ञेयः। प्रतिभुवः पुत्राः संबध्यन्ते । यस्तादाता तस्मिन्मृते, दानार्थ पुनर्यः प्रतिभूः स्थितः तस्मिन्मृते रिक्थभाजः दातोत्तमर्णः। पश्चात्तत उत्तरकालमित्यर्थः । शेषं व्याख्याअपि दापयेत् किमुत पुत्रान् । गोरा. तम् । परीप्सा प्राप्तीच्छा।
मेधा. ... (३) दर्शनेति प्रत्ययस्याप्युपलक्षणम् । मवि. (२) तद्ग्रहणपूर्वकत्वेऽयं प्रतिभः स्थित इत्येवं . (४) दायादशब्दः सुतेष्वेव व्यवतिष्ठते । अन्यथा विज्ञातप्रातिभाव्यकरणे पुनर्दर्शनस्वप्रत्ययप्रतिभुवि प्रेते सपिण्डमात्राभिधाने 'तत्सुतौ तु न दाप्याविति निश्चय' सत्यनन्तरं धनप्रयोक्ता केन हेतुना प्रतिभपुत्राद्धनं प्राप्तुइति पूर्वोक्तवचनविरोधापत्तेः । 'प्रातिभाव्यागतं पौत्रै- मिच्छेत् किं तस्य प्राप्तिहेतुर्विद्यते उत नेति यतोऽसौ दातव्यं न क्वचिद्भवेत्' इति बृहस्पतिवचनविरोधापत्तेश्च । दानप्रतिभपुत्रो न भवत्यतोऽप्राप्त्याशङ्का विद्यते ।
स्मृच.१५२ यतस्तु धनग्रहणपूर्वकं तत्पिता दर्शनप्रतिभूर्वा स्थितोऽस्ति - तत्पुत्रात्प्राप्त्याशङ्का ।
गोरा. (१) मस्मृ.८।१६०० व्यक.११७ उत्त. : १२१ पू.;
(३) उक्तमुपपादयति अदातरीति । प्रतिभुव्यदातरि मभा १२३८ उत्त.; गौमि.१२॥३८ दानप्र (तस्य प्र) उत्त.,
दानार्थमभते विज्ञानप्रकृतौ प्रथममेव दर्शनादि नियमक्रमेण नारदः; स्मृच.१५१-१५२:१७०पू. विर.५७ विधिः स्यात्पूर्व (विधिरेष प्र) पू.; पमा.२६६ पृ. सवि.२५७ पू.; म्यप्र.२५१ उत्त.; व्यउ.३० उत्त. सेतु.२८ स्यात्पूर्व (पूर्व
___ * व्यक., ममु. गोरावद्भावः । म) पू.; प्रका.९०.९१:९८ पू., समु.७८ उत्त., व्यासः :
(१) मस्मृ.८।१६१ व्यक.११७७ स्मृच.१५१; विर. ८४ पू.
४३, सवि.२५० अदा (आदा); प्रका.९१ समु.७८. १षेध, २ नं.
१ प्रतिशात. २ न. ३ ततः. ४ यति. ५ भूतज्जातः। ..
--
--
--