________________
ऋणादानम्-प्रतिभूः
६६३
कर्तव्या । यदि न दर्शितं चेत्तन्मया दातव्यम् ।। माक्षिक, समिकाय यद्धार्यतेऽन्यतो वा यत्प्रयोजयेत् तद् अकृतायां तु परिभाषायां राजदण्डमेव दाप्यः। शरीरे गहीतमिति शक्यते ज्ञातुम् । तस्य प्रतिषेधः । यः परित्यक्त-- तु निग्रहे तन्निष्क्रयणं सुवर्णम् । *मेधा. बान्धवोऽक्षमालास्वेव शय्यासनविहारी प्रसिद्धः क्रीडन
(२) दर्शनाय अदीयमाने ऋणिकं दर्शयिष्यामीति । कस्तहणमाक्षिकमिति शक्यते निश्चेतुम् । सुरापान निमित्तं एतच्चोपलक्षणम् । अयमेतादृशो धनी पुत्री आप्त- सौरिकम् । सुराग्रहणं मद्योपलक्षणार्थम् । तेन यः पान श्रेत्यादिष्वर्थेषु मद्वचसा प्रत्ययः क्रियतामित्येवं प्रत्यय- शौण्डोऽत्यन्तमद्यपस्तहणप्रतिषेधः। दण्डशुल्कयोरवशेषः। प्रतिभरपि प्रत्ययविपर्यये प्रयच्छेदित्यपि द्रष्टव्यम् । यत्र पित्रा दण्डांशः शुल्कांशश्च कश्चिद्दत्तः परिपूर्णी
मवि. दण्डशुल्कौ न दत्तौ, तादृशस्य प्रतिषेधः। यत्र तु न (३) ऋणमत्र सवृद्धिकं विवक्षितम् । प्रतिभपुत्रदेयणे | किञ्चित्पित्रा दत्तं तद्दाप्यते । स्मृत्यन्तरेऽप्यविशेषेणोक्तं त्ववृद्धिकत्वस्मरणात्।
स्मृच.१४९ 'प्रातिभाव्यवणिक्शुल्कमद्यद्यूतदण्डाः पुत्रान्नाभ्याभवेयुः' प्रातिभाव्यद्रव्यदानाधिकारः कियत्पुरुषपर्यन्तम् इति (गौध. १२१३८)। तत्र विकल्पः । महत्यपराधे प्रातिभाव्यं वृथादानमाक्षिकं सौरिकं च यत् ।। महति च धने पैत्रिकेऽवशेषस्य प्रतिषेधः । शुल्केऽप्येवम् । दण्डशुल्कावशिष्टं च न पुत्रो दातुमर्हति ॥ । स्वल्पे तु सर्वस्य ।
मेधा. (१) प्रतिभुवः कर्म प्रातिभाव्यम्। प्रतिभुवा यत्कर्तव्यं । (२) प्रतिभुवा यद्देयं, वृथादानं पारितोषिकादि परर्णसंशोधनादि तत्प्रातिभाव्यम् ।. अर्हता योग्यता यत्पित्रा देयत्वेनाङ्गीकृतं, द्यतसमायाभ्यां यजितं साऽनेन प्रतिषिध्यते । तस्यां च 'प्रतिषिद्धायामधिकार- 'पित्रा, सुरापानादेः यद्ध्वजिनः सुरामूल्यं, दण्डशेषं प्रतिषेधः । अनधिकृतश्च न ददातीत्येवं न दातव्यमि- शुल्कशेषं च यत्पितृसंबन्धि पितरि मृते, पुत्रो दातुं त्युक्तं भवति । सर्वत्राहतौ क्रियापदे व्याख्येयमेव नार्हति ।
गोरा. द्रष्टव्या । कथं पुनः पुत्रस्य प्रातिभाव्यादिप्राप्तिस्तर्हि । (३) दर्शने प्रत्यये च प्रतिभूत्व निमित्तं यद्देयं तहणस्य पित्राऽगृहीतत्वात् । नैष दोषः। यद्येन दातव्य- तत्प्रतिभूरेव दद्यात् , न तु तद्रिक्थग्राहिणोऽपि पुत्रादयः। तयाऽङ्गीकृतं तद्गृहीततुल्यफलवाद गहीतमेव । तन्नि- वृथादानं चारणादिषु । आक्षिकं द्यूतहारितम् । सौरिकं 'श्चितस्वरूपत्वमापन्नाः, अतः प्रतिषिध्यन्ते । । तत्पीतसुरामूल्यम् । दण्डावशिष्टं परिणीतकन्यादि निमित्त- वृथादानं परिहासादिनिमित्तं प्रतिश्रवण, कुरुकार्य- दत्तशुल्काव शिष्टं च दण्डशुल्कावशिष्टम् । अवशेषमिदं मम, परिनिष्पन्ने इदं दास्यामीति। निष्पादिते कार्य मित्युपलक्षणम् । सर्वमप्यदत्तमदेयमेव । मवि. पित्राऽदत्ते प्रतिश्रुते, कथंचित्पुत्रो न दाप्यते । एवं , (४) दण्डं यद्देयं दण्डं, शुल्कं घट्टादिदेयं तदवशेष पारितोषिकादि बन्दिपरिहासादिविषयम् । याऽहममु- च पितृसंबन्धिनम् ।
*ममु. माद्वणिज एतस्येयद्दापये इति । तत्र तु मनुष्ये प्रेषिते । (५) वृथादानमफलदानम् । अत्र द्यतसुरापानयोरकथंचिदातुमघटितेऽसंनिधानाद्वणिजोऽन्यतोऽपि कारणा- | नहयोनिमित्तत्वं विवक्षितम् ।
विर.५७ इत्तान्तरे पितरि मृते, पुत्रो न दाप्यते । अक्षनिमित्त- (६) पितृप्रतिश्रुतादि पुत्रैर्देयमिति सिद्वत्कृत्य
तददेयं संकलयति-प्रातिभाव्यमिति। राजदण्डपण्यस्त्री. - * गोरा., ममु., मच. वाक्यार्थो मेधावत् ।
घट्टादिस्वीकृतशेषं च न पुत्रो दातुमर्हतीत्यन्वयः । (१) मस्मृ.८।१५९ शिष्टं (शेष); व्यक.१२१ आक्षिक (साक्षिकं); स्मृच.१५१,१७०; विर.५७; पमा.२६६ च
xमच. यत् (तथा); स्मृचि.१३; सवि.२५७ मस्मृवत् ; सेतु.२८ स्मृच., सवि., भाच. मविवद्भावः । मस्सव ; प्रका.९८ समु.८४.
* शेषं मेधागतं मविगतं च । १ ग्रहान्तं विक्रय. २ व्याख्यायन्ते द्रष्टव्ये. ३ निष्पन्नमिदं. x मच. मविवद्भावः । ४ये चाह..
१ जनं. ३ यत्किंचित्पित्रा दत्तं स तदा.
म. का.८४