________________
ऋणादानम्-प्रतिभूः स्मृत्यन्तरम्
(१) तत्र स्रोतसापहृत इति दैवकृतोपलक्षणम् । प्रत्ययाधेरुक्तकाले वृद्धयभावे स्वयं धनी ।
मिता.२१५९ आधिं प्रविश्य तत्काले भुञ्जीत लिखिते स्थितम्। (२) तदपि धनिकस्याधिदोषे पक्षद्वयविधिपरम् । स्रोतसाऽपहृते क्षेत्रे राज्ञा चैवापहारिते। अन्यथा अग्न्याद्यपहृते पक्षद्वयमनेनानुक्तं स्यात् । आधिरन्यः प्रदातव्यो देयं वा धनिने धनम् ।।
स्मृच.१३८
(३) आधिरन्य इति क्षेत्ररूप एवाधियः। यदि तन्न - (१) समु.७६. (२) मिता.२१५९ (=) न्यः प्रदात ददाति तदा सवृद्धिकं धनं अधमणेन देयम् । विर.२७ (न्योऽथकर्त); स्मृच.१३८ न्यः प्रदात (न्योऽधिकर्त) . अनिर्दिष्टकर्तृकवचनानि ने (नो); विर.२६ याज्ञवल्क्यः; सवि.२३२ (= ) न्यः परोपनिहितं द्रव्यं संरक्षेदारपुत्रवत् । प्र (न्योऽथ) ने (नो); चन्द्र.१२; व्यप्र.२३७ मितावत् ; नष्टं दैवेन राज्ञा वा तद्देयं न यमोऽब्रवीत् ॥ व्यउ.७३ न्यः प्रदात (न्योऽधिकर्त); विता.५३९
ज्येष्ठावधिं समासाद्य मोचयेद्भोग्यमाहितम् ।। मितावत् ; प्रका.८६ व्यउवत् ; समु.७४ ने (नां) शेषं व्यउवत्.
(१) समु.८७. . (२) सवि.२४१.
प्रतिभूः हारीतः
___ (२) खादको बन्धभक्षकः । बहुमूल्याधिनाशको __ प्रतिभूग्रहणनिमित्तानि
धनिक इति यावत् । मूल्यं बहुमल्यस्याघेर्मुल्यम् । अभये प्रत्यये दाने उपस्थाने प्रदर्शने। साक्षात्प्रतिभरप्यत्र वृद्धिं दातुं नार्हति । खादकेनाप्यत्र पञ्चस्वेषु प्रकारेषु ग्राह्यो हि प्रतिभूर्बुधैः ॥ 'मूल्येन तोषयेदेन मिति' वचनान्मूल्यमात्रमेव देयम् ।
अभयमुपद्रवाकरणम् । उपस्थापनमत्र बन्धद्रव्यार्पण एवं अवशिष्टप्रतिभुवामपि स्मृत्यन्तरे देयद्रव्यविधयो मभिमतं न दर्शनम् । तस्य र पदेनैवोपात्तत्वात् पञ्च- द्रष्टव्याः । विप्रत्यये लेख्यदिव्यदर्शने चाकृते सति स्वित्यस्याघटनाच्च ।
*स्मृच.१४८ 'ऋणं दायाः प्रतिभुव' इत्यादि दापनविधायकस्मृत्यप्रातिभाव्यदानम् । अधमर्णात् प्रातिभाव्यद्रव्यसाधनम् । न्तराद्वोन्नेयाः तुल्यन्यायाद्वा कल्पनीयाः । तथा हि खादको वित्तहीनश्चेल्लग्नको वित्तवान्यदि। ऋणिद्रव्यार्पणप्रतिभूरप्रतिकुर्वति ऋणिके ऋणिद्रव्यमूल्यं तस्य भवेदेयं न वृद्धिं दातुमर्हति ॥ मर्पयेत् । अभयप्रतिभूभयोपस्थितौ तत्प्रतीकारमाचरेत् । ' (१) लग्नकः प्रतिभूः। खादकोऽधमणः । लग्नको प्रमाणप्रतिभूः प्रमाणाकरणे विवादास्पदं धनं दद्यात् । यदि वित्तवान्मृतस्तदा तस्य पुत्रेण मलमेव दातव्यं न विवादप्रतिभरप्रतिकुर्वति वादिनि साधितधनं दण्डधनं वृद्धिरिति व्याख्येयम् ।
xमिता.२१५४ च दद्यात् । दासाद्यपहृतं पुनरलब्धं चेद्विश्वासप्रतिभ
मल्यद्वारेण दद्यादित्याद्यास्तत्र कल्पनीयाः। *स्मच.१५० * व्यप्र. स्मृचवत्। - सवि., विता. मितावत् । (१) स्मृच.१४८ ने प्र (नेऽथ) हि (ऽपि); पमा.२४९
'द्विगुणं त्रिगुणं वाऽपि यः साधयति लग्नकम् । भये (भक्षणे) ने प्र (नेऽपि) हि (ऽपि); नृप्र.२१; व्यप्र.२४८; राजगामि तु तद्रव्यं साधको दण्डमहति ॥ म्यउ.२८; प्रका.८९ ने प्र (नेऽथ); समु.७७ प्रकावत् . लग्नकग्रहणं धनिकस्याप्युपलक्षणार्थम् । अविद्यमान
(२) मिता.२।५४ नश्चे (नः स्या) स्मरणम् स्मृच.१४०, वृद्धिसाधनान्यायस्य धनिकेऽपि तुल्यत्वादेवं धनिकोऽपि १५०; पमा.२४८ श्चेत् (श्च) नारदः; नृप्र.२१ नारदः; * पमा., व्यप्र. स्मृचवत् । सवि.२४९ ( =); व्यप्र.२३८ मितावत; ब्यड.२९ नारदः (१) स्मृच.१४१; ब्यम.२३८; प्रका.८७ समु.७७ विता.५२८ मितावत् , नारदः; प्रका.८६,९०, समु.७७. तु तद् (तदा).