________________
ऋणादानम्-आधिः
किमिति न प्राप्नोति । स्वत्वध्वंसकाभावात् , धनद्वैगुण्य- कालावस्थानादेः । निसर्गोऽन्यत्राधीकरणं नास्ति । मवधिभूतकालातिक्रमणं च तद्ध्वंसकमिति चेन्न । दान- विक्रयोऽपि नास्ति । मैवम् । न केवलं दानादिरेव विक्रयादेरेव तद्ध्वंसकत्वात् । आदिशब्दपरिगृहीत. स्वत्व निवृत्तिकारणम् । प्रतिग्रहादिरेव वा स्वत्वापत्तिकारवर्गान्तर्गतं द्वैगुण्यादिकमपीति चेन्न । स्वत्वध्वंसकतया णम् । किं तु द्वैगुण्ये निरूपितकालप्राप्तौ च द्रव्यालोकप्रसिद्धानामेवादिशब्देन परिग्रहाद्वैगुण्यादिकमपि दानमपि । तस्य याज्ञवल्क्यवचनेनैव ऋणिधनिनोतथेति चेन्न । न हि लोके द्वैगुण्यादेस्तथा प्रसिद्धिरस्ति। रात्यन्तिकस्वत्व निवृत्तिस्वत्वापत्योः कारणत्वावगमात् । उच्यते । सत्यम् । द्वैगुण्यादेर्नास्त्येव तथा प्रसिद्धिः। न च मनुवचनविरोधः । तस्य कृतकालभोग्याधिविषयद्रव्यविनिमयस्य तु तथा प्रसिद्धिरस्त्येव । तिलविक्रय- त्वेनाप्युपपत्तेः।
पमा.२३९ प्रतिषेधाद्विक्रयाकरणेऽपि विनिमयेन तिलानां स्वत्व- (४) तत् तस्मात्कारणात् । अन्तरा चतुर्दशदिवसनिवृत्तिदर्शनात् । ततश्चात्रापि कृतकालाधौ ऋणग्रहण- मध्ये इत्यर्थः ।
व्यप्र.२४२ काल एव 'यद्यहमियता कालेन न ददामि तदा गोप्याधिं द्विगुणादूर्ध्व मोचयेदधमर्णिकः ॥ आघिरेवानृण्याय तव भविष्यतीति धनिकर्णिकयोर्धन- (१) इति द्विगुणादूध प्रयुक्तधने शान्तलाभे सतीविनिमयसंप्रतिपत्तेर्जातत्वात् अवधिभूतकाले स्वत्वध्वंसो त्यर्थः । मोचयेत् सवृद्धिकमलदानेनेति शेषः । एतच्च युक्त एव । एतदेव नाश निमित्तं याज्ञवल्क्येन 'कालकृत' द्वैगुण्यादि निबन्धनाधिनाशाभावविषये वेदितव्यम् । इत्यनेनोक्तम् । द्वैगुण्ये तु यद्यपि ऋणग्रहणकाले 'यद्यहं तन्निबन्धनाधिनाशविषये तु तन्नाशात्प्रागेव मोचयेत् । द्वैगुण्येऽप्याधिं न मोक्षयामि तदा आधिरेवानृण्याय तव
स्मृच.१४६ भविष्यतीति धनिकार्णकयोर्धनविनिमयसंप्रतिपत्तिनिय- (२) 'तदन्तरा धनं दत्वा ऋणी बन्धमवाप्नयात् । माभावः। तथापि यत्रैवेयं संप्रतिपत्तिः कृता तत्रैव द्वैगुण्ये गोप्याधि द्विगुणादृवं मोचयेदधमार्णकः ॥ इति वचनस्वत्वध्वंसो हेतुसद्भावात्तद्विषयं चाधिः प्रणश्येदिति द्वयस्य द्वैगुण्यानन्तरमेवाधिर्मोक्तव्यः मध्ये दिगुणमेव वचनमित्यवद्यम् । एवं क्रयप्रतिग्रहाद्यभावेऽपि विनिमये- दातव्यं धनं न तु यथाकालप्राप्तवृद्धियुक्तद्वैगुण्यात्पूर्व नैवाधौ धनिकस्य स्वत्वापत्तिः। व्रीह्यादाविव तिल- न दातव्यमित्येवं व्याख्यानं न युज्यते चन्द्रिकाकारविनिमयकर्तुरिति युक्तमुक्तं 'बन्धकस्य धनी स्वामी ति। कुलार्कव्याख्याविरुद्धमिति वाच्यम् । भारुचिमतानु. द्विसप्तदिनप्रतीक्षणं तु विनिमयदाढर्थज्ञानार्थमुक्तम्। सारेण व्याख्यानादिदमेव व्याख्यानं सम्यक् । स्थावरदृढविक्रयादेरिव दृढविनिमयस्यैव स्वत्वध्वंसादि- स्याधौ धनद्वैगुण्यं गोप्यस्यापादकम् । उत्तमर्णस्तु गोप्यनिमित्तत्वात् । एवं च 'अतोऽन्तरा धनं दत्वे त्यपि लाभार्थ धनं प्रयुक्तवान् । न वृद्धयर्थम् । अतो यदा वचनं युक्तमेव ।
स्मृच.१४१ कदाचिदपि प्रयुक्तद्रव्यदाने द्विगुणमेव धनं दातव्यम् । (२) यदि त्वपरिभाष्यैव विश्वासार्थ बन्धकं समर्प्य ऋणं द्विगुणानन्तरमेव परस्वत्वापत्तिर्नास्ति – 'बन्धकस्य धनीगृह्यते, तदा बन्धकशून्यऋणवत् ऋणोद्ग्राहणप्रकर- स्वामी द्विसप्ताहं प्रतीक्ष्य तु'। इति । धनिनो बन्धकणोक्ता एव धनग्रहणोपायप्रकाराः। बन्धकस्तु विश्वासार्थ- स्वामित्वं चतुर्दशदिनानन्तरमेव इत्यतो न द्वैगुण्यानन्तरं माधात्रा समार्पितो रक्षणीयो धनिकेन । प्राप्ते सर्वकपदके बन्धकस्वामित्वम् । अतो द्वैगुण्यात्पूर्वमपि द्विगुणमेव तस्मै समर्पणीय इति मन्तव्यम् । विर.३१ दातव्यमिति भारुचिमततत्वम् । अतश्चन्द्रिकाकारादि
(३) ननु आधेः स्वत्व निवृत्तिहेतोर्दानविक्रिया- मतमसमंजसमिति ध्येयम् । सवि.२४०-२४१ देरभावात् उत्तमर्णस्यापि स्वत्वापत्तिरयुक्ता । प्रति
आधिसिद्धिः ग्रहादेरभावात् आधीकरणमेव स्वत्वनिवृत्ति प्रति कारण
यावत्प्रकर्षितं तत्स्यात्तावन्न धनभाग्धनी ।
(१) स्मृच.१४६; पमा.२४४ कः (के); सवि.२४०% मिति चेत् , तन्न । 'न चाधेः कालसंरोधान्निसर्गोऽस्ति
व्यप्र.२४५; प्रका.८८; समु.७६. (२) स्मृच.१४८; न विक्रय' इति मनुवचनविरोधात् । कालसंरोधाच्चिर- समु.७६.