________________
६५८
व्यवह्रियमाणे आधित्वं विनापि व्यवस्थाविशेषात् (२) भोगदानम् । विर. १८ |ष्टाचे
व्यासः सत्यवभोग्याधिः
'व्यवहारकाण्डम्
काचिद् वृद्धिं समाभाष्य द्रव्यमादाय तत्वतः । मत्क्षेत्रं भुङ्क्ष्व वृद्ध्यर्थमधिकं मूलनाशनम् । इत्याधिः प्रत्ययाधिः स्याद्द्द्वैगुण्ये निष्कयो भवेत् ।
अत्र भोग्यो द्विविधः सप्रत्यय भोग्याधिः अप्रत्यय भोग्या विश्वेति । समृद्धिकमलापाकरणार्थे यः स सप्रत्ययभोग्याघिरिति उच्यते । वृद्धिमात्रापाकरणार्थे यः सोऽप्रत्ययभोग्याधिरित्युच्यते । तत्र सप्रत्यय भोग्याधिमाह व्यासः'काञ्चिद्वाद्ध' इति । सवृद्धिकमूलापाकरणार्थी यः स सप्रत्यय भोग्याधिरिति वचनार्थः । सवि. २३३-२३४
अभिनाशे आभ्यन्तरकरणं, सदोपपतिकामिनाशविचारः * देवराजोपघाते तु न दोषो धनिनः कचित् । ऋणं दाप्यस्तु तमाशे बन्धं वाऽन्यमृणी तदा । हीतृदोषान्नष्टन्धो हेमादिको भवेत् । ऋणं सलाभं संशोध्य तन्मूल्यं दाप्यते धनी ॥ (१) आधितोऽप्यधिक भूतसलाभर्णविषयमेतत् । + स्मृच. १४०
+ पमा. स्मृचवत् ।
(१) सवि. २३४ इत्याधि: ( इत्यादि); समु. ७६ निष्क्रयो (नक्षयो) (२) सु. १२०० विर. २६ देवराजोपघाते तु (राजदैवोपघातेषु) ध्यस्तु (प्यन्तु); पमा. २३२ नः ( नां) तदा (तथा) (अन्यथा नश्यते लाभो मूलं वा नाशमाप्नुयात् । ) इति अधिको द्वितीयार्थः नृप्र. २२; व्यप्र. २३७ पू.; व्यम. ७७ पू. ; विता. प्र. ५४१ पू. प्रका. ८६; समु. ७४.
G
(३) अप. २।५९ ध्य (ध्यं); व्यक. १२; स्मृच. १४० द्विको (धिको) प्यते (पयेत् ); विर. २५ ष्टश्वेद्वन्धो (ष्टं चेद्धनं) को (क) मा.२३६ (गृहीतदोषी देवाधिको भवेत् ); विचि.१६; स्मृचि. १० सलाभं (लाभं च) प्यने धनी (पवेशनम् ) शेषं विरवत् सवि. २३३ प्यते (वेद); चन्द्र. १० को (कं) प्यते धनी (पयेद्धनम् ); वीमि. २/५९ ग्रहीतृ (गृहीत) ध्य (ध्य); व्यप्र. २३८ सविवत् ; व्यम. ७६ (ग) शेष सनिवत् विता.५४१ (ग) हेमादिको (मोहादितो) ते पनी (पवेद्धनम् ) सेतु. १७ हेमादिको (ईमादिक) प्रका.८६ सचिवत् वत् ; विव्य.२६ सविवत्.
5
(२) न्थो (4) समु.७४ सवि
लाभमृणं संशोध्य सम्यक् विचार्य विन दया सद्धिकं धनं गृह्णीयात् । अन्यथा मूलनाश इत्यर्थः ।
व्यप्र. २३८
-
आविमोचनम्
'हिरण्ये द्विगुणीभूते पूर्णे काले कृतेऽवधौ । बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य तु || (१) अमेनावं चतुर्दशदिनादाधिनाथो नेत्यर्थादुक्तम् ।
स्मृच. १४१ (२) अत्र द्वैगुण्पग्रहणं त्रैगुण्यादीनामुपलक्षणार्थम् । वक्ष्यमाणबृहस्पतिवचने शान्तलाभ इति सामान्येनैवामिधानात् । व्यप्र. २४२
तदन्तरा धनं दत्वा ऋणी बन्धमवाप्नुयात् ॥ फैलभोग्यं पूर्णकालं दत्वा द्रव्यं तु सामकम् ॥ (१) धनमत्र समृद्धिकमूलं विवक्षितम् । अतोऽन्तरा ऋणिकप्रतीक्षणायोक्तकालमध्य इत्यर्थः । ऋणिकप्रतीक्षण• कालश्च लाभशान्तिमारभ्य द्विसप्तदिनम् । लाभशान्तितः पूर्वकालमध्येऽपि सवृद्धि के धने दत्ते बन्धावासिदंण्डापूपन्यायात् अनेनैव वचनेनोक्तेति मन्तव्यम् । फलभोग्याचं मूलमात्रं दत्वा फडकालान्ते वर्तमानमाप्नुयादृणीत्याह स एव 'फलभोग्यमिति' | 'ऋणी बन्धकमाप्नुयात्' इति पूर्वार्धे पठितमिहानुषज्यते । सममेव सामकम् । मूलमात्रमिति यावत् । फलभोग्यग्रहणात् स्वरूपेण भोग्ये वस्त्राद्याधीन कालव्यवस्था स्मृच. १४६ ननूमपि चतुर्दशदिनात् धनं दत्वा बन्धकमूणी
(१) अप. २२५८; व्यक. ११३ द्वि (त्रि) क्ष्य तु (क्षते); स्मृच. १४१ पर्णे (वे) कृते (कृता) विर.११ ३ तु (क्षते) पमा २३९ वी (सावधेः) दौक. २७ नी (नं शेषं विरवत्; नृप्र. २२ धौ (भिः) तु (च); चन्द्र. १४ कृते (कता) (त्रि) व (ते) यांमि. २५८ (च) उच व्यप्र. २४२; प्रका.८७ स्मृचवत्; समु.७५ कृते (कृता). (२) अप. २।५८ तद (अतोऽ) मवा (कमा); व्यक. ११३ तद (अतोs); स्मृच. १४१,१४६ अपवत्; विर. ३१ व्यकवत् ; पमा. २३९:२४४ व्यकवत् ; दीक. ३७ तद (ततोs) न्धमवा (न्धं समा); नृप्र. २२ बन्ध ( चाधि); सवि. २४० (=);
व्यप्र. २४२; प्रका.८९ अपवत् समु.७५ अपवत् .
(३) व्यक. ११४; स्मृच. १४६; विर. ३१; पमा. २४३ ; सवि. २४१ ( = ) ; व्यप्र. २४६; प्रका. ८९; समु. ७५.