________________
ऋणादानम्-आधिः निमित्तैन ।
व्यक.११५ । (१) ग्रामादयश्च क्षेत्राद्याधेावर्तकत्वेनेति शेषः । ...(२) साक्षिलेख्य सिद्धानामाध्यादीनां मध्ये लेख्य सिद्धं | आदिशब्देन देशादयो गृह्यन्त इति । स्मृच.१४३ विरोधे ग्राह्यमित्याह कात्यायन:-आधान मिति । लेख्यं । (२) अनेन लेख्यारूढत्वमपि आधिसिद्धौ निमित्तलेख्यकृतं लेख्य सिद्ध मिति यावत् । अपहारकं बलवत् ।। मिति सूचितम् ।
सवि.२३६ | अनिर्दिष्टं च निर्दिष्टमेकत्र च विलेखितम् । . (३) यत्रैका क्रिया साक्षिमती, अन्या च साक्षि- विशेषलिखितं ज्याय इति कात्यायनोऽब्रवीत् ।। लेख्यवती, तत्र लेख्यं साक्षिमत् अपहारकं बलवत् (१) एकत्र आधीकरणादौ, विशेषलिखितं निर्दिष्टआधित्वसाधकमिति यावत् । एक क्रियानिबन्धेन एकस्य लिखितं, तदनिर्दिष्टलिखितात् ज्याय इत्यर्थः। लेख्ये पुंसः क्रियाया निबन्धेन लेख्ये निवेशेन हेतुनेत्यर्थः। निवेशितं विलेखितम् ।
+स्मृच. १४४ हलायुधस्तु यत्राधानक्रिया विक्रयक्रिया वा साक्ष्यादि- (२) अनिर्दिष्टं नाम आधातुराधीकरणकाले यद्यगुणवल्लेख्यवती, तत्र एकक्रियानिबन्धेन एकेन द्धनं निरूपितस्वरूपं तद्धनं निर्दिष्टम् । तद्विपरीतम निर्दिष्ट. श्रेष्ठेन क्रियाया निबन्धेन लेख्य निवेशेन लेख्यमपहारकं मित्युच्यत इति ।
सवि. २३७. भोगाभावमात्रेणाधातुर्विमतेर्बाधकमित्याह । अत्र च 'न यो विद्यमानं प्रधनमनादिष्टस्वरूपकम् । भुङ्क्ते यः स्वमाधानमित्यादिना विरोधः। विर.३७ आकाशभूतमादध्यादादिष्टं नैव तद्भवेत् ।।
(४) गोप्याधौ लेख्यमेव प्रबलं प्रमाणमित्याह यद्यत्तदाऽस्य विद्येत तदादिष्टं विनिर्दिशेत् ॥ कात्यायनः-आधानमिति ।
सवि.२३७ (१) प्रशब्दः पादपूरणार्थः । अनादिष्टस्वरूपकं स्वमादिश्य प्राक्पश्चान्नामचिह्नितम्। अनिरूपितस्वरूपकम् । आकाशभूतं अविद्यमान. आदध्यात्तत्कथं तु स्याञ्चिह्नितं बलवत्तरम ।। प्रायम् । आदिष्टं नैव तद्भवेत् निर्दिष्टं नैव तद्भवेत् । .. अस्यार्थः । यः पर्वमविशेषेण सर्वस्वमाधित्वेनो- अनिर्दिष्टं भवेदिति यावत् । आदिष्टं निर्दिष्टम् । एवं द्दिश्य कस्यचिद्धस्तादृणं गृहीत्वा कालान्तरे पुनर्धनिक- चायमर्थः। आधातुराधीकरणकाले यद्धनं विद्यते निसंप्रतिपत्या क्षेत्रादिकं किंचिदेव घट्टादि चिह्नितं पर्व- रूपितस्वरूपं च तद्धनं आधित्वेनादिष्टं निर्दिष्टमित्युच्यते। गृहीतार्थमेव दद्यात् तत्र चिह्नितं बलवत्तरम् । पूर्वाधे- तद्विपरीत तु धनमाधित्वेन कल्प्यमानमनिर्दिष्टराधिक्रियान्तरादिक्रियाप्रतिबन्धकधनिकेनैव त्यक्तत्वा- मित्युच्यते । _ +स्मृच. १४४-१४५ दिति, चिह्नितमिति विरोध्यन्तरक्रियोपलक्षणार्थम् । (२) यो विद्यमानमनिर्दिष्टस्वरूपमेवाकाशभूतं वृद्धौ तेन यदा प्रथममाधिमादाय धनी धनं दत्वा पश्चाद- निधाय आदध्यात्, न तदादिष्टमाहितं भवतीत्यर्थः । वञ्चकत्वं विज्ञायाधिमन्तरेणैव तदूर्ध्वमृणमास्तां त्वयीति एतदेव स्पष्टीकृतम्। 'यद्यत्तदेति । एवञ्चाकाशाधौ क्वचित् प्रकारान्तरेण पुनः क्रियां करोति तदा निराधिक्रियैव -
+ व्यप्र. स्मृचवत् । बलवतीत्यवगन्तव्यम् ।
*स्मृच.१४५ ।
(१) व्यक.११५ लेखि (शेषि); स्मृच.१४४, विर. मर्यादाचिह्नित क्षेत्रं गृहं वाऽपि यदा भवेत् । ३८ व्यकवत् ; पमा.२३५ ष्टं च (ष्टाच); सवि.२३७; प्रामादयश्च लिख्यन्ते तदा सिद्धिमवाप्नुयात् ॥ व्यप्र.२४०, सेतु.२० व्यकवत् ; प्रका.८८; समु.७५. ___* व्यप्र. स्मृचगतम् ।
(२) व्यक.११५, स्मृच.१४४ विर.३८(=) प्रधनमना(१) व्यक.११५ सर्वस्वमादिश्य (सबै समुद्दिश्य); दिष्ट (स्वधनमनिर्दिष्ट); पमा.२३५ प्रधन (प्रथम) उत्तराधे स्मृच.१४५; विर.३७ (=) स्वमादिश्य (मनुद्दिश्य) तु (आकाशभूतमानेन अनिर्दिष्टं च तद्भवेत् ); व्यप्र.२४१ नादिष्ट (म): सवि.२३८ ध्या (या); ब्यप्र.२४१ मादिश्य (मुद्दिश्य) निशिका .८८: सम.७ तु(न); प्रका.८८; समु.७६.(२) व्यक.११५, स्मृच.१४३ 'मा ... गृहं' इत्यशो नास्ति; विर.३७ सवि.२३६; प्रका.
(३) व्यक.११५, स्मृच.१४४; पमा.२३५ यत्त (यद्य) ८७. समु.७५ यदा भवेत् (दापयेत्)...
व्यप्र.२४१; समु.७६ पमावत् ...