________________
ऋणादानम्-आधिः
(१) उपस्थितयोरुपादानादिकं कर्तुमिति शेषः । (१) धनिकदोषादन्यत आध्यपचारे ऋणिक ऋणान्न
स्मृच.१४४ मुच्यते । तेनान्यमाधि स ऋणिको धनिने राज्ञा दाय (२) यत्र तु द्वयोरपि न तादृशो भोगस्तत्राह- इत्यर्थः।
स्मृच.१३८ तुल्येति ।
विर.३७ (२) धनिकदोषं विनैव यद्याधिर्व्यवहारायोग्यो भवति कात्यायनः
तदा तत्समानमाध्यन्तरमधमणेन देयं, न तु विनैव अप्रत्ययभोग्याधिः
दानमृणादसौ मुक्तो भवतीत्यर्थः । यत्तु बन्धकितगवादी द्रव्यं गृहीत्वा वृद्धयर्थ भोगयोग्यं ददाति चेत् । दैवान्नष्टे धनिकस्य धनं याति, आधातुराधीकृतगवादिकं जङ्गमं स्थावरं वाऽपि भोग्याधिः स तु कथ्यते । धनं यातीति केऽपि बदन्ति, तत्राविगीतशिष्टाचार एव मूल्यं तदाऽधिकं दत्वा स्वक्षेत्रादिकमाप्नुयात् ॥ मूलम् । तत्र च भोग्याधिर्विषय इति मन्तव्यम् । वृद्धिमात्रापाकरणार्थे भोग्याधौ अधमर्ण उत्तमर्णतः ।।
+विर.२६ प्राप्तं मूल्यं दत्वा स्वं क्षेत्रादिकमानुयात् । एषोऽप्रत्यय- आधीकृतं तु यत्किञ्चिद्विनष्टं देवराजतः । भोग्याधिरिति वचनाभिप्रायः । सवि.२३४
तत्रण सोदयं दाप्यो धनिनामधमर्णिकः ।। पशुदासायाधिर्न पीडनीयः
__ गोप्यभोग्याधिभोगनाशविचारः यस्त्वाधिं कर्म कुर्वाणं वाचा दण्डेन कर्मभिः। बलादकामं यत्राधिमनिसृष्टं प्रवेशयेत् । पीडयेत् भलैयेच्चैव प्राप्नुयात् पूर्वसाहसम ॥ प्राप्नुयात्साहसं पूर्वमाधाता चाधिमाप्नुयात् ।।
(१) कर्म कुर्वाणेऽपि अश्वाद्याधावतिक्रमकरणे दण्डो अनिसृष्टमनाहितम् । भोग्याधौ बलादल्पस्यापि न मलधनहानिर्भवतीत्याह स एव-यस्त्वाधिमिति। अनाहितस्य भोगे भोक्तुर्दण्डः । सर्वमूलनाशश्च स्यादिति अकुर्वति पीडनभर्सनकारिणो न दण्डः। कुर्वाणमित्यभि- तात्पर्यार्थः । वञ्चनया तु भोगे कृते भोगानुसारेण मूलधानात् ।
स्मृच.१३९ ।
नाशः । अन्यथा बलाद्ग्रहणानर्थक्यापत्तेः । (२) एतद्वाक्यं प्रकरणादेवंविधभर्त्सनादौ तत्कर्तु
स्मृच.१३९ वृद्धिग्रहणाभावमेवाह, प्रसङ्गाच्च पूर्वसाहसाभिधान- अंकाममननुज्ञातमाधिं यः कर्म कारयेत् । मिह ।
विर.२५ भोक्ता कर्मफलं दाप्यो वृद्धिं वा न लभेत सः॥ (३) आहितदास्यादिपीडने स एवाह-यस्त्वाधि
(१) चेतनरूपाधिविषयमेतत् । अप.२१५९ मिति ।
(२) कर्मफलं दास्याद्याधौ वेतनं , शकटाद्याधौ
पमा.२३८ आधिनाशे आध्यन्तरकरणम्
। भाटकादिकम् । न तु दास्यादिकृतावघातादिकर्मणः फलं नै चेद्धनिकदोषेण निपतेद्वा म्रियेत वा।
+ विचि. विरगतम् । आधिमन्यं स दाप्यः स्यादृणान्मुच्येत नर्णिकः॥
(१) स्मृच.१३७; विर.२७ देवराजतः (राजदैवतः) (१) सवि.२३४; समु.७७ तृतीयाधं (मूलं तद्दत्तमखिलं तत्रर्ण (तदृणं); सेतु.३१६ विरवत् ; प्रका.८६; समु.७४. दत्वा स्वं क्षेत्रमाप्नुयात्). (२) व्यक.११२, स्मृच.१३९ । (२) स्मृच.१३९; विर.३८ (=) निसृष्टं (निर्दिष्टं); सवि. व प्रा (वमा); विर.२५ यस्त्वा (यश्चा); पमा.२३८, सवि. २३५ (=) धाता चा (धाताऽप्या); सेतु.२० (=) निसृष्टं २१५ (-) धिं क (धिक) कचैव (नेव); ब्यप्र.२३७ कर्मभिः (निर्दिष्टं) पूर्व (कृत्य); प्रका.८६, समु.७४. (मर्मभिः); प्रका.८६ क्रमेण मनुः; समु.७४. (३) व्यक. (३) अप.१५९; ब्यक.११२ न लभेत (लभते न); ११२ निप (निष्प) दाप्यः (कार्य); स्मृच.१३८, विर.२६ स्मृच.१३९ व्यकवत् ;पमा.२३८ अका (आका)शेष व्यकवत् निप (निष्प); विचि.१७ निपतेदा (निष्पतेत); सवि.२३६ । विचि.१५ व्यकवत् ; सवि.२३५ यः (यत्) शेष व्यकवत् । म चे (स चे) नर्णि (सर्णि); व्यप्र.२३७ विरवत् ; व्यम, चन्द्र.१० व्यकवत् ; व्यप्र.२३७, व्यम.७६; विता. ७ विता.५४१; प्रका.८६; समु.७४.
५३८सेतु.१६ व्यकवत् ; समु.७४ विव्य.२५. म्य.का, ८३