________________
व्यवहारकाण्डम्
(३) यत्र गहक्षेत्रं भोगे भोगनिमित्तं आहितं आधीकृतं । साक्षिऋणिकशून्यं तेन यथा साक्षिऋणिकौ विना लिखितन प्रकर्षान्वितं प्रकर्षेण पूर्णेनावधिनान्वितं न भवति मसाक्षिऋणिकं लेख्यमपार्थकं भवति, तथा यो न तत्र ऋणी नाप्नुयात् धनं, धनी चैव ऋणं नाप्नोति । भुङ्क्ते स्वमाधानं आधिं तं नात्मीयं करोति न च पूर्णे प्रकर्षे अवधौ तत्र स्वाम्यमुभयोरपि ऋणिकस्य तमाधिं गृहीतमन्यस्मै बोधयति तस्य संपूर्णमपि लेख्यं धनग्रहणे धनिकस्य ऋणग्रहणे। अपूर्णे तु परस्परानु- साध्यांशे न प्रमाणमित्यर्थः । अत्र च न भुङ्क्ते इति मत्या स्वातन्त्र्यमित्यर्थः।
*विर.३३ भोग्याधौ द्रष्टव्यं, नादद्यादिति गोप्याधौ द्रष्टव्यं, न गोप्याधिभोगकाल:
निवेदयेदित्युभयत्र । एतच्च प्रायिकतया भुक्ताभुक्तयोर्विगोप्याधिर्द्विगुणादूवं कृतकालस्तथाऽवधेः । भावनाभावेऽपि भोग्यगोप्ययोराधित्वस्थैर्यात् । विर.३५ आवेदयित्वर्णिकुले भोक्तव्यः समनन्तरम् ।। गहवार्यापणं धान्यं पशुस्त्रीवाहनानि च । '
(१) तत् स्वत्वापत्तेरागाधर्भोगमात्रविधिपरम् । न उपेक्षया विनश्यन्ति यान्ति चासारतां तथा । पुनर्यथेष्टविनियोगो न कदाचिदाधेरस्तीत्येवंपरम् । सम- आपणः पण्य विक्रयस्थानम् । गृहादीन्याधीकृतानि नन्तरमित्यभिधानात् । तस्मान्न बार्हस्पत्यवचनयोः पर- यदि आधिग्रहीतृदोषात् विनश्यन्ति असारतां वा स्परविरोधः।
. +स्मृच.१४२ यान्ति तदा आधित्वमेव तेषां नश्यतीत्यर्थः । तेन (२) तद्भोगमात्रविधिपरम् । न पुनः स्वत्वापत्ति- तदाधिदोषेण आधिका आध्यन्तरादि न दातव्यमिति परम् । पमा.२४० तात्पर्यम् ।
विर.३५ नष्टे मृते वा ऋणिके धनी पत्रं प्रदर्शयेत् । क्षेत्रमेकं द्वयोर्बन्धे दत्तं यत्समकालिकम् । तत्कालावधिसंयुक्तं स्थानलेख्यं च कारयेत् ।।
तस्य तत्सिद्धिमाप्नुयात् ॥ यदा त्वधमर्णः पलायितो मृतो वा भवेत् , ऋणिकुले (१) दत्तमधमणेनोद्दिष्टमित्यर्थः । क्षेत्रग्रहणं भोग्याच श्रावणमशक्यं, तदा राजस्थाने धनी पत्रं प्रदर्शयेत् । धेरुपलक्षणार्थम् । ।
स्मृच.१४४ तत्कालावधिसंयुक्तं तत्र लेख्यं च कारयेत् निबन्धं (२) समकालिकं पूर्वापरभूततया अशक्यावधारणम् । कारयेदित्यर्थः । एवं च आधिं भुञ्जानस्य न दोषः । आभ्यां वाक्याभ्यां पूर्वापरभूततया अशक्यावधारणे
विर.३३ । आधित्वाभिमतद्वये, यस्य बलात्कारशून्या भुक्तिस्तस्याआधिसिद्धिः धित्वं भवतीत्युक्तम् ।
विर.३६-३७ न भुङ्क्ते यः स्वमाधानं नादद्यान्न निवेदयेत् । तुल्यकालोपस्थितयोयोरपि समं भवेत् । प्रमीतसाक्षिऋणिकं तस्य लेख्यमपार्थकम् ॥ प्रदाने विक्रये चैव विधिः स परिकीर्तितः ॥ . अत्र यथातथेत्यध्याहरणीयम् । प्रमीतसाक्षिऋणिक
(१) व्यक.११४ वार्या (भार्या); विर.३५.
(२) अप.२।६० तत्सिद्धिमाप्नुयात् (सिद्धिमवाप्नुयात् ); . * विचि. विरगतम् । +व्यप्र. स्मृचवत् ।
ज्यक.११५ भवेत् (तयोः); स्मृच.१४४; विर.३६; (१) अप.२१५८ लस्तथावधेः (लो यथाविधि) आवेद पमा.२३३ दत्तं यत् (यद्दत्तं); स्मृसा.८२ द्वयोर्बन्धे (तयो. (श्राव); व्यक.११४ आवेद (श्राव); स्मृच.१४२ लस्तथावधेः बन्धु) येन (यन्न); सवि.२३६, व्यप्र.२४०; विता.५४५; (लो यथावधि); विर.३३ वधेः (परः) आवेद (श्राव); पमा. सेतु.१९ बन्धे (वेंथे); प्रका.८८; समु.७५. . २४० सम (तद); चन्द्र.१२ व्यकवत् ; व्यप्र.२४३ पमावत् ; (३) अप.२१६० पू.; व्यक.११५, स्मृच.१४४ समें व्यम.७७ लस्तथा (लकृता) सम (तद) न्यासः; प्रका.८७ भवेत् (च संभवे) पू. विर.३७ स्मृसा.८२ स परि (संपरि); लस्तथावधेः (लो यथाविधि); समु.७५ स्मृचवत् .
सवि.२३७ पू.; चन्द्र.५ (-) (तुल्यकालोपभोगश्चेद्भोगोऽपि (२) अप.२।५८; व्यक.११४; विर.३३.
समको भवेत् । विक्रये चैव दाने च विधिरेष प्रकीर्तितः ॥); ., (३) व्यक ११४, विर.३५, चन्द्र.११(-) धानं (धिं च) व्यग्न.२४० पू. सेतु.१९ प्रका.८८ पू. समु.७५ समं मवेत् पार्थ (नर्थ).
। (च संभवः) उत्तरार्धे (प्रदाने विक्रये चाधौ विधिरेष प्रकीर्तितः).