________________
प्रणादानम्-आधिः
६५३ मूलोदयं प्रविष्टं चेत्तदाधि प्राप्नुयाहणी ॥ (२) अत्र दिनदशकद्विसप्ताहयोः सुस्थितासुस्थिताआधीकृतं क्षेत्रादिकम् । धनिकेन लाभशान्तेः पश्चा- धमर्णावादाय व्यवस्था ।
+विर.३१ देव यदा भुक्तं ततो भुज्यमानाद्यद्धनमुत्पन्नमधिकं यत्राहितं गृहक्षेत्रं भोगेन प्रकर्षान्वितम । क्षेत्रार्थव्ययादभ्यधिकं मूलोदयतुल्यं यदा यस्मिन्काले । तत्रर्णी नाप्नुयाद् द्रव्यं धनी चैव ऋणं तथा । धनिनि प्रविष्टं तदा तस्मिन्काल एवाधिमृणी लभत पूर्ण प्रकर्षे तत्स्वाम्यमुभयोरपि कीर्तितम् । इत्यर्थः।
स्मृच.१४६ ।
कुर्यातां परस्परमतेन तौ। पंरिभाष्य यदा क्षेत्रं प्रदद्यादनिके ऋणी। । (१) प्रकों वृद्धिः ।
व्यक.११४ त्वयैतच्छान्तलाभेऽर्थे भोक्तव्यमिति निश्चितम्॥ (२) विषयज्ञानं विना नास्यार्थी ज्ञातुं शक्य इति प्रविष्टे सोदये द्रव्ये प्रदातव्यं त्वया मम । विषयस्तावदभिधीयते । शान्तलाभे धने जाते वृद्धिकुसीदादिविधिस्त्वेष धर्म्यः संपरिकीर्तितः ॥ ' मात्रावाप्त्यर्थमयमाधिीक्तव्य इति परिभाषां कृत्वा
(१) 'त्वयैतदि'त्यादिपरिभाष्य यदा ऋणग्रहण- आधिदत्त ऋणकाले लाभशान्तिकाले वा। अस्माच्चाधे____ काले क्षेत्राद्याधि प्रदद्यात् । तत्र प्रागुक्तविधयाऽऽधिलाभ रेतावति काल उत्पन्नं वृद्धेरपर्याप्तमपि समग्रवृद्धयर्थमेवाइत्यर्थः।
*स्मृच.१४७ स्त्विति परिभाषाकरणकालेऽनुक्तं च। अथवा तत्रा(२) शान्तलामेऽर्थे परिसमाप्तलाभे निमित्तीभूते स्माच्चाधेरित्याद्यस्त्वित्यन्तमुक्तमेवेति द्विधा विषयः । सति ।
_ विर.२९ अर्थोऽप्यभिधीयते । आध्युत्पन्नोऽर्थ उत्पत्यर्थव्ययादवपूर्णावधौ शान्तलाभे बन्धे स्वामी धनी भवेत् । शिष्टः प्रकर्षपदेनात्रोक्तः तस्मिन्समग्रवृद्धथपर्याप्ते धने
अनिर्गते दशाहे तु ऋणी मोक्षितुमर्हति ॥ प्रविष्टे ऋणी मूलमात्रं दत्वा बन्धं परिभाषितकाला... (१) तद् वृद्धयर्थप्रयुक्तवस्त्रादिविषयम् । ब्राह्मणेभ्यो । त्ययेऽपि नाप्नुयात् । धनी च ऋणं मूलमात्रं तदा दधि दीयतामित्यादिवत् सामान्यविशेषन्यायात् । लाभ- नाप्नुयात् न गृह्णीयात् । किन्तु पूर्ण प्रकर्ष समग्रशान्तिरपि वस्त्रादौ त्रैगुण्यादिविधायकवचनानुसारेणा- वृद्धिपर्याते धनिनो मूलमात्रे ऋणिनो बन्ध इत्येववगन्तव्या । एवं च चतुर्दशदिनादृर्श्वमाधौ स्वत्वापत्ते- मुभयोस्तत्साम्यं परिकीर्तितम् । तस्मात्तस्मिन्नेव काले यथेष्ट्रविनियोगो हिरण्यप्रयोक्तरविरुद्धः। वस्त्रादिप्रयोक्तस्तु सामकं दत्वाऽऽधिं मोचयेदिति शेपः । यदाऽप्यपूर्णः दशदिनादूर्ध्वमेवेति मन्तव्यम् । +स्मृच.१४२ समग्रवृद्धेरपर्याप्तमिति समग्रवद्धयर्थमेवास्विति परिभाषा
करणकाले कृते न तौ धनिकर्णिकाविति स्वाम्यकरणस्य • पमा, स्मृचवत् । +पमा., व्यप्र., विता. स्मृचगतम् ।। च फलं परिभाषितकालात्यये समग्रवृद्धिपर्याप्त प्रकर्ष(१) व्यक.११३; स्मृच.१४७; विर.२९ तम् (तः); प्रवेशाभावेऽपि सामकमेव दत्वा ऋणिकेन बन्धमोचनं,
२४४ प्रद.... क (दधातु धानन) त्वय (तदा) भा (मा) परस्परमतेनेति बदन् तदभावे धनिनः स्वाम्यं वृद्धिश्चितम् (श्चयः); नृप्र.२३ पू. सवि.२४१ भो (मो); व्यप्र. प्र. शेषेऽपीति दर्शयति ।
स्मृच.१४७ २४६ श्चितम् (श्चयः); प्रका.८९; समु.७६ ऋणी (त्वृणी).
(२) व्यक.११३ त्वया (पुन:); स्मृच.१४७ पू.; विर. +वामि. विरवत् । २९ व्यकवत् ; पमा.२४४ प्रविष्टे (आधिस्तु) पू. सवि.२४१ ,
(१) व्यक.११४ क्षेत्र (क्षेत्रे) णी ना (न प्रा) अणं (ऋणी);
स्मृच.१४७ द्रव्यं (बन्ध) था (दा); विर.३२; पमा.२४५ पू.; न्यप्र.२४६ पू.; प्रका.८९ पू.; समु.७६ पू. हितं (धिक) ना (चा) द्रव्यं (बन्धं); विचि.१७ गृह (गृह);
(३) व्यक.११३; स्मृच.१४२; विर.३१; पमा. स्मृचि.१० तत्री ना (ऋणी न प्रा); चन्द्र.१२ ऋणं (धन); • २४० गाव (णे वि) शान्त (सान्त) बन्धे (बन्ध); चन्द्र.१३ प्रका.८९ स्मृचवत्; समु.७६ द्रव्य (बन्ध); विव्य.२६ पू. क्षि (चि); वीमि.२१५८ धनी (धने) मोक्षि (प्रोञ्छि); व्यप्र.
(२) व्यक.११४; स्मृच.१४७ उभयोरपि (तूभयोः परि)
तु (ऽपि); विर.३२; पमा.२४६ अपि (परि); विचि.१७; १४३ चन्द्रवत् ; विता.५३७ क्षितु (चन) उत्त.; प्रका.८७,
स्मृचि.१० तत् (तु);चन्द्र.१२ स्मृचिवत् ; प्रका.८९स्मृचवत्; समु.७५ धनी (धने).
समु.७६ स्मृचवत्.