________________
६५२
व्यवहारकाण्डम् धनं मूलीकृतं दत्वा यदाधि प्रार्थयेहणी। ऋणी न लभते बन्धं परस्परमतं विना ।। तदैव तस्य मोक्तव्यस्त्वन्यथा दोषभाग्धनी॥ (१) अस्यार्थः । फलं भोग्यं यस्यासौ फलभोग्यः
(१) भोग्याधावेवमेव । गोप्याधौ तु मूलीकृतं सवृद्धिकं बन्ध आधिः । स च द्विविधः । सवृद्धिकालापादत्वा यदा प्रार्थयते तदैव मोक्तव्यः। मूलीकृतग्रहण- करणार्थों वृद्धिमात्रापाकरणार्थश्च । तत्र च सवृद्धिस्याधमर्णदेयधनपरत्वात् । दोषः स्तेयदोषः।
मूलापाकरणाथै बन्धं पूर्णकालं पूर्णः कालो यस्यासो
स्मृच.१४६ पूर्णकालस्तमाप्नुयाणी । यदा सवृद्धिकं मूलं फलद्वारेण (२) एतच्चावधिविरहितभोग्याधिविषयम् । विर.२७ धनिनः प्रविष्टं तदा बन्धमाप्नुयादित्यर्थः । वृद्धिमात्रापा'हिरण्ये द्विगुणीभूते पूर्णे काले कृतावधेः। करणार्थे तु बन्धकं सामकं दत्वाऽऽप्नुयादृणी । समं बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य च। मूलं सममेव सामकम् । अस्यापवादमाह-'यदि प्रकतदन्तरा धनं दत्वा ऋणी बन्धमवाप्नुयात् ।। र्षितं तत्स्यात् । तद्वन्धकं प्रकर्षितमतिशयित वृद्धेरप्यधिक
मिता.टीका-द्वैगुण्यानन्तरं कृतकालानन्तरमपि फलं यदि स्यात्तदा न धनभाग्धनी । सामकं न लभते चतुर्दशदिनाभ्यन्तरे द्रव्यं दद्याच्च नोत्तरत्रेति सूचितम्। धनी । मूलमदत्वैव ऋणी बन्धमाप्नुयादिति यावत् । अथ तेन चात्यन्तं द्रव्यदानं द्वैगुण्याद्यनन्तरं निवर्तते । निवृत्ते त्वप्रकर्षितं तद्वन्धकं वृद्धयेऽप्यपर्याप्तं तदा सामकं दत्वाच द्रव्यदाने 'आधिः प्रणश्येत्' इत्यनेन वचनेना- ऽपि बन्धं न लभेताधमणः, वृद्धिशेषमपि दत्वैव लभेतेधमर्णस्यात्यन्तिकी स्वत्वनिवृत्तिरुत्तमर्णस्य चात्यन्तिकी त्यर्थः । पुनरुभयत्रापवादमाह-'परस्परमतं विना'। स्वत्वप्राप्तिरुपादिश्यत इति ।
सुबो.२।५८ उत्तमर्णाधमर्णयोः परस्परानुमत्यभावे यदि प्रकर्षितमित्याफैलभोग्यं पूर्णकालं दत्वा द्रव्यं तु सामकम् ॥ द्युक्तम् । परस्परानुमतौ तूत्कृष्टमपि बन्धकं यावन्मूलदानं यदि प्रकर्षितं तत्स्यात्तदा न धनभाग्धनी। तावदुपभुङक्ते धनी निकृष्टमपि मूलमात्रदानेनैवाधमों
लभत इति ।
*मिता.२।६४ * पमा, व्यप्र. स्मृचवत् ।
(२) एवं चायमर्थः। तद्वन्धनं यदि प्रकर्षितं समग्र(१) व्यक.११२ धनी (भवेत् ); स्मृच.१४६ व्यस्त्व
वृद्धिपर्याप्तकर्षान्वितं परिभाषितकालैकदेशे स्यात् तदा (व्यो ह्य); विर.२७ यदा (यद्या); पमा.२४३ विरवत् ;
। न परिभाषितकालात्यये सति धनी धनभाक् । ऋणी च नृप्र.२३, सवि.२४१ स्त्व (म); चन्द्र.१३ यदा (यद्या)। तस्य ( च स ) दोष ( स्तेय ); व्यप्र.२४५, सेतु.१७ मूली
। तस्मिन्सति न लभते बन्धं, किन्तु समग्रवृद्धिपर्याप्तप्रक(ऋणि) यदा (यस्या) मोक्तब्यस्त्व (भोक्तव्यं त्व) भाग्ध (वान्ध); र्षानन्तरमेव धनी मूलधनभाक ऋणी च मूलमात्रं दत्वा प्रका.८९ स्मृचवत् ; समु.७६ थेये (प्नुया) शेषं स्मृचवत् . बन्धं लभत इति । परस्परमतं विनेति वदन्दर्शयति । परि
(२) मिता.२।५८:२६४ (ऋणी बन्धमवाप्नुयात् ); भाषितकालैकदेशे समग्रवृद्धिपर्याप्तप्रकर्षप्रवेशोऽस्तु वा सबो.५८ प्रथमाधे (परिपूणे कृते काले धने च द्विगुण सति) मा वा। सर्वथा यावत्परिभाषितकालं युद्धयर्थमाधिभोगः द्वितीया विना; स्मृचि.१० बन्धमवा (बन्धकमा); साव. क्रियतामिति ऋणिकेनोक्ते यत्र धनिकेन इत्युक्त, तत्र २४० काले (काल); व्यप्र.२४२ कृतावधेः (कृतेऽवधौ) च ।
वृद्धेरभ्यधिकप्रकर्षप्रवेशेऽपि परिभाषितकालात्यय एव (तु); व्यउ.७२; व्यम.७७ कृतावधेः (धृतावधौ) च (तु) ।
। सामकं दत्वा बन्धमृणी लभते न पुनः परिभाषितकालप्रथमार्थद्वयम् ; विता.५३६:५५० (ऋणी बन्धमवाप्नुयात् );
मध्य इति ।
स्मृच.१४७-१४८ समु.७६ (बन्धके द्विगुणीभूते ऋणी बन्धमवाप्नुयात् ). (३) मिता.२१६४, नृप्र.२३; व्यउ.७४ तु (च);
'क्षेत्रादिकं यदा भुक्तमुत्पन्नमधिकं ततः। विता.५५०; समु.७६.
* विता. मितागतम् । (४) मिता.१६४ न लभते बन्धं (च न लभेद्वन्ध); स्मृच. (१)व्यक.११३ स्मृच.१४६, विर.२९, पमा.२४४, १४७; पमा.२४६; सुबो.२।६४ चतुर्थपादं विना; व्यउ. नृप्र.२३ मूलो (मौलो); व्यप्र.२४६; व्यम.७८; विता. ७४ मितावत् ; विता.५५० मितावत् ; समु.७६. | ५५० दयं प्रविष्टं (दयौ प्रविष्टौं); प्रका.८९; समु.७६.