________________
ऋणादानम् - आधिः
६५१
यादृच्छिकः । दीपोत्सवकाले ऋणं दत्वाऽयमाधिर्मया । च तोषयेदिति वचनाद्यावता धनेन तुष्येत्तावद्धनं देयमोक्ष्यते नो चेत्तवैव भवतीत्येवं कृतः सावधिः । यद्येव- मिति शङ्कनीयम् । यत आह (मस्मृ. ८।१४४) 'मूल्येन माधिरेव बन्ध इति इहोच्यते कथं तर्हि पूर्वस्मिन् तोषयेदेनमाधिस्तेनोऽन्यथा भवेत्' इति । स्मृच. १४० वचने बन्धं वेति भेदेनोक्तम् । उच्यते । अत्र बन्ध- (२) बहुमूल्यं लभ्यधनापेक्षया । विर. २५ पदस्य यो विवक्षितोऽर्थः स हि नारदेन दर्शितःविचि. १६ 'निक्षेपो मित्रहस्तस्थो बन्धो विश्वासकः स्मृतः । +स्मृच.१३५-१३६ | (३) लेख्यारूढ इति साक्ष्यतिरिक्तप्रमाणवान् वीमि. २५८
(३) अवृद्धि ऋण विषयकमेतत् ।
(४) बहुमूल्याधिनाशे तु सलाभमृणादुपरि आधिमूल्यमाधात्रे देयम् ।
व्यप्र. २३८
आधिनाशे आध्यन्तरकरणम्
इत्यर्थः ।
गोप्याधिभोग्याधिभोगनाशादिविचारः अंशान्तलाभे च ऋणे तथा पूर्णेऽवधौ धनी । यो भुङ्क्ते बन्धकं लोभात् न स लाभो भवेत् पुनः । न्यासवत् परिपाल्योऽसौ वृद्धिर्नश्यति हापिते।।
अत्र गोप्याधिः शान्तलाभे ऋणे भोक्तव्य इति परिभाषितोऽशान्तलाभे ऋणे न भोक्तव्यः । भोग्याधिस्तु इयत्समयेनायमस्मिन् काले भोक्तव्य इति परिभाषितः पूर्णेऽवधौ भोक्तव्य इत्यर्थः । पारिजाते तु पूर्णे इत्यत्राकारप्रश्लेष आहतः; अवधिमपेक्ष्य व्यवस्थापितभोगे आधी अवधावपूर्ण आधिनं भोक्तव्य इत्युक्तम् । उभयमपि चैतद्युक्तम् । न्यासवत् परिपाल्योऽसाविति नासौ . हापनीयः, हापिते तु वृद्धिर्नश्यतीत्यर्थः ।
विर. २३ भुंक्ते चासारतां प्राप्ते मूलहानिः प्रजायते । बहुमूल्यं यत्र नष्टमृणिकं तत्र तोषयेत् ॥ (१) मूलहानिः असारत्वानुसारेणेत्यभिप्रायः । न
+पमा. स्मृचगतम् । * व्यप्र. विरगतम् ।
(१) व्यक. १११; विर. २२; पमा. २३२ श्यति हापिते ' (श्येत दापिते) तृतीयार्थः ; नृप्र. २२ न्यासवत् (न्यासः स ) हापिते (दापिते) तृतीयार्ध : ; व्यप्र. २३५-२३६३ समु. ७४ तृतीयार्थ:.
(२) अप. २।५९; व्यक. ११२ स्मृच. १४० चा (त्व) मूल्यं (मूल्यो ) नष्टम् (नष्टः); विर. २५; पमा. २३२ चा (वा); विचि. १६; नृप्र. २२ पमावत् चन्द्र. १० तत्र ( तत् ) ; वीमि २।५९ मूल ( फल ); व्यप्र. २३८ मूल्यं मूल्यो ) नष्टम् (नष्टः); व्यम.७६ चा (त्व) पू. विता. ५४१ सेतु. १७ चा (वा) : ३१५; प्रका.८६ स्मृचवत्; समु. ७४-७५ स्मृचवत्; विषय. २५-२६ यत्र (यदि ).
(
उत्त.;
'दैवराजोपघातेन यत्राधिर्नाशमामुयात् । तत्रान्यं दापयेद् बन्धं सोदयं वा धनं ऋणी ॥ राजघातोऽत्र उच्छृङ्खलेन राज्ञा कृत उपद्रवः । न तु धनिकापराधनिमित्तकः ।
व्यप्र. २३७
आधिमोचनम्
बन्धहस्तस्य यद्देयं चित्रेण चरितेन वा । अदत्तेऽर्थेऽखिलं बन्धं नाकामो दाप्यते क्वचित् ॥ (१) चित्रं लेख्यम् । चरितं साक्ष्यादि ।
व्यक. ११२
(२) अस्यार्थः—गृहीतबन्धकस्य उत्तमर्णस्य कृते यदाधिधनं देयं तस्मिन् समस्ते दत्त एव परं बहुमूल्यमपि बन्धकं उत्तमर्णेन मोक्तव्यम् । कियद्बन्धकधनं गृहाण, बहुमूल्य बन्धकं समर्पय शेषबन्धकधनदाने तव पत्रिकां ददामि साक्षिणं वा करोमीत्युक्तेऽप्येवं चित्रचरितादिना प्रकारेण राज्ञा बन्धकं न दापयितव्य इति । विर. २७
(१) व्यक. ११२ दैव (देव); विर. २५ देवराजो (राजदेवो); पमा. २३२ तेन (ते च) उत्तरार्धे ( तत्राधिं दापयेद्दद्यात्सोदयं धनमन्यथा ); दीक. ३७ दापयेत् (प्राप्यते); विचि. १६ यत्रा (यद्या) पयेद् (ध्यते) सोदयं ( शोधयेत् ); स्मृचि. १० यत्रा (यचा) दापयेत् (प्राप्यते) सोदयं (शोधयेत् ); चन्द्र. ११ दैव... धि (राजदैवकदोषेण यद्याधि ) यं वा धनं ऋणी (ये वा ऋणी धनम् ); व्यप्र. २३७ सोदयं ( शोधयेत् ); व्यम ७७ तत्रा ... बन्धं (तत्राधिं दापयेद्दद्यात् ); विता. ५४१ तत्रा ... बन्धं ( तत्राधिं दापयेद्राजा ); सेतु. ३१६ यत्रा (यद्या) सोदयं (शोधयेत्); समु. ७४ ऋणी (त्वृणी) शेषं व्यमवत् ; विव्य. २६ धनं ऋणी (धनी ऋणम्) शेषं विचिवत्.
२) व्यक. ११२ खिलं (खिले); विर. २७.