________________
ऋणादानम्-आधिः
६४९
भोग्यस्य यथा भुज्यमानं तथैव । भोगेन यत्क्षीणं | यमपीत्यनुसंधेयम् । विकृतिमागत इत्यनेनैव हासतत्क्षीणमेव । लाभहानिर्विपर्यय इति। गोप्यस्य भोगे व्यक्त्यन्यत्वासारत्वाद्यपि संगृहीतम् । आधेरयथाबृद्धिहानिः । भोग्यस्य च भोगे भोगस्तत्र लाभः । तच्च स्वरूपत्वतौल्यात् । तेन तत्राप्येष एव विर्धिर्शयः। द्रव्यमभुक्त, भोगस्य लाभत्वात् तदभावे लाभहानिः ।
xस्मृच.१४० नाभा.२।१०६ (४) धनिन उत्तमर्णस्य प्रमादादाधौ विकृतिमागते. प्रेमादाद्धनिनस्तद्वदाधौ विकृतिमागते। ऽन्यथाभूते तद्वदेव स्यात् यथा 'लाभहानिर्विपर्यये' विनष्टे मूलनाशः स्यादेवराजकृताहते ॥ इति वृद्धिहानिः, तथात्रापि । गोप्यविषय एतत् , भोग्ये
(१) अत्र यथा लाभहानिर्विपर्यये भवति तद्वद्धनिनः वृद्धयभावात् । भोग्ये तु मूलच्छेदः । विनष्टे द्वयोरपि प्रमादादाधिनाशे मूलनाशोऽपि भवति । तत्र प्रमादः। | मूलनाशः।
नाभा.२।१०७ चलादिवृषभादिकस्याकालवाहनमतिवानं चेत्यादि ।
जकृतात्कचित् । गोप्याधेश्च धनिकप्रमादः प्रकाशमोचनम् । इत्यादिना आध्यर्थस्त्वृणिना देयस्त्वशक्तौ भोगतो भवेत् ।। धनिप्रमादेन आधिनाशे संजाते विकृति वा प्राप्त प्रतिसंवत्सरं यावान् भोगस्तावान् वृद्धित्वेन दातव्य काणकूटभग्नादौ मूलनाशो भवति । यदा पुनः प्रकाशं इत्यर्थः ।
सवि.२३२ राजदैविकादाधिनाशो' भवति तदा धनिनो मूलनाशो
आधिसिद्धिः नास्ति । राजिकं यथा, स्वल्पेऽपराधेऽपि राजगृहीतसर्व
आधिस्तु द्विविधः प्रोक्तो जङ्गमः स्थावरस्तथा । स्वेन सह तन्मध्यस्थाधेर्नष्टस्य तथैव चौरापहृतस्यापि। सिद्धिरस्योभयस्यापि भोगो यद्यस्ति नान्यथा ।। आधेर्मलनाशो नास्तीत्येवोक्तम् । अभा.५७ (१) यस्मिन्नत्र जङ्गमः स्थावरो वा प्रकारद्वयमध्ये - (२) दैवमग्न्युदकदेशोपप्लवादि । दैवकृताद्विनाशा- आरूढ एवाधिन तु भुक्तः । ततो भोगेन विना तयो. द्विना । तथा स्वापराधरहिताद्राजकृतात् । +मिता.२०५९
लिखितमात्राधिचिह्नयोरपि सिद्धिर्नास्तीति । अभा.५९ (३) यथा विपर्यये लाभहानिः तद्वद्विकृतिमागते ।
(२) सिद्धिराधित्वसिद्धिः । अन्यथा विना भोगं यदि विकृतिमेवार्पयेदिति । अयं च पक्षो विकृतस्याधेः
अधमणोंद्दिष्टस्योत्तमर्णस्वीकारमात्रेणेति यावत् । पूर्ववत्कारणपर्याप्तलाभसद्भावे । अन्यथा प्राचीन एव
गोप्याधौ निभागे भोगस्थानीयभाण्डागारान्तर्निधानादिपक्षः। प्रमादादिति धनिकदोषोपलक्षणार्थम् । तेन
व्यापारादाधिसिद्धिरध्यवसेया । एवमस्माकमेतदीयं भोगव्यतिरिक्तदोषाद्विकृतिमागतेऽप्याधौ पूर्ववत्कृत्वा
गृहाद्याधिरिति ऋणिकसंनिधौ मध्यस्थजनेषु आवेदनं ऽर्पणं लाभहानिर्वा, भोगाद्विकृतिमागते तु गोप्याधौ ।
दूरस्थत्वादिना भोगाद्यलाभे त्वाधिसाधकमित्यव
+ विर. मितागतं स्मृचगतं च ।
४ व्यप्र. स्मृचगतम् । (१) नासं.२।१०७; नास्मृ.४।१२६; अभा.५७; मिता. । (१) सवि.२३२; समु.७४ नाशः ( हानिः) कृतात् २।५९ उत्त.; अप.२१५९ नाश: (हानिः) उत्त. व्यक. (कृता). (२)नासं.२।११६ आधिस्तु (आधिों ) को (क्तः) १११-११२ अपवत् ; स्मृच.१४० गते (गतः) चतुर्थपादं । जङ्गमः स्थावर (स्थावरो जङ्गम); नास्मृ.४।१३९ स्यो (त्रो) विना; विर.२२ प. : २४ अपवत् , उत्त.; पमा. स्यापि (स्यास्य) यद्य (यत्रा); अभा.५९ स्यो (त्रो) स्यापि २३६ उत्त.; विचि.१५ अपवत् ; स्मृचि.१० उत्त. (स्यास्य); मिता.२।६०; व्यमा.३४८ स्तु (श्च); अप.२।६० सवि.२३२ उत्त. चन्द्र.१० नाशः (हानिः) देव- व्यमावत् ; स्मृच.१४३; पमा.२३३, स्मृचि.९ द्विविधः राज (द्राजदैव) उत्त.; वीमि. २।५९ उत्त.; व्यप्र.२३५ पू. : । (द्विगुणः) रस्तथा (रात्मकः) पू.; नृप्र.२३; सवि.२३३ पू.: २३८ उत्त.; व्यड.७२-७३, व्यम.७६ उत्त.; विता. | २३६ जङ्गमः स्थावर (स्थावरो जङ्गम); वीमि.२।६० ५३९ उत्त. सेतु.१५-१६ अपवत् ; प्रका.८६ स्मृचवत् । व्यप्र.२३९ घस्ति (धपि); व्यउ.७३, व्यम.७७; विता. समु.७४ विव्य.२५ अपवत् .
११६,५४२; प्रका.८७; समु.७५, विव्य.१९ व्यमावत्,