________________
व्यवहारकाण्डम्
६४८
निरूपितकाल इत्यर्थः ।
(१) उत्तमर्णाधमर्णयोः यः संख्यातस्य पार्श्वे निक्षिप्तमेवाधमर्णधनमुत्तमर्णविश्वासार्थं अधमर्णेनापदिष्टं बन्ध इति गीयते इत्यर्थः । स्मृच. १३६
●मिता. २१५७ (३) यद्गृहीतं द्रव्यं तस्योपरि क्रियत इत्याधिः । गृहीतद्रव्यार्थ या अधिक्रियते दाननियमार्थ या स्थाप्यते
(२) उत्तमर्णस्य विश्वासहेतुस्तन्मित्रहस्तस्थो निक्षेप इत्याधिः । कृते काले उपनेयः कृतकालोपनेयः । तस्मिन् एव बन्धशब्देनोच्यत इत्यर्थः । काले द्रव्यं दत्वा ग्रहीतव्यः । अग्रहणे यथाभाषितं वा । आध्यवधि: Xनाभा. २।१०५ गोप्यभोग्याध्योरुपचार भोगनाशादिविचारः
व्यप्र. २२५
अधिक्रियत इत्याधिः स विज्ञेयो द्विलक्षणः । कृतकालोपनेयश्च यावद्देयोयतस्तथा ॥
......
(१) अत आधिभेदो भवति अधिक्रियत अप्यधनिना संबन्धाधिकारमानीयते इत्याचिः। स च द्विविधः । चलाचिः स्थिराधिश्व । सोऽपि द्विलक्षणो शेयः एकः । कृतकालोपनेयः, द्वितीयो यावदेयोद्यतः । तत्र कृतकालोप नेयो यः स द्विप्रकारः । एको दीयमाने भने प्राप्त कालावधी विपा: समर्पणीयः । द्वितीयस्तु अतिपुष्य माणो धनिना एवं विचार्य गृह्यते । यथा पञ्च वर्षाणि देश वा इयन्तं कालं न मोचनीयः । तत्परतो ऋणिके । अयमपि कृतकालोपनेय उच्यते । एष द्विविधो ऽपि व्याख्यातः । यावद्देयोद्यत उच्यते । अस्मिन्दिवसे गृहीतं द्रव्यं तस्मिन्नेव वृद्धिफलभोग्यन्यायेन समर्पितः । यावद्देयं धनं जातं तावदेव तत्क्षणं समर्पितः । यथा बावद्देयं धनं तिष्ठति तावदपरिमितकालमपि भोक्तव्यः । अमेन क्रमेण य उद्यतः समर्पितः स यावदेषोयताधि रुच्यते । एवं कृतकालोपनेयो यावद्देयोद्यतश्चाधिर्द्विविधोऽपि सविस्तरं व्याख्यात इति । अभा.५६-५७
(२) कृते काले आधानकाल एवामुष्मिन्काले दीपोत्सवादी, मयाऽयमाथिर्मोक्तव्योऽन्यथा तवैवाधिभविष्यतीति । एवं निरूपिते काले, अपनेयः आत्मसमीपं नेतभ्यो मोचनीय इत्यर्थः । देवं दानं देयमनतिक्रम्य गावदेवमुद्यतो नियतः स्थापित इत्यर्थः । यावद्देयमुद्यतो यावद्देयोद्यतः गृहीतधनप्रत्यर्पणावधिर
(१) नासं. २०१०५ विशेष (तु शेमो) नास्सु.४। १९४६ मा ५६ मिता. १५७ कालो काले5) अप. २।५७ कालोप (कालाप) ; विर. २२; पमा. २१०१ विचि. १४ काकोप (कालाप) द्यत (इन्यत); स्मृचि. ९-१०; नृप्र. २२; ब्यप्र. २३५; व्यड.७२ व्यम.७६, विता. ५३५ (-); राकौ. ४०० उत्त.; समु.७३; विष्य .२५ गृहस्पतिः.
से पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव च । उपचारस्तथैवास्य लाभहानिर्विपर्यये ॥
( १ ) स पुनराधिरन्यप्रकारेण द्विविधः । एको गोप्यो घटितसुवर्णरौप्यादिः ।
गुप् रक्षणे धातुः । तेन रक्षणीय इत्यर्थः । द्वितीयो भोग्यः, प्रकाश एव गृहक्षेत्रादिः । उपचारस्तथैवास्येति । अस्य द्विविधस्याप्याथेर्गुसंस्प कालान्तरोपाश्रयोपचारः भोग्यस्य फलोपाभयोपचारः । विपर्यये फलहानिरिति । विपरीताथों विपर्यय उच्यते । यतो गोप्यस्य भोगः क्रियते ततस्तस्य कालान्तरे फलहानिर्भवति । अथ प्रकाशस्याभोगः क्रियते । ततस्तस्य सस्यनिवासादिफलानिर्भवति । इत्ययं विपर्यय इति ।
अभा. ५७
(२) उपचारो रक्षणं कर्तव्यमिति शेषः । विपर्यये विनाशे ।
व्यक. १११
।
(३) गोप्यभोग्ये हे शाब्दे एवं लेख्याधिरूढत्वद्वे । साक्षिमन्ये चोहनीये । उपचारो लक्षणं तथैव प्रकारविर. २२ भेदानुसारेणास्य कर्तव्यत्वम् । (४) गोप्यो रक्षणीयः आ द्रव्यग्रहणात् । द्रव्यग्रहणोत्तरकालं प्रतिदानं गोप्यस्य यथा निहितं तथैव ।
* अप., विर., पमा, बिता. मितागतम् । x शेषं मितागतम् ।
(१) नासं. २।१०६ उपचार (प्रतिदानं); नास्मृ. ४।१२५१ अभा. ५७; मिता. २।५७ पू. अप. २।५७ पू.; व्यक. १११ उत्त.; स्मृच. १४० उत्त.; विर. २२ गोप्यो भोग्य (भोग्यो गोप्य); पमा. २३० पू.; विश्चि.१५ उत्त. स्मृचि. १० पू. नृप्र. २२ पू.; सवि. २३३ पुन: (चापि ) पू.; व्यप्र. २३५; व्यउ. ७२३ विता. ५१५ (-) पू. राकी. ४०० पू. सु. १५० प्रका ८६ उत्त.; समु.७३-७४; विषय. २५ उत्स., बृहस्पतिः.