________________
ऋणादानम्-आधिः
६४७
असंनिहितस्तिष्ठति तदा उत्तमर्णः ससाक्षिकं तमाधिं यदि न मोक्ष्यते' । इत्यनेन वाक्येन यदा तु द्विगुणीविक्रीणीत, तत्र स्वकीयं धनं गृहीत्वाऽवशिष्टं राज्ञे दद्या- भतमित्यस्यैव विरोधो नैवाऽऽशङ्कनीयो भिन्नविषयदिति विवेकः। अपिकारेणाऽधमर्णदायादसंग्रहः ।xवीमि. त्वात् । तथा हि-द्विगुणे मूलधने प्रविष्ट आधिर्मोच्यत
(६) एतच्चाधिमोचनं यदि भोग्याधिोप्याधिश्च इति उत्तमर्णाधमर्णयोः संप्रतिप्रत्तिविषयं 'यदा तु तावता कालेन मोचनीय इत्यवधिं कृत्वा स्थापितस्तदा- द्विगुणीभतमित्यादिकं वाक्यम् । प्रयुक्तस्य धनस्य प्रतिऽधमणेनावधेरर्वाग्लोभेन न कर्तव्यम्। व्यप्र.२४६ पादनावधि य आधिः कृतस्तद्विषयं 'आधिः प्रणश्येद यदा तु द्विगुणीभूतमृणमाधौ तदा खलु। द्विगुणे इत्यादिकम् । यदा तु द्विगुणीभूतमित्यादिवचनमोच्य आधिस्तदुत्पन्ने प्रविष्ट द्विगुणे धने ।। प्रतिपादित आधिः क्षयाधिरिति कथ्यते । स च ऋण
(१) वृद्धयर्थ प्रथमदिवसादारभ्य प्रयोक्त्रा भुज्य- व्यवहारारम्भे मध्ये वा कृतो भवत्येव क्षयावधिः । अप. मानेऽपि यदा तु द्विगुणीभूतमिति । धने प्रविष्टे सत्या- (४) मिता.टीका-यदा प्रयुक्तं धन मिति । अयधिर्मोच्यः । न त्वांगेव । द्विगुणद्रव्याप्रदानलक्षणोऽस्य । माशयः । ऋणत्वेन प्रयुक्ते धने वृद्धथा सह द्विगुणे जाते प्रणाशः स्यादित्यभिप्रायः।
विश्व.श६६ धने पश्चादाधिदत्तो भोगार्थ यदा तदा आधेः सकाशा(२) भोग्याधौ विशेषमाह-यदा तु द्विगुणीभूत- दुत्पन्ने धने द्विगुणे धनिनः प्रविष्टे सत्याधिर्मोक्तव्य इति । मिति । यदा प्रयुक्तं धनं स्वकृतया बद्धथा द्विगुणी- यदि बाऽऽदावेवेति । अयमाशयः । ऋणग्रहणकाल भूतं, तदाधौ कृते, तदुत्पन्ने आध्युत्पन्ने द्रव्ये द्विगुणे एवाधिं दत्त्वा अधमर्ण एवं ब्रवीति । 'यदा द्रव्यं वृद्धथा धनिनः प्रविष्टे, धनिनाऽऽधिोक्तव्यः। यदि वाऽऽदावे- सह द्विगुणं जायते तदाऽयमाधिस्त्वया भोक्तव्यो न ततः वाधौ दत्ते, द्विगुणीभूते द्रव्ये त्वयाधिोक्तव्य इति पूर्वमिति' । एवं च परिभाषया यावद्विगुणं भवति परिभाषया कारणान्तरेण वा भोगाभावेन यदा द्विगुणी- तावदाधेभागाभावः । अथवा यावद्विगुणं भवति तावमृतमृणं तदा, आधौ भोगार्थ धनिनि प्रविष्टे, तदुत्पन्ने दृणग्रहणकालदत्तस्याप्याधेर्दै विकराजकव्यसनरूपकारणाद्रव्ये द्विगुणे सत्याधिर्मोक्तव्यः । अधिकोपभोगे तदपि न्तरवशाद्भोगाभावः । एवमुभयथाऽपि ऋणग्रहणकाले देयम् । सर्वथा सवृद्धिकमूलांपाकरणार्थाध्युपभोग- दत्तस्याप्याधे गाभावेन हेतुना ऋणे द्विगणे जाते विषयमिदं वचनम् । तमेनं क्षयाधिमाचक्षते लौकिकाः। पश्चादाधिमुपभोक्तुं धनिनि प्रविष्टे सति आध्युत्पन्नद्रव्येऽपि यत्र तु वद्धयर्थ एवाध्यपभोग इति परिभाषा तत्र द्वै- द्विगुणे जाते वृद्धया सह द्विगुणीभूतर्णसमे सत्याधिगुण्यातिक्रमेऽपि यावन्मूलदानं तावदुपभङक्त एवाधिम। मोक्तव्य इति ।
..... *सुबो. एतदेव स्पष्टीकृतं बृहस्पतिना-'ऋणी बन्धमवाप्नुयात। (५) अधर्मभीरुणा तदा स आधिर्मोच्यः । 'भोगाय फलभोग्यं पूर्णकालं दत्त्वा द्रव्यं तु सामकम् ॥ यदि द्विगुणादूर्व चक्रवृद्धिश्च गृह्यते । मूलं च सोदयं पश्चाप्रकर्षितं तत्स्यात्तदा न धनभाग्धनी । ऋणी च न द्वाधुषं तत्तु गर्हितम् ॥ इति बृहस्पतिवचनात्, न तु लभेद्वन्धं परस्परमतं विना' ।। इति । मिता. विशेषव्यवस्थामन्तरेण न वर्धतेऽपीत्यप्याहुः। +वीमि. (३) एवं च सति-'आधिः प्रणश्येद् द्विगुणे धने।
नारद:
बन्धलक्षणम् xपूर्वार्धव्याख्यानं मितागतम् । अवतरणिकाया मितावद्भावः।
निक्षेपो मित्रहस्तस्थो बन्धो विश्वासकः स्मृतः ।। * ब्यक., विर., पमा., विता. मितागतम् । स्मृच., विचि., सवि., चन्द्र., व्यप्र. मितावद्भावः । . .+शेषं मितागतम् । * बाळ. सुबोवत् ।-..-: . (१) यास्मृ.२१६४ अपु.२५४।२४ च्य...न्ने (च्यश्चाधिस्त- सवि.२४१, चन्द्र.१३, बीमिः व्यप्र.२४७, व्यम.७८) दुत्पाद्यः); विश्व.२१६६, मेधा.८।१५१ (क) उत्त.; मिता. विता.५४९; प्रका.८९ स्मृचवत्; समु.७६, विव्य.२३ः भाव व्यक.११३६ स्मृच.१४७ धने (तदा); विर.२८ (१) स्मृच.१३६, व्यप्र.२२४; प्रका.८५ वृहस्पतिः। पमा.२४ विचि.७ तदा-(तथा) प्रवि (प्रवृ); नृप्र.२३ समु.७३. ... ... ... .... .. ..
ध्य. का.८२