________________
व्यवहारकाण्डम्
सृजन् प्रयोक्ता दण्ड्यः स्यात् । यदा त्वसंनिहितो । धनिकहस्ते तिष्ठेत् । यदा तु धनं द्विगुणीभूतं, ऋणिकधनप्रयोक्ता, तदा तस्मिन् प्रयोजकेऽसति तत्कुटुम्बे । श्चासंनिहितः । तदा तत्काले श्रावयित्वाधिं निर्विकल्पं समर्प्य द्रव्यमाधिमाप्नुयात् निस्संशयं गृह्णीयादित्यर्थः । गृह्णीयात् । विनैव धारणकात् ससाक्षिकं विक्रीणीतेत्यर्थः। एवं धनिककुले द्रव्यं समर्पयित्वा आधिाह्यः ।
विश्व.२०६५ . विश्व.२०६४ (२) अथ प्रयोक्ताऽप्यसंनिहितस्तदाप्ताश्च धनस्य . (२) किं च । धनदानेनाधिमोक्षणायोपस्थितस्याधि. ग्रहीतारो न सन्ति, यदि वा असंनिहिते प्रयोक्तर्याधिमोक्तव्यो, धनिना न वृद्धिलोभेन स्थापयितव्यः । अन्यथा विक्रयेण धनदित्साऽधमर्णस्य, तत्र किं कर्तव्यमित्यपेक्षित अमोक्षणे स्तेनः चौरवद्दण्डथः स्यात् । असंनिहिते पुनः आह-तत्कालकृतेति । तस्मिन्काले यत्तस्याधेर्मूल्यं प्रयोक्तरि कुले तदाप्तहस्ते सवृद्धिकं धनं निधाय अधम- तत्परिकल्प्य तत्रैव धनिनि तमाधि वृद्धिरहितं स्थापयेन्न र्णकः स्वीयं बन्धकं गृह्णीयात् ।
xमिता. तत ऊर्च विवर्धते । यावद्धनी धनं गृहीत्वा तमाधि (३) हलायुधस्तु यदि ग्रामादिकमाधिं कृत्वा द्विती- मुञ्चति यावद्वा तन्मूल्यद्रव्यमृणिने प्रवेशयति । यदा तु येऽह्नि आधिकपर्दकं उत्तमर्णायाधमणों दातुमुपस्थितः। द्विगुणीभतेऽपि धने द्विगुणं धनमेव ग्रहीतव्यं न त्वाधितदा तेन तद्धनं गृहीत्वा तस्याधिर्मोक्तव्यः, न तु वृद्धि- नाश इति विचारितमृणग्रहणकाल एव, तदा द्विगुणीलोभात् स्वयमेव धर्तव्यः, धारणे चौरवत् शास्य इति भूते द्रव्ये असंनिहिते वाऽधमणे धनिना किं कर्तव्यपूर्वार्ध व्याख्याय 'अत्रैव धनं मलीकृतमित्यादिबृहस्पति- मित्यत आह- विना धारणकाद्वाऽपीति । धारणकादधवाक्यमवतारितवानिति ।
+विर.२८ मर्णाद्विना अधमणेऽसं निहिते, साक्षिभिस्तदाप्तैश्च सह (४) क्वचित्प्रयोजकोऽसति कुल इति पाठः । तत्र
तमाधि विक्रीय तद्धनं गृह्णीयाद्धनी। वाशब्दो व्यवप्रयोजको धनप्रयोक्ता, असति धनिके इति शेषः । स्थितविकल्पार्थः। यदा ऋणग्रहणकाले द्विगुणीभूतेऽपि आप्नुयात्तदानीमेवेति शेषः । तथा च उत्तमणेऽसंनि-, धने धनमेव ग्रहीतव्यं न त्वाधिनाश इति न विचारितं, हिते तदाप्तहस्ते सवृद्धिकं धनं निधाय, प्रयोजको धनप्र- तदा 'आधिः प्रणश्येद्विगुणे' इत्याधिनाशः । विचारिते योक्ताऽधमणः, तदानीमेव स्वाधिमाप्नुयादित्यर्थः ।
_
*मिता. व्यप्र.२४५-२४६ (३) उत्तमर्णेन मूलधनं द्विगुणं फलभोग्याधेरुपजीतत्कालकतमल्यो वा तत्र तिष्ठेदवद्धिकः। व्याधमर्णाय स आधिः प्रत्यर्पणीय इत्यनन्तरं वक्ष्यति । विना धारणकाद्वापि विक्रीणीत ससाक्षिकम ॥
तत्र विषये यद्यधमर्णस्तदीयो वा स्वजनः कोऽप्यसंनिहितो (१) तत्काले कृतं मूल्यं यस्य स तत्कालकृतमूल्यः।
विद्यते तदोत्तमणेन सांक्षिसमक्षं स आधिर्विक्रेतव्य यदि मल्यात् ह्रासः स्यात् , तदा तत्कालकृतं यन्मूल्यं,
इतीदानीमाह-विना धारणकाद्वापीति । धारणकादधतद धनिकेन देयम् । इत्येतया परिभाषया वद्धिशून्यो ।
मर्णाद्विना तदसंनिधानादिति यावत् । वाशब्दस्तत्स्व--- जनासंनिधिसमुच्चयार्थः ।
xअप. x अप., स्मृच., पमा., सवि., व्यम., विता., सेतु.. (४) अथवाऽधमर्णः प्रयोक्तकुले न्यस्तधनोऽपि प्रयोमितागतम् । वीमि. मितावद्भावः। + स्वमतं मितावत् । क्तरागमनावमेवाधि तन्मल्यधनं वा ऋणापाकरणकाले *शेषं मितावत् ।
।
परिकल्पितमवृद्धिकमवाप्नुयात् । एतदप्याह वचोभङ्ग्या (१) यास्मृ.२।६३, अपु.२५४।२३ णीत (णीते); विश्व..
स एव 'तत्कालकृतमल्यो वा' इति । तिष्ठेदाधिरिति शेषः। २२६५, मिता. रण (रणि); अप.; ब्यक.११४ उत्त.; स्मृच.
तत्र प्रयोक्तृकुल इत्यर्थः।
स्मृच.१४६ १४६ पु., विर.२८ पृ., ३४ उत्त.; पमा.२४४ पू., स्मृचि.
(५) धारणकोऽधमणेनाधिमोचनोचितसमये १०. नृप्र.२३ उत्त.; वीमि व्यप्र.२४५ उत्त.:२४६ पृ. मितावत् व्यउ.७४, ग्यम.७८ पू. विता.५४८-५४९ *बिर. वाक्यार्थी मितावत् । पमा., विता. मितागतम् । मितावत्। प्रका.८९ पू. समु.७६.
x पूर्वार्धव्याख्यानं मितागतम् ।