________________
ऋणादानम्-आधिः
६४५
वचनं परिभाषा वाचनिकदानमिति यावत् । सत्यागदस्य' इति मुम् । सत्यङ्कारेण कृतं सत्यङ्कार
xसवि.२४२-२४३ कृतम् । अयमभिसंधिः-यदा बन्धकार्पणसमय एवेत्थं (६) [मिताक्षरारत्नाकरव्याख्यानद्वयमुपन्यस्योक्तम् ] परिभाषितं 'द्विगुणीभूतेऽपि द्रव्ये मया द्विगुणं द्रव्यमेव द्विगुण इति परमवृद्धिपरम् । कालकृतः कृतकालः दातव्यं नाधिनाश' इति तदा तद्विगुणं दापयेदिति । अस्मिन्काले यदि न मोच्यते तदा तवैवेति स्वीकृत्या- ' अन्योऽर्थः । चरित्रमेव बन्धकं चरित्रबन्धकम् । चरित्रदितः तस्मिन् अमोचितः सर्वोऽप्याधिनश्यति । एवं शब्देन गङ्गास्नानाग्निहोत्रादिजनितमपूर्वमुच्यते । यत्र च 'द्विगुणे धन' इति यथाश्रुतमेव ग्राह्यम् । शिष्ट- तदेवाधीकृत्य यद्रव्यमात्मसात्कृतं तत्र तदेव द्विगुणीव्यवहारादिविरोधे तु कालविशेषोपलक्षणपरमिति व्याख्या भूतं दातव्यं नाधिनाश इति । आधिप्रसङ्गादन्यदुच्यते तु साधीयसीति प्रतिभाति ।
वीमि. -सत्यङ्कारकृतमिति । क्रयविक्रयादिव्यवस्थानिहाय चरित्रबन्धसत्यकारी
यदङ्गुलीयकादि परहस्ते कृतं तद्यवस्थातिक्रमे द्विगुण चरित्रबन्धककृतं सवृद्धया दापयेद्धनम् । दातव्यम् । तत्रापि येनाङ्गुलीयकाद्यर्पितं स एव सत्यङ्कारकृतं द्रव्यं द्विगुण प्रतिदापयेत् ॥ चेद्यवस्थातिवर्ती तेन तदेव दातव्यम् । इतरश्चेद्यवस्थाति
(१) यदा त्वाधिरपुष्यमाण एव, स तु बन्धकमात्र- वर्ती तदा तदेवाङ्गुलीयकादि द्विगुणं प्रतिदापयेदिति । तया क्रियते, तदा.-चरित्रबन्धककृतमिति । चरित्र
+मिता. बन्धककृतं सोदयमर्थ दाप्यः। नाधित्यागमात्रेण मोच्य (३) एवंविधे त्वाधौ धनमप्रयच्छतोऽधमर्णस्य इत्यर्थः । अन्यत्राप्येवमेव विश्वासव्यवहारे सत्यङ्काराय नास्त्यानृण्यमित्यभिप्रायः ।
स्मृच.१४३ च यद् द्रव्यमर्पितं, तद् विसंवदता द्विगुणं प्रत्यर्पणीयम् । (४) सत्यङ्कारो द्विगुणेऽपि द्रव्ये न तपाधिर्भविष्यति सत्यङ्कारिणस्तु विसंवादतस्तद्धानिरेव । विश्व.२।६३ किन्तु द्विगुणं द्रव्यमेव मया दातव्यमिति व्यवस्थाविशेष
(२) 'आधिः प्रणश्येद्विगुणे'इत्यस्यापवादमाह- कृतमाधीकृतं द्रव्यं द्विगुणं प्रतिदापयेदन्यथा त्वाधिचरित्रबन्धकेति । चरित्रं शोभनचरितं, चरित्रेण बन्धकं नश्यतीत्यर्थः ।
*वीमि. चरित्रबन्धकं तेन यद्रव्यमात्मसात्कृतं पराधीनं वा कृतम्।
आधिमोचनम् 'एतदुक्तं भवति, धनिन: स्वच्छाशयत्वेन बहुमूल्यमपि उपस्थितस्य मोक्तव्य आधिः स्तेनोऽन्यथा भवेत् । द्रव्यमाधीकृत्याधमणेनाल्पमेव द्रव्यमात्मसात्कृतम् । यदि प्रयोजकेऽसति धनं कुले न्यस्याधिमाप्नुयात् ॥ बाऽधमर्णस्य स्वच्छाशयत्वेनाल्पमूल्यमाधि गृहीत्वा बहु- (१) यदा त्वृणिकः सोदयं द्रव्यमादायोपस्थितः, तदा द्रव्यमेव धनिनाऽधमर्णाधीनं कृतमिति । तद्धनं स , उपस्थितस्येति । सोदयं द्रव्यमादायोपस्थितस्याधिमनुनृपो वृद्धया सह दापयेत् । अयमाशयः–एवंरूपं बन्धकं + अप., विर. मिताक्षरायां द्वितीयेऽर्थे गतम् । व्यक., द्विगुणीभूतेऽपि द्रव्ये न नश्यति । किं तु द्रव्यमेव ! ब्यप्र. मितागतम् । स्मृच., पमा., सवि. अर्थद्वयं मितागतम् । द्विगुणं दातव्यमिति । तथा सत्यङ्कारकृतम् । करणं विता. मितागतं वीमिगतं च । व्यम. पूर्वार्धव्याख्यानं मिता। भावे घन । सत्यस्य कारः सत्यार_करे गतम् , उत्तरार्धव्याख्यानं बीमिगतम् ।
* मितावद्याख्याय अधिकमिदमुत्तरार्धव्याख्यानम् । x मितावद्भावः।
(१) यास्मृ.२१६२, अपु.२५४।२२ स्तेनो (दण्डो), (१) यास्मे.२०६१, अपु.२५४।२१, विश्व.२०६३ या विश्व.२०६४ स्तेनो (दण्ड्यो) मिता. अप.; व्यक.११३३ (ब); मिता. अप.प्रतिदापयेत् (प्रतिपादयेत् ); व्यक.११४पू., स्मृच.१४६, विर.२७ पमा.२४३ स्मृचि.१.5 न्यथा स्मृच.१४३ पू. विर.३३ त्र (घ) सवृ (स्वत) पू. पमा.२४१ (ऽथवा); नृप्र.२२, सवि.२४१ (-) कुले (मूले) उत्त. अपवत् ; नृप्र.२२, सवि.२४६ पृ.; वीमि.; व्यप्र.२४४, चन्द्र.१३ पू.; वीमिः व्यप्र.२४५, व्यउ.७३, ब्यमः व्यउ.७३ अपवत् ; ग्यम.७७; विता.५४६; प्रका.८७ ७८ विता.५४८; सेतु.१७ स्तेनो (स्तेयो) न्यस्या (दत्वा), समु.७५.
प्रका.८९ समु.७६. .