________________
व्यवहारकाण्डम्
यादेरभावात् । धनिनश्च स्वत्वहेतोः प्रतिग्रहक्रयादेर- द्वैगुण्यादाक् ऊर्ध्वं वा परिभाषितकाले नश्यत्येवाधभावात् । मनुवचनविरोधाच 'न चाधेः कालसंरोधान्नि- मर्णस्येति । अनयोश्चाधिमात्रे गोप्याधौ वा द्विगुणीभूते सर्गोऽस्ति न विक्रयः' इति । (मस्मृ.८।१४३) कपर्दके सति धनिकस्यैव स्वत्वं जायते इत्यापासतोऽभिकालेन संरोध: कालसंरोधश्चिरकालमवस्थानं तस्मात्काल- मतं यद्यपि लक्ष्यते, तथापि कांस्यादौ परिभाष्य बन्धसंरोधाचिरकालावस्थानादाधेन निसर्गोऽस्ति नान्यत्राधी- किते आधातुरनुमतिं विना धनिकस्वत्वोचितव्यवहारस्य करणमस्ति न च विक्रयः । एवामाधीकरणविक्रयप्रति- विश्वेषामदर्शनादन्यथैव तव्याख्येयम् । आधिर्द्विगुणे षेधाद्धनिनः स्वत्वाभावोऽवगम्यत इति । उच्यते- धने यदि मया न मोक्ष्यते, तदा तवैवायमिति परिआधीकरणमेव लोके सोपाधिकस्वत्वनिवृत्तिहेतुः । भाषितः, स प्रणश्येत् द्विगुणे धने यदि न मोक्ष्यते अत्र आधिस्वीकारश्च सोपाधिकस्वत्वापत्तिहेतु: प्रसिद्धः । तत्र हेतुमन्निगदः । काले कालकृतो नश्येत् , कालकृतः धनद्वैगुण्ये, निरूपितकालप्राप्तौ च, द्रव्यदानस्यात्यन्त- कृतकालः कृतः कालविशेषोऽवधिर्यस्य स्वस्वत्वध्वंसे उत्तनिवत्तेरनेन वचनेनाधमर्णस्यात्यन्तिकी स्वत्व निवृत्तिः, मर्णवत्वे च सः काले तादृशि वृत्तो नश्येत् । यतः उत्तमर्णस्य चात्यन्तिकं स्वत्वं भवति । न च मनुवचन- यत्र यथा स्वामी स्वे द्रव्ये स्वस्वत्वं परस्वत्वं वा नियविरोधः। यतः (मस्मृ.८।१४३)-'न त्वेवाधौ सोपकारे मयति, तत्र तथैव तत् स्यादित्युत्सर्गादित्याशयः । कौसीदी वृद्धिमाप्नुयात् इति । भोग्याधिं प्रस्तुत्येद- फलभोग्यो न नश्यतीति फलभोग्यस्तु भोग्याधिरकृतमुच्यते-'न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः कालः संवत्सरसहस्रेणापि न नश्यतीति । विर.३० इति । भोग्यस्याधेश्चिरकालावस्थानेऽप्याधीकरणविक्रय- (५) अयमभिसंधिः-विज्ञानेश्वरमते वाचनिकोऽत्र निषेधेन धनिनः स्वत्वं नास्तीति । इहाप्युक्तं फलभोग्यो स्वत्वध्वंसः परस्वत्वापत्तिश्च । चन्द्रिकाकारमते नैयान नश्यतीति । गोप्याधौ तु पृथगारब्धं मनुना यिकः, क्रयप्रतिग्रहाद्यभावे विनिमयेनैवाधौ धनिकस्य (८।१४४)'न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमृत्सृजेत्' स्वत्वापत्तिः। व्रीह्यादाविव तिलविनिमयकर्तरीति न्यायइति । इहापि वक्ष्यते-गोप्याधिभोगे नो वृद्धिरिति । प्रतिपादनात् । अपरे त्वाहुः-परिभाषावशाद्विगुणआधिः प्रणश्येद्विगुणे इति तु गोप्याधिं प्रत्युच्यत' धनस्य मूल्यत्वेन क्रयान्ताधिर्भविष्यतीति सोपाधिकक्रय इति सर्बमविरुद्धम् ।
मिता. इति स्वत्वस्य लौकिकत्वाद्वाचनिकत्वं न युज्यते । विनि(३) आधिरुक्तलक्षणो वृद्धिदानाभावे निमित्ते मूल- मयस्य स्वत्वापादकत्वं 'स्वामी रिक्थक्रयसंविभागपरिधनद्वैगुण्ये जाते तावद्धनं दत्त्वाऽधमणेन यदि न मोक्ष्यते ग्रहाधिगमेषु' इत्यादिवचनस्य नियमपरत्वात्पारिभाषिकतदाऽसौ नश्येदधमर्णस्य स्वं न भवेत् । *अप. क्रयान्त इति भारुच्यपरार्कादीनां मतमिति क्रयान्तो
(४) अत्र कल्पतरुः । आधिः प्रणश्येदिति द्विगुणी- वाचिकदानान्तो वेति । अयमाशयः-आधिस्थले भूते धने यद्याधिरधमणेन न मोक्ष्यते, तदा नश्यति, विनिमय एव न संगच्छते । परिभाषावशात् दीपोत्सवादिधनप्रयोक्तुः स्वो भवति । कालकृतः कृतकालः, तेन यः समये एतदृढमहं दास्यामि अन्यथाऽयमाधिस्तव कालोऽवधिः, तस्मिन् प्राप्ते यदि न मोक्ष्यते, तदा नश्यती- , भविष्यतीति तत्र परिभाषयैव धनस्य सोपाधिक्रयद्रव्यत्यर्थः । यदाह हलायुधः । अस्यार्थः । यदि गोप्याधि- तया प्रतीतेः । यद्वा 'काले कालकृतो नश्येत्' इत्यरधमणेन द्विगुणीभूते धने न मोक्ष्यते, तदोत्तमर्णस्यैव तत्र त्रापि परिभाषयैवाधिनाशः प्रतीयते । तस्मात्परिभाषा स्वत्वमुत्पद्यते, अधमर्णस्य तु स्वत्वं नश्यति । कालकृतस्तु नाम वाचनिकदानमिति दानमेव स्वत्वापादकम् । गोप्यो भोग्यो वा यद्येतावति काले अहमेनं न मोच- अतो दानान्ततया आधिः स्वत्वापादकः। अनेनैवाभियामि तदा तवैव स्वीभवति इति परिभाषितः । स धन- प्रायेणोक्तं विज्ञानयोगिना - 'वचनात्स्वत्वम्' इति ।
४स्मृच., पमा., व्यप्र., विता. मितागतम् । * मितावद्भावः।।
व्यवहारकल्पतरुव्याख्यानं अत्रैव दृष्टव्यम् । .