________________
ऋणादानम्-आधिः .. (२) किं च । गोप्याधेस्ताम्रकटाहादेरुपभोगे न वृद्धि- (१) विस्रम्भहेतू द्वावाधिप्रतिभुवौ । तथा चोक्तंभवति । अल्पेऽप्युपभोगे महत्यपि वृद्धिातव्या । 'विस्रम्भहेतू द्वावत्र प्रतिभूराधिरेव चेति । तयोः प्रतिभूसमयातिक्रमात् । तथा सोपकारे उपकारकारिणि बली- ाख्यातः । इदानी क्रमप्राप्तत्वादाधिरुच्यते-आधिः वर्दताम्रकटाहादौ भोग्याधौ सवृद्धिके, हापिते हानि | प्रणश्येद् इति । विश्वासार्थ हिरण्यादि यदाधीयते स व्यवहाराक्षमत्वं गमिते, नो वृद्धिरिति संबन्धः । नष्टो | आधिः। स द्विविधः गोप्यश्चागोप्यश्च । तत्र गोप्यः विकृतिं गतः ताम्रकटाहादिश्छिद्रभेदनादिना पूर्ववत्कृत्वा कदाचित् कालव्यवस्थया क्रियते इयता कालेनामोक्षदेयः। तत्र गोप्याधिनष्टश्चेत्पूर्ववत्कृत्वा देयः । उप- यतो ममायं प्रणक्ष्यतीति । कदाचित्तु संमुग्धः स प्रणभुक्तोऽपि चेद्बुद्धिरपि हातव्या । भोग्याधिर्यदि नष्ट- श्येत् द्विगुणे धने यदि न दीयते। इतरोऽपि कालस्तदा पूर्ववत्कृत्वा देयः । वृद्धिसद्भावे वृद्धिरपि । व्यवस्थया कृतस्तत एव प्रणश्यतीत्यत आह--'फलहातव्या । विनष्टः आत्यन्तिकं नाशं प्राप्तः सोऽपि देयो भोग्यो न नश्यतीति । फलं भुज्यते यस्य स फलभोग्यः मूल्यादिद्वारेण । तद्दाने सवृद्धिकं मल्यं लभते । यदा आधिः । फलं वृद्धिः । स्पष्टमन्यत् । विश्व.२।६० न ददाति तदा मलनाशः 'विनष्टे मलनाशः स्यादैव- (२) प्रयुक्त धने स्वकृतया वृद्धया कालक्रमेण द्विराजकृताहते' इति नारदवचनात् । दैवराजकृताहते। गुणीभते यद्याधिरधमणेन द्रव्यदानेन न मोक्ष्यते तदा दैवमग्न्युदकदेशोपप्लघादि । दैवकृताद्विनाशाद्विना । नश्यति । अधमर्णस्य धनं प्रयोक्तुः स्वं भवति । कालतथा स्वापराधरहिताद्राजकृतात् । दैवराजकृते तु कृतः कृतकालः, आहिताग्न्यादिषु पाठात्कालशब्दस्य विनाशे सवृद्धिकं मूल्यं दातव्यमधमणेनाध्यन्तरं वा । पूर्व निपातः । स तु काले निरूपिते प्राप्ते नश्येत् द्वै. यथाह-'स्रोतसाऽपहृते क्षेत्रे राज्ञा चैवापहारिते । गुण्यात्प्रागूर्व वा । फलभोग्यः फलं भोग्यं यस्यासौ
आघिरन्योऽथ कर्तव्यो देयं वा धनिने धनम् ' ॥ इति। फलभोग्यः क्षेत्रारामादिः, स कदाचिदपि न नश्यति । . तत्र स्रोतसापहृत इति दैवकृतोपलक्षणम। मिता. कृतकालस्य गोप्यस्य भोग्यस्य च तत्कालातिक्रमे नाश
(३) गोप्यस्याधे!महिषीवस्त्रहिरण्यरजतादेरुत्त- उक्तः–'काले कालकृतो नश्येदिति । अकृतकालस्य मणेन वाहनदोहनभूषणादौ भोगे कृते नो वद्धिर्भवति । भोग्यस्य नाशाभाव उक्तः-'फलभोग्यो न नश्यती'ति । - प्रयुक्तं धनं न वर्धत इत्यर्थः। तथा सोपकारे फल- पारिशेष्यादाधिः प्रणश्येदित्येतदकृतकालगोप्याधिविषय
भोग्यभूम्यादा०पेक्षया हापिते हानि नीते नो वद्धिरिति मवतिष्ठते । द्वैगुण्यातिक्रमेण निरूपितकालातिक्रमेण च संबन्धः । हानिरत्र कार्याक्षमत्वम् । यत्राधमर्ण आधे- । विनाशे चतुर्दशदिवसप्रतीक्षणं कर्तव्यं बृहस्पतिवचनात् रूपभोगं वद्धिदानं वाऽभ्युपगच्छति तद्विषयमेतत् । 'हिरण्ये द्विगुणीभूते पूर्ण काले कृतावधेः । बन्धकस्य
अप. | धनी स्वामी द्विसप्ताहं प्रतीक्ष्य च ।। तदन्तरा धनं दत्वा (४) नष्टो भग्नत्वचोरितत्वादिना सर्वथा व्यवहारा- ऋणी बन्धमवाप्नुयात् ॥ इति । नन्वाधिः प्रणश्येक्षमतां नीतः। विनष्टो नामात्यन्तनाशं प्राप्तः । +विर.२५ |
दित्यनुपपन्नम् । अधमर्णस्य स्वत्वनिवृत्तिहेतो नविक्र(५) मिता.टीका-विनष्ट आत्यन्तिकं नाशं प्राप्त ।
मेधा.८।१४३ (=) क्ष्यते (क्षयेत् ) पू.; मिता. अप.२।५८ः इत्यादिकमप्युभयाधिविषयं बोध्यम् ।
सुबो.
२।६४ पू.; व्यक.११३ स्मृच.१४१ प्रथमपादत्रयम् : १४३ गोप्यभोग्याध्यवधिः
चतुर्थपादः विर.२९; पमा.२३८ स्मृचि.१० पू. नृप्र.२२; आधिः प्रणश्येद्विगुणे धने यदि न मोक्ष्यते। सवि.१६४ (=) पू. : २३९ (=): २४३ तृतीयपादः : ३१४ , काले कालकृतो नश्येत्फलभोग्यो न नश्यति ।। प्रथमपादः : ४४५ (=) पू.; मच.८।१४३ क्ष्यते (च्यते);
*पमा., सवि., वीमि., व्यप्र., व्यम., विता. मितागतम् । चन्द्र.१३ उत्त.; वीमि.; व्यप्र.२४२; व्यउ.७२, ब्यम. + शेषं मितागतम् ।
७७ मचवत् ; विता.५३६, राको.४००; प्रका.८०% समु. (१) यास्मृ.२१५८, अपु.२५४१८, विश्व.२०६०, ७५; भाच.८।१४३ मचवत् ; विव्य.२५.