________________
६४२
व्यवहारकाण्डम्
(१) ऋणिकार्पितस्य-आधेः स्वीकरणादिति। सम. (४) मिता. टीका-आधेोप्यस्य भोग्यस्य च स्वीर्पितस्यापि स्वीकरणेनोपभोग्यत्व सिद्धिः स्यात् । यत्नेनापि करणादुपभोगादिति । गोप्यस्य स्वीकारमात्रं भोग्यस्योपतु रक्ष्यमाणोऽप्यसारतां यातश्चेद् यदि पाल्यमानोऽप्य- भोग इति द्रष्टव्यम् । भोगस्योपभोगेनैव सिद्धिरित्यत्र सारीभूतः, ततोऽन्य आधेयः स्यात् । यद्वा अस्मिन्नवसरे नारदवचनं प्रमाणयति । 'आधिस्तु द्विविधः प्रोक्त' धनभाग वा धनी भवेत् । धनिने वा धनं सोदयं देयं, इति । अथवा आधेर्गोप्यस्य भोग्यस्य च स्वीकरणादिआध्यन्तरं वा कार्यमित्यभिप्रायः। विश्व.२।६२ त्यस्यान्या व्याख्या । तद्यथा। स्वीकरणशब्दस्यैव पर्याय
(२) तत्र प्रतिभूनिरूपितः। इदानीमाधिर्निरूप्यते। उपभोगादि इति । अयमभिसंधिः। 'भुजिः पालनेआधिर्नाम गृहीतस्य द्रव्यस्योपरि विश्वासार्थमधमणेनोत्त- ऽभ्यवहारे च' वर्तते । गोप्याधावुपभोगो नाम परिपालनं मोऽधिक्रियते आधीयत इत्याधिः। स च द्विविधः अत्रोपेत्युपसर्गो व्याप्तौ वर्तते । तथा चोपसर्गसूत्रम् । कृतकालोऽकृतकालश्च । पुनश्चैकैकशो द्विविधः । ' उपसामीप्यसामर्थ्यव्याप्त्याचार्यकरणदोषाख्यानदानगोप्यो भोग्यश्च ।
मिता.२।५८ दाक्षिण्यवीप्सारम्भपूजोद्योगकार्याहत्यमरणानशनेष्विति' । अपि च । आधेर्नोग्यस्य गोप्यस्य च, स्वी- भोग्याधावुपभोगो नामाभ्यवहरणम् । फलाद्युपभोग इति करणादुपभोगात् , आधिग्रहण सिद्धिर्भवति न साक्षि- यावत् ।।
... सुबो. लेख्यमात्रेण नाप्युद्देशमात्रेण । यथाह नारदः- (५) अपिर्विरोधार्थः । गवादौ दैवाइन्धकावस्थायां 'आधिस्तु द्विविधः प्रोक्तो जङ्गमः स्थावरस्तथा । नष्टे मलहानिरित्यत्रापि जात्याचार एव मानम् । वीमि. सिद्धिरस्योभयस्यापि भोगो यद्यस्ति नान्यथा ॥ इति । गोप्यभोग्याध्योहपचारभोगनाशादिविचार: अस्य च फलं-'आधौ प्रतिग्रहे क्रीते पूर्वा तु बल- गोप्याधिभोगे नो वृद्धिः सोपकारेऽथ हापिते। वत्तरा' इति । या स्वीकारान्ता क्रिया सा पूर्वा बलवती। नष्टो देयो विनष्टश्च दैवराजकृताहते ॥ स्वीकाररहिता तु पूर्वाऽपि न बलवतीति । स चाधिः (१) गोप्याधिभोगिनो वृद्धिः प्रणश्येदिति शेषः। प्रयत्नेन रक्ष्यमाणोऽपि कालवशेन यद्यसारतामविकृत सोपकारेऽथेत्यपिशब्दार्थोऽथशब्दः । सोपकारेऽप्याधौ एव सवृद्धिकमूल्यद्रव्यापर्याप्ततां गतस्तदाधिरन्यः कर्तव्यो वृद्धिर्न स्यादित्यर्थः । वाहदोहादियुक्तो गवादिः सोपधनिने धनं वा देयम् । रक्ष्यमाणोऽप्यसारतामिति वदता कारः। अविकाराशङ्कया पृथग्वचनम् । भावित इति आधिः प्रयत्नेन रक्षणीयो धनिनेति ज्ञापितम्। भोक्त्राभ्युपगते साक्षिभिर्वा भुक्तोऽनेनायमित्येवं भाविते।
*मिता.२।६० नष्ट आधिर्विनष्टो वा दैविकाद् अग्न्याधुपद्रवाद् राज(३) आधिसाधनमाह-आधेः स्वीकरणात् इति । कीयाद्वा विना अधमर्णिकाय देयः । स्वरूपहानं आधेः स्वीकरणात्परिग्रहादाधित्व सिद्धिः। स्वीकरणं च विनाशः । अपहारस्तु नाशः। स्पष्टमन्यत् । विश्व.२०६१ भोग्याधौ भोगपर्यन्तं, गोप्याधौ तु भाण्डागारप्रवेश- (१) यास्मृ.२०५९; अपु.२५४।१९ गे नो ( गिनो) पर्यन्तम् । यद्यसावाधिर्धनिना रक्ष्यमाणोऽप्यसारतामव- . हापि (भावि); विश्व.२०६१ ष्टश्च (ष्टो वा) शेषं अपुवत् ; लम्बते याति, एकया संवत्सरवृध्दया सहितं मूलधन- मिता.; अप.; व्यक.१११-११२ ऽथ (च); स्मृच. मपाकर्तव्यम् । न शक्नोति चेत्तदाऽधमणेनान्य आधि- १३८ प्रथमपादः : १३९; विर.२३ 5थ (च) प. : २५ राधेयः । धनं वा स्वप्रयुक्तं धनी लभते। +अप.
दैवराज (राजदैव) उत्त.; पमा.२३७, विचि.१५ व्यकवत्, पू.,
कात्यायनः; स्मृचि.१० 5थ (s पि) मनुः; सवि.२३१ ___ * विर., पमा., व्यप्र., व्यउ., विता. मितागतम् । . प्रथमपादः : २३२ स्मृचिवत् ; चन्द्र.९ कारेऽथ (चारे
+शेषव्याख्याने मितावद्भावः । चन्द्र, अपगतम् । च) प.; वीमिः; प्र.२ ३६ पू., २३७ ष्टश्च (टश्चेत्) उत्त.; पादः; विर.२६; पमा.२३३, नृप्र.२२-२३, चन्द्र.११ व्यउ.७३, ज्यम.७६ भोगे नो (भोगतो) टश्च (ष्टश्चेत् ); प्रथमपादः; वीमि.; व्यप्र.२३९, व्यउ.७३, ब्यम.७७, विता.५३९, सेतु.१५ व्यकवत् , पू., कात्यायनः; समु.७४ विता.५४२; समु.७४।
हापि (भावि).