________________
ऋणादामम्-आधिः
६४१ यत्तु नवं महाघमलङ्करणवस्त्रादि परिधीयमानं नाशितं | बोद्धव्यम् । विकारे तु सति सकलवृद्धित्याग एवेत्यर्थः । तत्र न केवलं वद्धिहानिर्यावद्धनं नष्टं तत्परिपीडथ मलतः
व्यक.११२ प्रविशतीति महत्तरैाख्यातम् । यज्वना तु व्याख्यातं, (५) अननुज्ञातं अनुज्ञां विना न तु बलात् । यत्र स्वामी व्यवहरति अध्यधीनश्च, तत्राध्यधीनेन | एतच्च वृद्धरल्पत्वे, बहुत्वे तद्भोगोचितमूल्यदानं, प्रति बन्धो दत्तः, स्वामिना च दृष्टः, तत्र धारण केन । षिद्धाधिभोगे प्रागुक्तम् ।
मवि. कस्मिंश्चिदवसरे अभ्यधीनः पृष्टः, प्रयोजनं ममानेन । (६) यस्त्वाधातारं वञ्चयित्वा गोप्याधि भुङ्क्ते तस्य बन्धेनास्ति, तत्रोपनिधिन्यायेन तेनानुज्ञातः, कालान्तरे भोगानुसारेण लाभद्रव्य एव भागशो नाश इत्याह भुञ्जानं यदि स्वामी पश्यंस्तदनुज्ञातं बन्धं क्षपितवान् । मनुः-यः स्वामिनेति अर्धग्रहणमननुज्ञातभोगानुसारेण सतीदृशे विषयेऽर्धवृद्धित्यागः। तदयुक्तम् । यतस्तुल्यो कल्पितनिष्कृतिक्षमपरिमाणोपलक्षणार्थम् । अन्यथा महाव्यवहारः परस्परापेक्ष: स्वामिभृत्ययोः । तत्र तत्रान्यतरे- भोगस्यार्धवृद्धिविसर्जनेन निष्कृत्यसंभवात् तस्य भोगस्य णानुज्ञातेनायमनुज्ञातः प्रयुज्यते । अधर्मतः स्वामिशब्द- निष्कृतिरिति वाक्यशेषविरोधः स्यात् । अथ विरोधपरि स्यार्थे स्वत्त्वमीदृशि विषये भवति । अन्यथा बन्धं यो हारार्थ अल्पभोगविषयमेवैतद्वचनमित्युच्येत । तनिनुददाति सोऽवश्यं स्वाम्येन, अध्यधीनस्तु न स्वामी यद्येवं ज्ञातमहाभोगविषये लाभहानिरनेनानुक्ता स्यात् । न चौरस्तर्हि, तस्मात्स्वामित्वाध्यारोप उपयोगे वाऽध्यधीने चानेनानुक्तत्वेऽपि 'गोप्याधिभोगे नो वृद्धिः' इति याज्ञस्वाम्यनुज्ञाव्यवहाराद्ब्रह्मदत्तवदतः पूर्व एवार्थः (१)। वल्क्यवचनेनात्र लाभहानिरुच्यत इति वाच्यम् ।
स्वामिग्रहणं पादपूरणार्थम् । भुङ्क्तेऽविचक्षण बलकृताल्पभोगविषयत्वात्तस्य । तस्मादर्धग्रहणस्योपइत्यकारः संहितया प्रश्लिष्ट निर्दिष्टो वेदितव्यः । लक्षणत्वमेव युक्तम् । भोग्याधौ तु गोप्यत्वेन पालिते यस्य ह्यस्ति बुद्धिर्वद्धिर्ममास्त्येवाधिको लाभो वस्तुभोगे लाभस्यैव नाशः । समयातिक्रममात्रेण मलनाशपक्षानवइति सोऽविचक्षणः । न हि लोके शास्त्रवियोजनीया तारात् । न च भोग्याधौ वृद्धयभावाल्लाभनाशपक्षस्याप्यस्थितिः । यदभी लाभश्च भोगश्च वद्धिः स्यात् । तेन नवतार इति वाच्यम् । भोगस्यापि लाभत्वात् । न च सा वृद्धिर्मोक्तव्या । निष्कृतिः परशुद्धिर्विनियम इति तत्राभोगे वृद्धिलाभो भविष्यतीति वाच्यम् । यत आह 'यांवत् । अन्ये तु द्विगुणीभूतेऽप्यमोक्ष्यमाणे प्रतिषेध- मनुः 'न त्वेवाधी सोपकारे कौसीदीं वृद्धिमाप्नयात' मिममिच्छन्ति, तस्य हि स्वल्पोऽपराध इति वदन्तः। इति ।
*स्मृच.१३८-१३९ प्रथमं तावदादावेव तैर्याज्ञवल्क्यवचनस्य विषयो देयः (७) 'अकाममननुज्ञातमाधि यः कर्म कारयेत् । 'आधिः प्रणश्येदिति'।
मेधा. भोक्ता कर्मफलं दाप्यो वृद्धिं वा लभते न सः॥ इति (२) यो वृद्धिदत्तं धनं भोगेनाविनाश्यरूपं स्वामिना- कात्यायनवचनादनिच्छतो भोगे सर्ववृद्धिहानिः। आधीऽननुज्ञातो मूर्खा रहसि भुङ्क्ते । बलभोगे न भोक्तव्यो कृतदासाद्यपेक्षितभोगे त्वर्धस्य । गोप्याधिभोगे तु सर्वबलादाधिरित्युक्तं, तेन तस्य शुद्धयर्थमर्धवृद्धिस्त्यक्तव्या । वृद्धिहानिः ।
+विचि.१५ xगोरा.
याज्ञवल्क्यः (३) अल्पभोगविषयमेतत् । महोपभोगे तु गोप्याधि
आधिसिद्धिः। आध्यन्तरकरणम् । भोगे न वृद्धिरित्युक्तम् । ततश्च भोगानुसारेण वृद्धि- आधेः स्वीकरणात्सिद्धी रक्ष्यमाणोऽप्यसारताम। हान्यनुसारः कार्यः।
अप.२।५९ यातश्चेदन्य आधेयो धनभाग्वा धनी भवेत् ॥ .. (४) अर्धवृद्धिर्भोक्तव्येत्याधेरुपभुक्तस्याविकारे सतीति * पमा., व्यप्र., विता. स्मृचगतम् ।
+ वीमि., सेतु. विचिगतम्। .x ममु., मच. गोरावत् ।
(१) यास्मृ.२।६०, अपु.२५४।२० विश्व.२।६२ धन ... १ नं + (न). २ ख्यानं. ३ ाये. ४ भॊक्त, त् (धनं वा धनिने वहेत्); मिता. अप.; व्यक.११५ प्रथम