________________
ऋणादानम्-आधिः
६३९
*(२) कालेन संरोधः कालसंरोधश्चिरकालमवस्थानं ' (५) भूमिगोधनादौ भोगार्थ बन्धके दत्ते धनप्रयोगतस्मात्कालसंरोधाच्चिरकालावस्थानादाधेर्न निसर्गोऽस्ति भवामनन्तरोक्तां वृद्धिमुत्तमणों न लभते । कालनान्यत्राधीकरणमस्ति न च विक्रयः । एवमाधीकरण- संरोधाच्चिरकालावस्थानाद्विगुणीभूतमलधनप्रवेशेऽपि न विक्रयप्रतिषेधाद्धनिनः स्वत्वाभावोऽवगम्यत इति । निसर्गोऽन्यस्मै दानं न वान्यतो विक्रयः । मेधातिथिभोग्याधिं प्रस्तुत्येदमुच्यते-'न चाधेः कालसंरोधान्नि- गोविन्दराजौ तु आधेश्चिरकालावस्थानेऽपि न निसर्गो सोऽस्ति न विक्रयः' इति । भोग्यस्याधेश्चिरकालाव- नान्यत्र बन्धकेनार्पण मिति व्याचक्षाते । अत्र तु सर्वस्थानेऽप्याधीकरणविक्रय निषेधेन धनिनः स्वत्वं नास्तीति। देशीय शिष्टाचारविरोधः बन्धकीकृतभम्यादेरन्यत्राधीxमिता.२।५८ करणसमाचारात् ।
ममु. (३) सोपकारे, गोप्याधिनापि प्रसंगादुपकार सिद्धौ (६) कालसंरोधश्चिरकालावस्थानं, निसगोऽन्यत्रावृद्धिर्न ग्राह्या । कौसीदी कुसीदवृत्तिसंबन्धिनीम् । काल- धीकरणम् । विक्रयः स्वस्वत्वव्युदासहेतुक्रिया । तेन चिरसंरोधात् कालातिक्रमेऽपि द्वैगुण्योर्ध्व आधेर्बन्धकद्रव्यस्य कालावस्थितोऽपि गृहीत आधिः स्वयं यावति धने गृहीतन निसगों दानमस्ति, न च विक्रयोऽस्ति, किंतु प्रति- स्तदधिकधनेऽपि अन्यस्मिन् उत्तमणेन नाधीकर्तव्यः। रोधादिना धनस्यैव ग्रहणम् ।
मवि. न च तस्य स्वीयत्वभ्रमात् दानविक्रयात्यन्तपरिवर्ताः (४) यद्येवं भोग्याधौ न कदाचिद्वृद्धिः कथं तर्हि करणीया इत्यर्थः । न्यायसाम्यादकृतव्यवस्थगोप्याधियाज्ञवल्क्येन-'गोप्याधिभोगे नो वृद्धिः सोपकारेऽथ विषयताप्येतस्य, अतो भोग्याधिविषयमेतदिति कल्पहापिते' ( यास्मृ.२१५९ ) इति भोग्याधावप्युपेक्षया तरौ प्रायो वादः । हलायुधस्तु निसर्गपदेन दानमाह, कार्याक्षमत्वे धनिकेन कृते वृद्धिप्रतिषेधः कृतः। प्राप्त्य- तन्मते प्रत्याधिनिषेधो नानेन । कश्चित्तु स्वयमन्यस्मिन् भावात् प्रतिषेधानुपपत्तेः। उच्यते । यत्राधाता आधेरुप- कृत आधिः कालसंरोधादवधिकरणेन अधमणेनान्यभोग वृद्धिदानमप्यापद्यभ्युपगच्छति तत्र प्राप्ता वृद्धिः त्राधिः कर्तव्यो न चान्यत्र विक्रेतव्य इत्यस्यार्थमाह । 'सोपकारेऽथ हापित' इत्यनेन प्रतिषिध्यते । न च तन्न, एतत्पूर्वखण्डे 'न त्वेवाधौ सोपकारे कौसीदीं वृद्धिवृद्धिभोगयोः समुच्चयेनाभ्युपगतिरेव नास्ति । 'न त्वेवा- मानुयात्' इत्यत्रावश्यं कर्तृतया अन्वितस्योत्तमर्णस्यैव धावि'तिमनुवचन निवारितत्वादिति वाच्यम् । मन्- ' प्रकृतत्वात् । अत एव कल्पतरूपारिजातमिताक्षरावचनस्य भोग्याधौ कदाचिदभोगेऽस्तु वृद्धिरिति शङ्का- सूत्तमणेन न कर्तव्य इति पूरणं कृतम् । आधानविव्युदासार्थत्वात् । तस्मादन्यथापालिते सर्वत्राधौ लाभ- क्रययोः फलभेदेन विरोधात् । स्वत्वजनकस्य विक्रयस्य नाशो न गोप्यमात्र इति सिद्धम् । एतेन 'गोप्ये लाभस्य कालसंरोधेन निषेद्धुमशक्यत्वात् आधानांशे कालसंरोहानिः, भोग्ये तु लाभाभावान्मलहानिरिति' शम्भूक्तं धस्य फलावराधमुखन निषधकत्व
धस्य फलविरोधमुखेन निषेधकत्वेऽपि फलवैषम्यनिरस्तम्।
स्मच.१३९ प्रसङ्गात् । 'अनिर्मुक्तस्य चैवाधेर्न दानं न च विक्रय' इति तस्यायमर्थः । कालसंरोधश्चिरकालावस्थानम् । वाक्यस्य अमूलकतया निबन्धृभिरलिखनाचानादेयद्विगुणीभूतेऽप्यमोक्षणमिति यावत् । तस्मात्कालसंरोधा- त्वात् । 'आधिः प्रणश्येत् द्विगुणे धने' इत्यादि याशकेवलाहणग्रहणकाले विनिमयसंप्रतिपत्तिरहिताधेर्न वल्क्यवचनं परिभाषिताधौं' न चाधेः कालसंरोधादिति निसर्गोऽस्ति । नान्यत्राधीकरणं दानं वाऽस्तिं । विक्रयश्च वाक्यं चापरिभाषिताधाविति न विरोधशङ्काऽपि । नास्ति । किन्तु शान्तलाभस्तिष्ठत्येव तावत् । यावदाधात्रा
xविर.३१-३२ न विमोक्ष्यत इति ।
स्मृच.१४२ (७) हापित इति शेषः । एतच्च बलात्कारविषयम् ।
+व्यप्र.२३६ :. x म्यक., भाच. मितावद्भावः । विवादचन्द्रोद्धतं स्मृति
___* मच. ममुवद्भावः । सारमतं मितावत् । व्यउ., विता. मितागतम् ।
x विचिं. विरगतम् । + उत्तरार्धम्याख्यानं मितावत् । भ्य. का.१