________________
६३६
व्यवहारकाण्डम् अन्यथा नश्यते लाभो मूलं वा तव्यतिक्रमात् ॥' येन भुक्तं भवेत्पूर्व तस्याधिर्बलवत्तरः ।।
आधिग्रहणादूर्ध्वमाधे शहासविकारासारत्वव्यक्त्य- तुल्यकालोत्पन्नानां लेख्यानां सद्भावसाम्येऽपि न्तरत्वादयो यथा न भवन्ति तथा धनी प्रत्यर्पणपर्यन्तं भोग्याधिसिद्धौ भोगस्य प्रधानकारणत्वात् । तत्प्राथम्यप्रयत्नेन पालयेदित्यर्थः।
स्मृच.१३७ निबन्धना बलवत्ता युक्त्यर्थः। स्मृच.१४४ यथा येन प्रकारेण गोप्यत्वेन भोग्यत्वेन वा यद्येकदिवसे तौ तु भोक्तुकामावुपागतौ। स्थापितं अधमर्णेनाधीकृतं तथैव गोप्यमाधि गोप्यत्वे- विभज्याधिः समं तेन भोक्तव्य इति निश्चयः ।। नैव धनी पालयेत् । अन्यथा गोप्यं भोग्यत्वेन भोग्यं तेन ताभ्यामित्यर्थः । गोप्याधावपि तदुपादानादिवा गोप्यत्वेन पालितं चेत्समयातिक्रमाल्लाभो नश्यते। कर्तुर्जयः। तस्यैवाधिसिद्धर्जातत्वात् । स्मृच.१४४ मूलं वा द्रव्यं नश्यत इत्यर्थः। *स्मृच.१३८
विष्णुः 'विश्वासार्थ कृतस्त्वाधिन प्राप्तो धनिना यदा।
भोग्याधौ वृद्धयभावः । आधिपालनम् । प्रापणीयस्तदा तेन देयं वा धनिने धनम् ॥ आध्युपभोगे वृद्धयभावः । देवराजोपघातमृते
तेनाधिपालेनेत्यर्थः । यदा प्रापयितुमशक्यं तदैव विनष्टमाधिमुत्तमो दद्यात् । द्वितीयः कल्पः।
स्मृच.१५० आध्युपभोगे गोप्याधिभोगे। .. विर.२१ 'दैवराजोपघाते तु न दोषो धनिनः क्वचित् ॥
____ आधिमोचनावधिः .. आधेः समधिकं द्रव्यं गृहीतं ग्राहकेण तु । अन्त्यवृद्धौ प्रविष्टायामपि । न स्थावरमाधिमृते अधिकं तव दास्यामि तद्दद्याद्धनिकस्य सः ॥ वचनात् । तत्समो द्विगुणो वाऽऽधिर्धनिकस्य समर्पितः। क्षेत्रादेोगद्वारेण परमवृद्धावुत्तमर्णप्रविष्टायामपि आधौ नष्टे धनं नष्टं धनिकस्याधिरेव च ॥ यावत् मूलधनं न दीयते, तावत् पर्याप्तकाले प्रविष्टे
धनं समं द्विगुणं वा । धनिकस्याधिनाशोऽत्राध्य- तव आधिं परित्यक्ष्यामीति विशेषव्यवस्था विना उत्तन्तराभावादुक्तः । एतदुक्तं भवति । ध्वस्ताधिधनसमान- मो नाधिं त्यजेदित्यर्थः । xविर.१३-१४ धननाशो धनिकस्य स्यादिति । स्मृच.१४० गृहीतधनंप्रवेशार्थमेव यत् स्थावरं दत्तं, तत् आधिसिद्धिः
गृहीतधनप्रवेशे दद्यात् । "लेख्यं यस्य भवेद्धस्ते भोगं तस्य विनिर्दिशेत् ॥ अत्रापि यस्य हस्ते लेख्यमस्ति तस्यर्णलाभ इति। - सवि., व्यप्र. स्मृचवत्। ४ विचि., वै. विरवत् ।
मिता.२९. (त्तरा); सवि.२३६-२३७' माधिकर्मणि (मधिकारिणा); वसिष्ठः
व्यप्र.२३९-२४०, व्यम.७७, विता.५४५ निस (विस);
प्रका.८८ स्मृचवत् ; समु.७५. आधिसिद्धिः
: (१) स्मृच.१४४; पमा.२३४ थे (दे) तेन (तत्र) सवि. तुल्यकाले निसृष्टानां लेख्यानामाधिकर्मणि।
- २३७ धिः (धि); व्यप्र.२४०; व्यम.७७ समं तेन (सम. * सवि., व्यप्र. स्मृचवत् ।
स्तत्र); प्रका.८८; समु.७५. नृप्र.२२, सवि.२३१:२३५ परि (प्रति) पू.; व्यप्र.२३५; व्यम.७६ वा तद् (नश्यद्); विता.५३५, प्रका.८५ पू.:
(२) विस्मृ.६।५-६तमृते (तादते); व्यक.११२ विस्मृवत; ८६; समु.७४. (१) स्मृच.१५०० पमा.२४८ नारद:: विर.२१ (देव...दधात् ):२४, सेतु.१६. नृप्र.२१ नारदः व्यप्र.२४९, व्यउ.२९; प्रका.९०% समु. । (३) विस्मृ.६१७-८; व्यक.१०८:११३ यामपि (यां च) ७७.(२) स्मृच. १३७ सवि.२३६; प्रका.८५. (३) स्मृच.
(न स्था...नात् .); विर.१३:२८ यकवत् ; विचि.७, १३७; प्रका.८६, समु.७४ नारद:. (४) स्मृच.१४०%
| चन्द्र.३, वीमि.२।६४ (माधि०); सेतु.७. व्यप्र.२३८ उत्त.; प्रका.८६; समु.७४. (५) मिता.२।९० भोगं (लाभ); अप.२१९०विता.१२९ मितावत् .
(४) विस्मृ.६।९; व्यक.११३; स्मृच.१४७, विर. (६) स्मृच.१४४ निस् (ऽभिस); पमा.२३४ त्तरः | १४,२९, सवि.२४२ यत् (यतु); प्रका.८९, समु.७६.