________________
व्यवहारकाण्डम्
(१) सर्वदेति वदन् प्रतियाचनादेः परस्तादपि । (२) आशीतः अशीतितमः । अयमेव अशीत्यष्टमनास्त्यकृता वृद्धिरिति दर्शयति । पण्यमूल्ये वचनान्तरा- भागसहितः सलग्नके । तेन पणद्वयोनपुराणद्वयं लभ्यते । विरोधः पूर्ववदवसेयः । यद्यपि सर्वदेति सर्वशेष: प्रति- निराधान इत्यत्राधानशब्दो लग्नकसहिताधानपरः । तेन भाति तथाऽप्यविरोधाय पण्यमूल्याशेषता मन्तव्या। लग्नकबन्धकशून्ये पुराणद्वयं लभ्यते । एतच्च ब्राह्मण
. स्मृच.१५७ विषयं, क्षत्रियादौ पुराणत्रयादिविधानात् । xविर.७ . (२) शस्यं धान्यस्तम्बः । आसवो मद्यविशेषः ।
वृद्धिप्रकाराः तल्लक्षणानि च स्त्रीशुल्कमासुरादिविवाहे देयद्रव्यं वेश्यादिदेयं च । प्राति 'दोह्यवाह्यकर्मयुता कायिका समुदाहृता ॥ भाव्यागतं लग्नकस्य प्रातिभाव्यात् देयतां गतम् । (१) दोह्यं गवादि, वाह्यं बलीवर्दादि। विर.१० चर्मादायकृता वृद्धिर्न भवतीति तात्पर्यम् । विर.२० कायाविरोधिनी शश्वत्पणपादादि कायिका। .
(३) एवं चर्मणोऽपि वद्धयभावोक्तिः प्रतियाचना गहोपभोगभोग्यम्त स्तोम गाभिधीयते ॥ भावे । तथा च न तच्छेषताऽपि । एवं च न पूर्वोक्ता
वृद्धयुपरमावधिः क्षयवृद्धिप्रतिपादकवसिष्ठादिवचनविरोधः । व्यप्र.२३४ । शाककासबीजेक्षौ षड्गुणा परिकीर्तिता । पितामहः
वदन्त्यष्टगुणान् काले मद्यस्नेहरसासवान् ।। वृद्धयुपरमावधिः
वृद्धयपवादः
। 'रूप्यं पञ्चगुणं भूमिस्तथैवाऽष्टगुणा मता ॥ प्रातिभाव्यं भुक्तबन्धमगृहीतं च दित्सतः ।
संधः स्याद्वादशगुणं चोरितं रत्नहाटकम् । नवर्धते प्रपन्नस्य दमः शुल्क प्रतिश्रुतम् ॥ ब्राह्मणस्वं च रूप्यादि सद्योऽप्येकादशाधिकम् ॥ (१) भक्तबन्धग्रहणं उपभुक्तगोप्याधौ निक्षेपोपभोग व्यासः
इत्र वृद्धिर्मा भूदित्येवमर्थम् । स्मृच.१५७ वृद्धि परिमाणम्
(२) भुक्तं बन्धं गोप्यं यस्य धनस्य तत् भुक्तबन्ध, 'सबन्धे भाग आशीतः पाष्ठो भागः सलग्नके। गोप्याधिभोगे न वृद्धिरिति । दित्सतः अधमर्णात् उत्तनिराधाने द्विकशतं मासलाभ उदाहृतः ।। मणेनागहीतधनम् । प्रपन्नस्य धनिकवशगतस्य । यश्चोत्तम
(१) अशीतिषष्ठिभागौ आधिप्रतिभूसहितयोः प्रयो- साहसादिरूपो दमः । प्रतिश्रुतं यच्च शुल्कं दातुमङ्गीगयोः प्रतिमासं यथाक्रमं ग्राह्यौ । तद्रहिते तु प्रयोगे कृतम् । दित्सतो यदगृहीतं धनं न वर्धते इति। विर.२१ पञ्चाशद्भागः प्रतिमासं ग्राह्य इत्यर्थः । द्वे दीयते वृद्धि
x एवमेव कल्पतरौ व्याख्यातम् । विचि. विरवद्भावः । रास्मञ्छत इात द्विक शतम् । अनन वचाभङ्गथा पञ्चा- (१) व्यक.१०७, गौमि.१२।१२ युता (युक्ता); स्मृच. शद्भाग उक्तः । ब्राह्मणाधमर्ण एवायं द्विकं शतमिति १५४ कर्मयुता (क्रियायुक्ता); विर.९; विचि.५; स्मृचि.७; नियमः।क्षत्रियाद्यधमणे अन्यथा नियमः। *स्मृच.१५५ । व्यप्र.२२५, सेतु.५, प्रका.९२ स्मृचवत् ; समु.७९ ___x शेषं स्मृचवत् । * व्यप्र. स्मृचवत् विरवच्च भावः। स्मृचवत् ; विव्य.२२. स्याव (धि?) धूतमूल्यपण्येषु सर्वदा) च न (न च); व्यप्र. (२) समु.७९ काया ( कार्या) भोग ( भोग्य). . २३३ चर्म (वर्म) शेष पमावत् ; प्रका.९३, समु.८०. (३) स्मृच.१६०; पमा.२२८, स्मृचि.९, नृप्र.१९, सवि.
(१) समु.८१. (२) सवि.२३०; समु. ८१ऽध्येका (ोका).. २२७ जेक्षी (जेषु) परिकीर्तिता (वृद्धिरिष्यते) पू. व्यप्र.२२९ (३) व्यक.१०६ षाष्ठो (साष्ट); स्मृच.१३७ (3): कापास (पाषाण); व्यम.७६ जेक्षौ (जेषु) पू.; विता.४८७ १५५; विर.७ व्यकवत् ; पमा.२२१ ने (रे); दीक.३५ उत्तरार्धे (विष्णुर्वदत्यष्टगुणां काले स्नेहे रसासवे); प्रका.९४; षाष्ठो (पष्ठि); विचि.३-४ पाठो (साष्ट) मास (मासि); वीमि. समु.८०. ' २॥३७ (=); व्यप्र.२२७ ठो (ष्टो); व्यम.७५; विता.४८० (४) व्यक.१११; स्मृच.१५७ त्सतः (त्सवः); विर. सब (संब) पू.; सेतु.४ पाठो (साष्ट) द्विकशतं (द्विशतक); - २१; पमा.२२५ पन्न (यत्न); विचि.११; चन्द्र.५ वीमि. प्रका.८५,१२; समु.७९; विन्य.२२ व्यकवत् .
।२।३९) व्यप्र.२३४; प्रका.९३; समु.८०, विव्य.२४.