________________
ऋणादानम्-वृद्धिः
६३३
तम् ।
शेषपदार्थः शेषिणमपेक्षते एव तदाकाङ्क्षायां च बुद्धि- (१) कृतोद्धारं याचितकमादायेत्यर्थः । स्मृच.१५६ शब्देन साक्षादुपस्थापिताया एव वृद्धेः शेपित्वं युक्त- (२) याचितकमर्पितम् ।
विर.१६ मिति वृद्धेरेव शेषः स च दत्तवृद्धेरन्यः । क्रयं क्रयद्रव्यं (३) एतच्चाप्रतियाचितविषयम् । +पमा.२२३ वस्त्रादि । विक्रय विक्रयसाधनमूल्यम् । तेन यो मूल्यं (४) देशान्तरगमनं तत्राऽविवक्षितम् । विचि.९ गृहीत्वा विक्रीतमपि वस्त्रादि याचितं न ददाति, स, स्वदेशेऽपि स्थितो यस्तु न दद्याद्याचितः क्वचित् । पञ्चकशतक्रमेण वृद्धिं दद्यादित्यर्थः। विर.१५ तं ततोऽकारितां वृद्धिमनिच्छन्तं च दापयेत् ।।
(३) याचिते ततः पण्मासानन्तरं पणशते पञ्चपणा- (१) यः पुनः स्वदेशे स्थित एव याचितो याचितकं त्मिका बुद्धिः शद्रेण देया। द्विकं त्रिकमित्याद्येकवाक्य- न ददाति तं याचितकालादारभ्य वृद्धि दापयेद्राजा। ताबलात् । विचि.९
*मिता.२।३८ (४) प्रतियाचने त्वेतस्य निक्षिप्तवृद्धिशेषयोश्च (२) अत्र च वत्सरातिक्रमे द्विकादिरूपा वृद्धितद्दिनमारभ्य प्रतिमासं शते पञ्चकं वर्धत इत्यप्याह स बोद्धव्या ।
विर.१६ एव-निक्षिप्तमित्यादि ।
व्यप्र.२३२ (३) ततः प्रतियाचितकालादारभ्येत्यर्थः । एतत् 'प्रीतिदत्तं न वर्धेत यावन्न प्रतियाचितम् । कञ्चिदवधिमपरिकल्प्य याञ्चाऽप्राप्ते ज्ञेयम् । अवधि याच्यमानमदत्तं चेत वर्धते पञ्चकं शतम ॥ स्वीकृत्य तदतिक्रमे त्वतिक्रमदिनमारभ्य तद्धनस्य वृद्धि
(१) अतश्चास्य प्रीतिदत्तस्यायाचितस्यापि दानदिव- ज्ञेया । 'तदहा वृद्धिमाप्नुयात्' इति न्यायसाम्यात् । सादारभ्य यावद्विगुणं कालक्रमेण वृद्धिरित्यनेन वचने- |
व्यप्र.२३२ नोच्यत इति तदप्यसत् । अस्यार्थस्यास्माद्वचनादप्रतीते- चर्मशस्यासवद्यूतपण्यमूल्येषु सर्वदा । दिगुणं प्रतिदातव्यमित्येतावदिह प्रतीयते । मिता.२।५६ स्त्रीशुल्के च न वृद्धिः स्यात् प्रातिभाव्यागतेषु च ।।
(२) प्रीतिदत्तं प्रीत्या प्रामितकदत्तम् । अत्र मासत्रयो- ___+ व्यप्र. पमावत् । * स्मृच. मितावत् । परि वृद्धिः। पूर्वलिखितकात्यायनवचनैकवाक्यताबलात्। स्योपरिष्टात्); सवि.२२५; चन्द्र.५ विरवत् ; ब्यप्र.२३२
विचि.. | व्यम.७५ संवत्सरात् (मासत्रयात्); विता.४८३ व्यमवत् । .. (३) प्रतियाचनदिनमारभ्य पणशतस्य पणपञ्चकं |
| सेतु.८ विरवत् ; प्रका.९३; समु.७९. प्रतिमासं वर्धत इत्यर्थः।।
(१) मिता.२।३८ ; अप.२।३७ (स्वदेशस्थोऽपि वा यस्तु न व्यप्र.२३२
| दद्याद्याचितोऽसकृत् । स भाऽऽकारितो वृद्धिमनिच्छन्नपि चा. 'यो याचितकमादाय तमदत्वा दिशं व्रजेत् ।
वहेत् ); व्यक.१०९ तं ततो (स तत्रा) शेषं अपबत् ; स्मृच. ऊर्ध्व संवत्सरात्तस्य तद्धनं वृद्धिमाप्नुयात् ॥ १५६ विर.१६ पूर्वार्ध अपवत् , तं ततो (स तत्रा) न्तं च
(१) मिता.२।५६ (प्रीतिदत्तं तु यत्किंचिद्वर्धते न त्वयाचि- दापयेत् (न्नपि चावहेत्); पमा.२२३ ततोऽ (ततः); विचि.९ तम् ); ब्यक.१०९; स्मृच.१५६;ममु.८।१५२ नमद (नं न | न्तं च दापयेत् (न्नपि चाहरेत् ) शेषं विरवत् ; स्मृचि.८ दापद); विर.१५; पमा.२२३, विचि.९ अवत्तं चेत् (न चेहत्त); येत् (वाहरेत् ) शेषं विरवत् , नारदः; नृप्र.१८ कचित् नृप्र.१८ ममुवत् ; सवि.२२६ चेत् (च) स्मरणम् ; मच. (सकृत् )च्छन्तं च(च्छन्नपि);सवि.२२५ शेऽपि(शेऽव) स्मरणम् । ८।१५२ ममुवत् ; चन्द्र-५ विचिबत् ; व्यप्र.२३१ सविवत् : चन्द्र.५ पूर्वाध अपवत् , तं ततोऽ (स तस्य) न्तं च दापयेत् २५४ मितावत् , स्मरणम् ; व्यउ.३१ मितावत् , स्मृतिः; (न्नपि चाहरेत् ); व्यप्र.२३ २; व्यउ.७५ (-) ततो (नृपो); ज्यम.७५: सेतु.८ नमदत्तं चेत् (ने न चेद्दत्तं); प्रका.९३,
व्यम.७५ सविवत् ; विता.४८३ तं ततोऽ(ततोऽना) सेतु.९ समु.७९, विव्य.२४ विचिवत् .
विरवत् ; प्रका.९३ ततोऽ(ततः); समु.७९ पमावत् विग्य. . (२) मिता.२।३८ व्यक.१०९; स्मृच.१५६, विर. २४ विरवत् , नारदः. १६ तम (तव ) (झतुत्रयस्योपरिष्टात् तद्धनं वृद्धिमाप्नुयात् ); (२) व्यक.१११ च न (न च); स्मृच.१५७ ल्येषु पमा.१२३ विचि.९ तम(न तत् )उत्तरार्ध विरवत् । स्मृचि.. (ल्ये च); विर.२०, पमा.२२५ धूत (धूते) ज्येषू (ल्ये च) तबनं (तत्पण्यं) नारदः नप्र.१८ ऊर्ध्व ... तस्य (ऋतुत्रय- के च (ल्केष) सवि.२२६ विरवत् । पीमि.२।३९ (वर्मस