________________
६३२
व्यवहारकाण्डम्
ऋणप्रयोगः तत्र या बुद्धिरसावशेष आधिभोग इत्यर्थः।। (२) उद्धारोऽत्र कलामव्यवस्थाप्य गृहीतं धनम् ।
विर.१३ | दिशं व्रजेत् अर्थिसादेश्यं त्यजेत् । तस्य अधमर्णस्य (३) यस्मिन् ऋणादानप्रयोगे स्थावरोपभोग आधि- | देयं तद्धनं भवति ।
बिर.१५ त्वेन परिकल्पितः तत्र सा वृद्धिः आधिभोग इत्युच्यत पंण्यं गृहीत्वा यो मूल्यमदत्वैव दिशं व्रजेत् । इत्यस्यार्थः।
व्यप्र.२२७ ऋतुत्रयस्योपरिष्ठात् तद्धनं वृद्धिमामुयात् ।। वृद्धथुपरमावधिः
अप्रतियाचितविषयमेतत् । किमंत्र वृद्धः परिमाणम् । कुप्यं पञ्चगुणं भूमिः तथैवाऽष्टगुणा मता। उच्यते । अधमर्णाद्यङ्गीकारायत्तपरिमाणस्यात्रासंभवासद्य एवेति वचनात् सद्य एव प्रदीयते ॥ दन्यस्य च पुरुषबुद्धिकल्पितस्य शास्त्रबाह्यस्यायुक्तत्वामणिमुक्ताप्रवालानां सुवर्णरजतस्य च । च्छास्त्रोक्तमेव परिमाणं ग्राह्यम् । तच्च पूर्वस्मिन् तिष्ठति द्विगुणा वृद्धिः फालकैटाविकस्य च ॥ प्रकरणे दर्शितम् 'अशीतिभागम्' इत्यादिना। तिष्ठति चिरादपि द्वैगुण्याधिका न भवतीत्यर्थः ।
स्मृच.१५६ फालं फलोद्भवं कार्पासादि । कैट कीटभवं वस्त्रादि । निक्षेपं वृद्धिशेषं च क्रयविक्रयमेव च। आविकं मेषभवं कम्बलादि। . विर.१७ याच्यमानमदत्तं चेद्वर्धते पश्चकं. शतम् ॥ "तैलानां चैव सर्वेषां मद्यानामथ सर्पिषाम् । (१) क्रयविक्रयशब्देन पण्यमूल्यं लक्ष्यते । . . वृद्धिरष्टगुणा ज्ञेया गुडस्य लवणस्य च ।।
स्मृच.१५६ याचितपण्यमूल्यादिवृद्धिः तदपवादश्च . (२) वृद्धिशेषमिति यद्यपि. कर्मधारयसमासोऽभ्यर्हिकृत्वोद्धारमदत्वा यो याचितस्तु दिशं ब्रजेत् । तत्वात् अत्र विवक्षितः, तथापि वृद्धिपदसमानाधिकरणः ऊध्वं मासत्रयात्तस्य तद्धनं वृद्धिमाप्नुयात् ॥ (१) यश्च याचितकमादाय याचितोऽप्यदत्वा देशा
* पमा., सवि., व्यप्र. स्मृचगतम् ।
(१) व्यक.१०९; स्मृच.१५६ यो (यौ) तद्धनं वृद्धिमा स्तरं व्रजति तं प्रति तेनैवोक्तम्- कृत्वोद्धारमित्यादि। (धनं वद्धिमवा); विर.१५, पमा.२२४ स्मृचवत् ; विचि.८
+मिता.२।३८ स्मृचि.८ द्धनं (त्पण्यं) नारदः; नृप्र.१८ तद्धनं (मौल्यं) मा
(मवा); सवि.२२५, व्यप्र.२३२; व्यम.७५, विता.४८४ + पमा., व्यप्र., व्यम. मितावत् ।
दिशं (दिशि); सेतु.७-८; प्रका.९३. स्मृचवत् ; समु.७९ (१) सवि.२३०.(२) ब्यक.१.१० फाल (शाण); स्मृच. १६०; विर.१७ विचि.१२ ठति (ठतो); स्मृचि.९, सवि.
, नारदः; विव्य.२३. २२८ रज (रचि ) द्वि (त्रि)चतुर्थपादं विना; चन्द्र.६ .
(२) मिता.२।६७ यवि (यं वि) नमदत्तं चेत् (नो न वीमि.२।३९ फा (का); व्यप्र.२२९ फा (फ); व्यम.७५ .
चेद्दद्यात् ); व्यक.१०९ नमदत्तं (नेन चेद्दद्यात्); स्मृच.१५६, फा (फ) कस्य च (कस्य तु); विता.४८७ प. सेतु.९, २१८, विर.१५ यवि (यं वि); पमा.२२४ क्षेपं (क्षिप्त); समु.८० सुवर्ण (स्वर्णस्य).
विचि.८ मितावत् ; स्मृचि.८ अदत्तं चेत् (न चेद्दद्यात्) (३) व्यक.११० लानां (लानि) मथ (भपि); स्मृच. नारदः; नृप्र.१८,२४ अदत्तं चेत् (न चेद्दद्यात् ); सवि.३१० १६०; विर.१९ ज्ञेया (प्रोक्ता); पमा.२२८ चैव (च); (=); चन्द्र.३४ स्मृचिवत् ; वीमि.२१६५ मितावत्, व्यप्र. विचि.१२ विरवत् ; स्मृचि.९, सवि.२२७; चन्द्र.६ विर- २३२ क्षेपं (क्षिप्त) यमे (य ए): २८३ यवि (यं वि) शेषं स्मृचिबत् ; वीमि.२।३९ विरवत् ; व्यप्र.२२९; व्यम.७६; सेतु. वत् : ३४३ (=) यवि (यं वि); व्यउ.७७ याच्यमानमदत्तं १० मथ (मपि) लेया (प्रोक्ता); प्रका.९४; समु.८१. (याचितस्ते न दद्यात् ) उत्त., स्मृत्यन्तरम् : ८० याच्यमानमदत्तं
(४) मिता. २।३८ त्वो (तो); अप.२।३७ त्वो (तो) चेत् (दीयमानं न चेद्दद्यात्); व्यम.७५ क्षेपं (क्षिप्त) यवि (यं वि): ऊर्ध्व मासत्रयात्तस्य (ऋतुत्रयस्योपरिष्टात्) वृ (क); व्यक. ८५ यवि (यं वि) शेषं स्मृचिवत् ; विता.५६० यविक्रय १०९; विर.१५ स्तु (श्च); पमा.२२३ त्रयात्त (प्रयात); (यं याचित) नमदत्तं (नो न दद्यात् ) : ६१९ यवि (यं वि) विचि.८; नृप्र.१८; व्यप्र.२३२; व्यउ.७५ (-) मिता- नमदत्तं (नो न दद्यात् ) नारदः; सेतु.८ यवि (यं वि) चेतू (वै); वत् ; व्यम.७५सेतु.७; समु.७९; विव्य.२३.
समु.७९ पमावत् ; विग्य.२३ मितावत् .