________________
ऋणादानम्-वृद्धिः
(४) किण्णं पैठीमूलम् । हेतिरस्त्रम् । एतच्चा- (१) स्त्र्यादीनामस्वतन्त्रत्वादिति भावः । उद्धृतं कृतवृद्धि निषेधार्थम् । कार्यवशात्तु वृद्धिरङ्गीकृता प्रयोगाय गृहीतम् ।
स्मृच.१३७ भवत्येव । अत एव 'फालकैटाविकस्य च' इति (२) उद्धृतमुद्धरणमृणमिति यावत्। विर.६ . 'पुष्पफलमूलानि च' इति कात्यायनवसिष्ठाभ्यां
वृद्धिप्रकाराः तल्लक्षणानि च द्विगुणत्रिगुणवृद्धिकथनम् । धान्येऽनेकबुद्धयो मूल्यानु- 'ऋणिकेन तु या वृद्धिरधिका संप्रकल्पिता। सारेण । तेन प्रयोगकाले शस्योत्पत्तेश्च प्राक् यादृशं आपत्कालकृता नित्यं दातव्या कारिता तु सा। मल्यं शस्योत्पत्यनन्तरं तस्मादल्पहासे त्रिगुणम् । ततो- अन्यथा कारिता वृद्धिन दातव्या कथंचन ।। ऽधिकहासे चतुर्गुणम् । ततोऽधिकहासे पञ्चगुणमिति । (१) शास्त्रोक्तादधिका धनदातृप्रलोभनार्थ स्वयं एतच्च सर्ववृद्धिकथनमूनमात्र एव । कालान्तरस्यानु- कल्पिता कारिताख्या दातव्या । न पुनरेवंविधा धनिपदेशात् । विचि.१३ केन कारिता दातव्येत्यर्थः।
स्मृच.१५४ (५) देशविशेषविषया वा वेदितव्या । *व्यप्र.२३० (२) ऋणिकेन तु या स्वकार्यतया आशीतभागद्विकअशीतिभागो वर्धत लाभे द्विगणतामियात । शतादिरूपवृद्धितोऽधिका वृद्धिर्व्यवस्थापिता, सा कारिता, प्रयुक्तं सप्तभिर्वत्रिभागोनैर्न संशयः ॥ सा च तेन देया, अन्यथा तेनाव्यवस्थापिता बलेन
द्वैगुण्यहेतुभूतं चिरकालमुदाहर्तु अशीतिभागवद्धया स्वीकारिताऽपि न देयेत्यर्थः। विर.१०-११ प्रयुक्तं धनं अष्टमासाधिकषडवत्सरे पूर्णे द्वैगुण्यं आप- यदि स्वयं कृता न स्यात्कारितां वृद्धिमाप्नुयात् ।। द्यत इत्याह स एव-- अशीतिभाग इति । लाभे एकान्तेनैव वृद्धिं तु शोधयेद्यत्र चर्णिकम् । प्रतिमासमशीतिभागात्मके संगृह्यमाणे । स्मृच.१६० प्रतिकालं ददात्येव शिखावृद्धिस्तु सा स्मृता ।। भोगो यत् द्विगुणादूर्ध्व चक्रवृद्धिश्च गृह्यते । आधिभोगस्त्वशेषो यो वृद्धिस्तु परिकल्पितः । मूलं च सोदयं पश्चात् वाधुष्यं तद्विगर्हितम् ॥ प्रयोगो यत्र चैवं स्यादाधिभोगः स उच्यते ।।
अस्यार्थः, भोगद्वारा द्विगुणाधिकधने प्रविष्टेऽपि (१) अशेषः स्थावरमात्रसंबन्धीत्यर्थः । स्मृच.१५४ क्षेत्रादिविषयस्य यो भोगः, या च चक्रवद्धिः, यदपि (२) आहितस्य भोगो वृद्धिरित्येवं कल्पयित्वा यत्र आध्युन्मोचनसमये पुनः सोदयधनग्रहणं, तद्वार्धष्यं विचि.२ यच्छेत् (दद्यात् ); चन्द्र.५; सेतु.२ यच्छेत् (दयात्) विगर्हितं अधर्माय तद्भवति, न तु भोगादिकं तन्न तु य (च य); प्रका.८५, समु.७३, विव्य.२१ विचिवत्. लभते एव तल्लाभस्य तैस्तैर्वाक्यबोधनात् । xविर.१४ (१) व्यक.१०७; स्मृच.१५४; ममु.८।१५३ तु या कात्यायनः
(कृता) तु सा (तथा); विर.१० कारिता तु सा (सा तु कारिता) ऋणग्रहणानधिकारी
न दातव्या (दातव्या न); विचि.५ कल्पि (कीर्ति); स्मृचि. नै स्त्रीभ्यो दासबालेभ्यः प्रयच्छेत् किञ्चिदुद्धृतम् ।
८ विचिवत् ; सवि.२२३; मच.८।१५३ ऋणि (धनि)
का सं (काम) त्काल (त्काले); व्यप्र.२२६ कारिता तु सा (सा दाता न लभते तत्तु तेभ्यो दत्तं तु यद्वसु॥
तु कारिता) बृहस्पतिः; व्यम.७४ तृतीयाधं विना; सेतु.६ * शेष स्मृचवत् । - विचि. विरगतम् ।
कल्पि (कीर्ति) कारिता तु सा (सा तु कारिता); प्रका.९२ (१) व्यक.१०६ नैन (नैव); स्मृच.१६०; विर.७ स्मृचवत् ; समु.७९, विव्य.२ कल्पि (कीर्ति) त्काल (त्काले). व्यकवत् ; प्रका.९४; समु.८१.
(२) समु.८०. (३) स्मृच.१५४ (-); सवि.२२३; (२) व्यक.१०९; ममु.८।१५३ भो (भा) मूलं (पणे);
(ण) व्यप्र.२२६ उत्त.; व्यम.७४ उत्त.; प्रका.९२; समु.७९ विर.१४; विचि.८ यत् (यो) तद्वि (तत्तु); मच.८।१५३ .
र्णिकम् (र्णिकः). ममुवत् ; वीमि.२।३९ तद्वि (तत्तु):२।६४ गो यत् (गाय) तद्वि (तत्त); विव्य.२३ गो यत् (गाय) तद्वि (तत्र).
(४) व्यक.१०८; स्मृच.१५४; विर.१२ तः (ता); (३) व्यक.१०६ तु य (च य); स्मृच.१३७ किञ्चि (क्वचि) विचि.६ व्यत्र
विचि.६, व्यप्र.२२६ गो य (गे य); सेतु.६-७; प्रका.९२; विर.६; पमा.२५५ किन्निदुद्धतम् (कचिदुद्धते) दाता (दान); | समु.७९.
व्य, का.८०