________________
ठयवहारकाण्डम्
शातन इति धात्वनुसारात् ।
विचि.६ गोबलीवर्दन्यायाद्धान्यव्यतिरिक्तं पुष्पमूलफलादिकम् । (५) बन्धकीकृताद् गृहान्निवासादिजनितः संतोषः । वाह्यो बलीवर्दतुरगादिः। लवो मेषलोमचमरीकेशादिः।
___ब्यप्र.२२६ स्नेहो मधूच्छिष्टादिः । 'प्रयुक्ते चिरकालिक' इति पदशिखावृद्धयादीनामुपरमावधिः
द्वयं सप्तम्येकवचनान्तेन हिरण्यादिपदेन संबध्यते । 'शिखावद्धिं कायिकां च भोगलाभं तथैव च।। शदवाह्यलयेषु चिरकालिकेष्वित्यध्याहारः । एवं लवणधनी तावत्समादद्यात् यावन्मूलं न शोधितम् ।। स्नेहमयेष्वप्यध्याहारः। स्मृच.१५९-१६० (१) भोग्यादिषु द्विगुणाधिकापि. वृद्धिः। चन्द्र.२ (२) हिरण्ये सुवर्णरजते, कुप्यशब्दोऽत्र हिरण्य. (२) शिखावृद्धयादीनामनुपरममाह-शिखावृद्धि- रजतान्यताम्रादिपरः।।
विर.१८ मिति । न शोधितं न प्रतिदस्तमृणिकेनेत्यर्थः ।
(३) तदेतत्सर्वमधमर्णयोग्यतामुसारेण दुर्भिक्षादिव्यप्र.२३१ कालवशेन व्यवस्थापनीयम् ।
पमा.२२७ याच्यमाना न चेद्दद्यात् वर्धते पञ्चकं शतम् ।। (४) अत्र चिरकालशब्देन प्रतिश्रुताया अशीतिपादोपचयात् क्रमेणेतरेषाम् ।
भागाया वृद्धेर्यस्मिन् समये द्वैगुण्यादिप्रापकत्वं भवति *हिरण्ये द्विगुणा वृद्धिस्त्रिगुणा वस्त्रकुप्यके । ततोऽधिकः कालो गृह्यते। .. व्यप्र.२२८
धान्ये चतुर्गुणा प्रोक्ता सदवाह्यलवेषु च ।। 'तृणकाष्ठेष्टकासूत्रकिण्वचर्मास्थिवर्मणाम् । उक्ता पश्चगुणा शाके बीजेक्षौ षड्गुणा स्मृता। हेतिपुष्पफलानां च वृद्धिस्तु न निवर्तते ॥ लवणस्नेहमयेषु वृद्धिरष्टगुणा स्मृता । ।
(१) किण्वं सुराद्रव्योपादानकारणम् । चर्म फलकः। गुडे मधुनि चैवोक्ता प्रयुक्त चिरकालिके ॥ वर्म कवचम् । हेतिः शस्त्रम् । अप.२।३९ (१) कुप्यं अपुसीसकम् । शदः क्षेत्रफलम् । तच्च (२) चर्म बाणादिनिवारकं फलकम् । वर्म कव.
चम् । हेतिरायुधम् । पुष्पफलयोवृद्ध थनिवृत्तिः प्रतिदान(१) अप.२।३५ व्यक.१०८ स्मृच.१६१; विर.१३, पमा.२३ ०; विचि.६; सवि.२३० भोग (भाग); चन्द्र.२ कां
वेलायां अत्यन्तसमृद्धाधमर्णविषये वेदितव्या । अन्यथा (की); ब्यप्र.२३१; व्यउ.३५, सेतु.७; प्रका.९४ सम. पूर्वप्रकरणोक्तत्रिगुणादिप्रतिपादकवचनविरोधापत्तेः। ८१; विव्य.२३. (२) स्मृच.१८०. (३) विश्व.२।३९.
*स्मृच.१६१ (४) अप.२।३९ सदवाह्य (शदे वाह्ये); व्यक.११०;
(३) अस्थि दन्तशङ्खादि । चर्म कृष्णशारादेः स्मृच.१५९; विर.१८; पमा.२२६; दीक.३५ कुप्यके कृत्तिः । अत्र वृद्धि विशेषवत्तया पुष्पफलयोर्बोधनात् (कुप्ययोः); विचि.१२; स्मृचि.९ वस्त्रकुप्यके (कुप्यवस्नके); विरोधे तत्र दुर्लभे पुष्पफले विवक्षिते, अत्र तु सुलभे सवि.२२७ स्मृचवत् ; चन्द्र.७ पू.; वीमि.२।३९; व्यप्र. इति परीहारः।
___+विर.१९ २२८; व्यम.७५; सेतु.१० वेषु (वेऽपि ); प्रका.९४; समु.८०; विव्य.२५ प्रोक्ता सदवाह्य (वृद्धिः शदे वाह्ये).
* पमा. स्मृचवत् । + चन्द्रे. विरवत् । (५) अप.१३९ जेक्षौ षड् (जेष्वष्ट); व्यक.११०; (१) अप.२।३९ व्यक.११०; स्मृच.१६१, विर. स्मृच.१५९ ष्टगुणा स्मृता (ष्टगुणा मता) :१५३ (-) प्रथ- १९ चर्मास्थिवर्म (पर्णास्थिचर्म); पमा.२२९विचि. माधः; विर.१९; पमा.२२७ स्नेह (स्वेद) शेष स्मृचवत् १३ किण्व (किण्ण) चर्मास्थिवर्म (पर्णास्थिचर्म) स्तु न निव. विचि.१२-१३; स्मृचि.९ क्षौ (च); सवि.२२७ बीजेक्षौ ते (श्च न विधीयते); सवि.२२८; चन्द्र.७ किण्वचर्मास्थि. षड्गुणा स्मृता (बीजस्था षड्गुणा स्थिता) कालिके (कालिका); वर्म (किल्बपत्रास्थिचर्म) निवर्तते (विधीयते); व्यप्र.२३०; चन्द्र.७ कालिके (कालिका); वीमि.२।३९; व्यप्र.२२८ विता.४८७ न निवर्तते (नातिवर्तते); सेतु.११ चर्मास्थिस्मृयवत् ; विता.४८७ प्रयुक्त (षड्गुणा) अन्त्याद्वयम् | वर्म (पूर्णास्थिचम) स्तु न निवर्तते (श्च न विधीयते); प्रका. सेतु.१० प्रथमाधः : ३१५; प्रका.९१,९४; समु.८०० ९४, समु.८१; विव्य.३५ किण्वचर्मास्थिवर्म (विस्वविव्य.२५ प्रथमाधः.
पर्णास्थिचर्म) स्तु न निवर्तते (श्च न विधीयते.)