________________
६२८
.
व्यवहारकाण्डम्
पणा द्यूतहारितद्रव्यम् । एते पणाः सुचिरकालागते- चतुर्गुणं वाऽष्टगुणं कुसीदाख्यमृणं ततः ॥ नापि धनिना सामकाः स्वरूपस्थिता ग्रहीतव्याः, एते कुत्सितात् सीदतश्चाधमर्णात् सकलं धनं यद गृह्यते अविचारिता अविवक्षिता न वर्धन्त इत्यर्थः। अभा.२६ निर्विशङ्करुत्तमर्णैः। चतुर्गुणं वाऽष्टगुणमिति वाकारोंऽना(२) अविवक्षिता अनाकारिता इति । मिता.२।३८ स्थायां, तेन द्वैगुण्या दिलाभः । अत्र कुसीदमृणमित्येव
(३) पण्यस्य वस्त्रादेर्मल्यं पण्यमूल्यम् । उक्तेषु षट्सु लक्षणम् । तच्च नारदोक्तौ स्फुटमेव, शेषं तु कुसीदपदे अकृतवृद्धिनास्तीत्यर्थः । अत्र पण्यमूल्यस्यावृद्धिः अवयवव्युत्पत्तिमात्रकथनम्।
विर.५ प्रवासप्रतियाचनाभावे । न्यासस्य ववृद्धिः प्रतियाचना
ऋणदानविधिः भावे यथास्थितस्यैव । अतो न पूर्वोक्तप्रकरणोक्तवचन- । गृहीत्वाधिं बन्धं वा साधु लग्नकम् ।। विरोधापत्तिः।
स्मृच.१५७ लेख्यारूढं साक्षिमता ऋणं दद्याद्धनी सदा ॥ (४) न्यासो निक्षेपः । पण्यमूल्यन्यासयोश्च याचि- (१) परिपूर्ण सवृद्धिकमूलद्रव्यपर्याप्तमित्यर्थः । तादत्तान्ययोरुपादानं, तयोः पूर्व वृद्धिविधानात् । दण्ड
स्मृच.१३५ उत्तमसाहसादिरूपः । आभिहारिकं छलादिना गृहीतम् । (२) आधिबन्धशब्दौ भोग्याधिपरौ। लग्नकसाधुत्वं . वथादानं धर्ममनुद्दिश्य दत्तमर्पितम् । अविवक्षिताः ऋणदापयितृत्वस्थैर्येण । ऋणप्रयोक्तुश्चायमुपदेशः । उभाभ्यां अपरिभाषितवृद्धयः । विर.२०
विर.५ (५) कात्यायनेन तु यन्निक्षेपपण्यमूल्ययोरकृतापि (३) यथाविश्वासमेतेषां करणम् । अयमुपदेशः । वृद्धिरता तच्छमप्रोषितपरम् । विचि.१० आधिभॊग्यः । बन्धोऽत्र भोगलाभादन्यतः सुवर्णादि । बृहस्पतिः अतो भेदः ।
विचि.३ व्यवहारपदोपक्रमः
(४) नन्वाधिबन्धयोरेकार्थत्वेन लोकप्रसिद्धत्वात्कथं पैदाङ्गसहितस्त्वेष व्यवहारः प्रकीर्तितः। बन्धं वेत्युक्तिरित्याशङ्कायात्र विवक्षितं बन्धशब्दस्यार्थविवादकारणान्यस्य पदानि शृणुताधुना ।।। माह नारदः - निक्षेपो मित्रहस्तस्थो बन्धो विश्वासकः ऋणादानप्रधानानि द्यूताहानान्तिकानि च । स्मृतः । इति ।
व्यप्र.२२४ क्रमशः संप्रवक्ष्यामि क्रियाभेदांश्च तत्वतः ॥ (५) यावत्तावकमृणं न शोच्यते तावदेतदगृहक्षेत्रादि
पदं भाषादि, अङ्गं संशयप्रयोजनादि, तत्सहितः । दानविक्रयाधिकरणाद्यहं न करिष्यामीति निर्बन्धो पदानि अधिकरणानि ऋणादीनि । केनचित् विवादकर- बन्धः । लग्नकः प्रतिभूः ।। णानीति पठित्वा विवादः क्रियते येषु ऋणादानादिषु
वृद्धिप्रकाराः तलक्षणानि च तानीति व्याख्यातं, तत्र पदमनर्थकं स्यात् । द्यूताहा
विधा प्रोक्ता पञ्चधाऽन्यैः प्रकीर्तिता। नान्तिकानि द्यूतावानावसानानि । विर.४ षड्विधाऽस्मिन् समाख्याता तत्वतस्तां निबोधत॥ कुसीदनिरुक्तिः
स्मृतम्); सेतु.२; समु.८० शङ्कः (शङ्क) वा (चा) शेषं कुत्सितात् सीदतश्चैव निर्विशकैः प्रगृह्यते।
व्यमवत् ; विव्य.२१.
(१) व्यक.१०६ स्मृच.१३५, विर.५, पमा.२२०% xपमा., सवि., व्यप्र. स्मृचगतम् । * शेषं विरगतम् ।
विचि.२, नृप्र.१८, व्यप्र.२२४; व्यम.७४; सेतु.२; (१) व्यक.१०५, विर.४ स्त्वेष व्यवहारः प्र (स्सम्यग्
प्रका.८५; समु.७३, विव्य.२१. विवादस्त्वेष) न्यस्य (न्यत्र); पमा.२१९; व्यप्र.२२४ शृणुताधुना (शणुतानि तु); समु.७३...
(२) अप.२।३७ षड्विधाऽस्मिन् ( षड्विधाऽन्यैः ) स्तां (२) व्यक.१०५ प्रधा (प्रदा); विर.४ व्यकवत् ; पमा. (स्ता); व्यक.१०७; स्मृच.१५४; विर.९; पमा.२२०%, २१९; व्यप्र.२२४ नप्रधाना (नोद्ग्रहादी); समु.७३. विचि.५ षड्विधाऽस्मिन् (षड्विधाऽन्यः); स्मृचि..
(३) व्यक.१०६ प्र (तु) ततः (च तत्); विर.५ व्यक- चतुर्विधा (चतुर्गुणा) शेषं विचिवत् । नृप्र.१८ धतं (धय) वत् : विचि.२; व्यप्र.२२५; व्यम.७४ मृणं ततः (मतः | शेष विचिवत् ; सवि.२२२ विचिवत् ; वीमि.२।३७