________________
ऋणादानम्-वृद्धिः दत्तमपीति।
*स्मृच.१५६
वाघुषग्रहणाधिकारी (४) दत्तानामिति दानमत्र समर्पणमात्रपरम् । आपदं निस्तरेद्वैश्यः कामं वाधुपकर्मणा ।
आपत्स्वपि हि कष्टासु ब्राह्मणस्य न वाधुषम् ।। (५) वृद्धिर्देशाचारव्यवस्थया । नाभा.२।९३ (१) किल कृषिगोरक्षादिवृत्तिर्वैश्यस्य शास्त्रविहिता 'प्रीतिदत्तं तु यत्किञ्चिन्न तद्वर्धत्ययाचितम् । शास्त्रोत्पादकैव । तत्पुनर्धान्यवृद्धिप्रयोजनं तस्याप्ययाच्यमानमदत्तं चेद्वर्धते पञ्चकं शतम ।। निषिद्धम् । तेनैतदुक्तं, यदि काचिदापद्भवति, तत
प्रीतिदत्तं यत्किमपि भवति तत्तावन्न वर्धते यावन्न स्तामापदं काममिच्छया वाषिकर्मणा निस्तरेत् । याचितम् । यदा पुनर्याच्यमानमपि न दीयते तदा ब्राह्मणस्य पुनरिदं वाधुपिकं च कष्टास्वप्यापत्सु न षण्मासादागपि तद्दिवसादारभ्य पञ्चकशतवृद्धया विहितमतिनिषिद्धत्वादिति ।
अभा.५३ वर्धते ।
अभा.५३ (२) आपद्ग्रहणं तत्र काम्यनैमित्तिकाद्यप्रवृत्तिः । वाथुषलक्षणम्
तामवस्थां वाधुषकर्मणा निस्तरेद वैश्यः । 'आपदं ऐष वृद्धिविधिः प्रोक्तः प्रीतिदत्तस्य धर्मतः। निस्तरेदिति' वचनादुत्तरकालमुत्सृजेदिति गम्यते । वृद्धिस्तु योक्ता धान्यस्य वाधुषं तदुदाहृतम् ॥ ब्राह्मणप्रतिषेधादेव क्षत्रियवश्ययोः सिद्ध वैश्यग्रहणात्
(१) एष विधिः प्रीतिदत्तस्य कर्मण उद्दिष्टः। कर्म.. क्षत्रियस्यापि नेष्यत इति गम्यते । अन्य आह-- शब्दः क्वचिद्धिरण्यपर्यायवाचको दृष्टः । या पुन ब्राह्मणप्रतिषेधात् क्षत्रियवैश्ययोरनुज्ञायते, वैश्यग्रहणं आंन्यस्य वृद्धिर्भवति, ततो वार्धषिकं नाम वर्तमान प्रदर्शनार्थमिति । वैश्यस्य स्ववृत्तित्वादितरयोः प्रतिषेधो मुच्यते। अभा.५३ युक्ततरः।
नाभा.२।९५ (२) वृद्धिस्तु योक्ता धान्यानामिति धान्यानां वृद्धि
अकृतवृद्धथपवादः मनुक्त्वा गृहीतानां याचितानां अदाने या वर्णक्रमेण पंण्यमूल्यं भृतिया॑सो दण्डो यश्च प्रकल्पितः । द्वैगुण्यादिरूपा वृद्धिरुक्ता, सैव भवति, सा च वार्धष्य वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥ मुच्यते इत्यर्थः ।
विर.१६ (१) पण्यमल्यं विक्रीतक्रयाणकमूल्यम् । भृतिः कर्म(३) एष वृद्धि विधिः प्रोक्तः 'कायिका कालिका' करवृत्तिः । न्यासः स्थापनिकमुक्तं द्रव्यम् । दण्डो दोषइत्यारभ्य प्रवृद्धस्याष्टगुणत्वाद्धा धान्यानां वृद्धियोक्ता, विनयो राजकुले । अवहारकं उच्छिन्नकं गृहीतम् । 'त्रिगुणे ति वा, वाधुषमिति यदेतदुदाहृतं, तदेतत वृथादानं यच्चारणमार्गणकादीनां प्रतिपन्नम् । आक्षिककेचिद् धान्यानां त्रिगुणे प्रयोगे वार्धषिक इत्युच्यते ।
(१) नासं.२।९५, नास्मृ.४।१११ षक (षिक); अभा. अन्ये धान्यविषया योक्ता तां य उपजीवति सर्व
५३ नास्मृवत् ; स्मृच.१५९ तृतीयपादं विना; प्रका. विषयां त्रिगुणमुपजीवतीत्यर्थः, स वाधुषिक इति ।
नाभा.२१९४ (२) नास्मृ.२।३६ यश्च प्रकल्पितः (यच्चावहारकम् );
अभा.२६ नास्मृवत् ; मिता.२।३८ भृति (धति); व्यक.११० * व्यप्र. स्मृचगतम् ।
यश्च प्रकल्पितः (यच्चाभिहारिकम् ); स्मृच.१५७; विर.२० (१) नास्मृ.४।१०९, अभा.५३; अप.२।३७न्न तद् व्यकवत् ; पमा.२२४; विचि.१० यश्च प्रकल्पितः (यश्चाभिहा(त्तन) (याच्यमानमयच्छंस्तु वर्धयेत् पञ्चकं शतम्); नृप्र.१८ रिकम् ); स्मृचि.८; नृप्र.१८; सवि.२२६ मूल्यं (माला) धंत्य (धंद) उत्तरार्धं अपवत् : २१ न तद्वर्धत्य (दर्धते न त्व); - यश्च (यत्र); चन्द्र.९ व्यकवत् ; वीमि.२।३९ (=) पण्य विता.४८३ अपवत् :५३१ नृप्र.२१वत्.
(पण्यं) नाविव (नोऽविव) शेषं व्यकवत् ; व्यप्र.२३३; व्यउ. - (२) नासं.२२९४ प्रीतिदत्तस्य (प्रवृद्धस्यह) न्यस्य (न्यानां); ७५ पण्य (पण्यं) स्मृत्यन्तरम् । व्यम.७५ मूल्यं (मूलं); नास्मृ.४।११० धर्मतः (कर्मणः); अभा.५३ नास्मृवत् ; विता.४८४; सेतु.१३ व्यकवत् : ३१५ विचिवत् ; प्रका, व्यक.१०९ न्यस्य (न्यानां); विर.१६ व्यकवत् . । ९३ (=); समु.८०.