________________
- व्यवहारकाण्डम्
.दृष्टः । अन्या तु देशावस्थितिर्या यत्र प्रसिद्धा सा (१) हिरण्यं यथा कयापि वृद्धया गृहीतं, तथा तत्रैव यत्रर्णमप्यवतिष्ठते, व्यवहारतः प्रतिष्ठते । तावदेव वर्धते यावद्विगुणीभूतम् । धान्यं जल्पितवृद्धया
अभा.५२ | तद्दीयमानं प्रतिग्राह्यं तावत् वर्धते यावत् त्रिगुणम् । वस्त्रं (२) स्मृतः, ऋणानां वृद्धिकरो विधिः सर्वत्र भूमा- तावद्वर्धते यावच्चतुर्गुणम् । रसस्तावद्यावदष्टगुणो भूतः। वपीष्टः । यत्र द्वैगुण्यादाणं वर्धमानमवतिष्ठते तत्र | स्त्रीपशूनां च समाधत्तानां या संततिरुत्पद्यते सा द्रम्मदेशाचारस्थितिः । देशान्तराचारस्थितितोऽन्येत्यर्थः। धनिकस्य भवतीति ।
अभा.५२ स्मृच.१५९ (२) स्त्रीपशूनां तु संततिः प्रतिदिवसभुक्तिर्गवां (३) योऽयमाशीतादिवृद्धिप्रकारः स सार्वभौम एव | दोहादिर्वा, स्त्रीणां प्रतिदिवसं कर्म । नाभा.२।९२ . शास्त्रीयत्वात् । देशाचारस्थितिस्तु अन्या सार्वत्रिकत्व- 'सूत्रकर्पासकिण्वानां त्रपुणः सीसकस्य च । . विरोधिनी।
विर.१२ आयुधानां च सर्वेषां चर्मणस्ताम्रलोहयोः ॥ (४) अतोऽन्यो देशाचारापेक्षया। नाभा.२।९० अन्येषां चैव सर्वेषामिष्टकानां तथैव च ।। 'द्विगुणं त्रिगुणं चैव तथाऽन्यस्मिंश्चतुर्गुणम् । . अक्षय्या वृद्धिरेतेषां मनुराह प्रजापतिः । तथाऽष्टगुणमन्यस्मिन् देयं देशेऽवतिष्ठते ॥ तैलानां चैव सर्वेषां मद्यानां मधुसर्पिषाम् ।
(१) कस्मिंश्चिद्देशे द्विगुणावधिवृद्धिरेव, केष्वपि वृद्धिरष्टगुणा ज्ञेया गुडस्य लवणस्य च ॥ .. पुनस्त्रिगुणचतुर्गुणाष्टगुणाऽपि अन्यदेशेष्ववतिष्ठते ।
प्रीतिदत्तवृद्धिः . xअभा.५२ ने वृद्धिः प्रीतिदत्तानां स्यादनाकारिता कचित् । (२) अन्यस्मिन्देशेऽन्यस्मिन्काले च यावता प्रस्थं अनाकारितमप्यूर्व वत्सरार्धाद्विवर्धते ॥ लभते उत्पत्तेः प्राक् तावतैव प्रस्थचतुष्टयमुत्पत्तौ | (१) एषामनन्तरोक्तानां वस्तूनां प्रीतिसंव्यवहारेण लब्धव्यमिति देशकालज्ञाने यत्र द्वैगुण्यादिलाभस्तत्र दत्तानामविचारिता वृद्धिर्नास्ति तावद्यावत्षण्मासं, वर्णक्रमेणैव वाऽस्तु । अस्तु वा मासस्थाने तूनम् । ततः परं त्वकारितापि वृद्धिः षण्मासादुपरि भवतीति । द्वित्रैरपि मासैस्तूने द्विगुणमूनोपचये तु त्रिगुणं धान्यं,
अभा.५२-५३ पुराणे तु मासेन पणैर्वृद्धिरिति संकरजातिपरमिति तु (२) अनाकारितमयाचितमिति क्रियाविशेषणत्वान्नरत्नाकरः। धान्ये त्रिगुणपञ्चगुणत्वे कालभूम्नेति शिष्टाः। पुंसकलिङ्गत्वम् ।
. . अप.२।३७ विचि.१४
(३) वयस्यादेरुपभोगाद्यर्थमर्पितविषये त्वाह वृध्दयुपरमावधिः
नारदः-न वृद्धिरिति । अनाकारिता अकृता । 'हिरण्यधान्यवस्त्राणां वृद्धिर्द्वित्रिचतुर्गुणा। प्रीतिदत्तानां प्रतियाचनप्रतिदानदिन निर्देशशून्यानारसस्याष्टगुणा वृद्धिः स्त्रीपशूनां च संततिः ॥ मिति शेषः । अनाकारितमपीत्यादेरयमर्थः । प्रतिदानx स्मृच., पमा., सवि. अभावत् ।
दिन निर्देशे तु तद्दिनमारभ्य षण्मासादूर्ध्व वर्धते प्रीति(१) नासं.१९१ देयं (देशे); नास्मृ.४।१०६ चैव |
(१) vulg.नास्मृ.४।१०७इत्यस्योपरिष्टात् श्लोकत्रयमिदम्। (वाऽपि) तथाऽन्यस्मिन् (तथाऽन्यत्र); अभा.५२ नास्मृवत्; (२) नासं.२।९३ प्रीति (प्रति); नास्मृ.४।१०८ द्विवर्ष स्मृच.१५९; विर.१२; पमा.२२७ छते (छति); विचि (प्रवर्ष); अभा.५२ नास्मृवत् ; मिता.२।३८, अप.२।३७ १४; नृप्र.१९; सवि.२२७; चन्द्र.८; व्यप्र.२३० देयं । कारिता (कारित); व्यक.१०९; स्मृच.१५६; विर.१६) (तत्तु); सेतु.१३ ऽवतिष्ठते (च तिष्ठति); प्रका.९४; समु.८०. | पमा.२२२; विचि.९; स्मृचि.८ रार्धात् (राद्वा); नृप्र.१८ । (२) नासं.२।९२ रस (घृत) च (तु); नास्मृ.४।१०७ द्वि (त्त); सवि.२२४; व्यप्र.२३१; व्यउ.७५; व्यम.७५ त्रिच (त्रिश्च); अभा.३१,५२, मेधा.८।१५१ (= ) धान्य- द्विवर्ष (द्धि वर्ध); विता.४८३ सेतु.८; प्रका.९३ नासंवत् । वस्त्राणां (वस्त्रधान्यानां) पू. समु.८० वृद्धिः (प्रोक्ता). समु.७९; विग्य.२४ रार्धात् (रादि).