________________
ऋणादानम् - वृद्धि:
वृद्धि: साकारतानामर्णिकेन स्वयंकृता । वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृता * ॥ (१) अनेन श्लोकद्वयेन चतुर्विधाऽपि वृद्धिर्व्याख्याता । किं यदिदं मुनिप्रोक्तं संक्षिप्तव्याख्यानं तदपि विस्तरख्याख्यानं विनाऽपि नातिपरिस्फुटं भवती त्यत एतदुच्यते । अतीतकाला वृद्धिः फलं यस्यां प्राप्यते । सा कालिका वृद्धिरुच्यते । प्रतिमासवृद्धिः स्रावणी वृद्धिः फलदेत्यर्थः । सा च शास्त्रोक्ता वर्णानुक्रमेण पञ्चशतमवधिभूता दृष्टा या पुनर्ऋणिकेनैव अपात्रभूतेन अथवा पात्रभूतेनैव सविशेषार्तिवशात्स्वमुखेनैव
अभा. ५१-५२
(२) कायाविरोधिनी मूलधनाविरोधिनी, शश्वत्पणादशैकादधिका करवृद्धिर्वा कृता । ' वृद्धि: सा कारिता | र्घाद्या तु प्रतिदिनं देयत्वेन पणतदर्धादिका । प्रथममु
भाभ्यां कृता या वृद्धि: सा तु कारिता । व्यक. १०७
नाम यणिकेन स्वयं कृतेति । अथ कायोच्यते । सा च कायाऽविरोधिनी । धरणविधारणादिना न प्रार्थयति । इयं दूरादेव न घटते ! अत्र कायशब्दो द्रव्यपिण्डप्रतिबन्ध एव द्रष्टव्यः । द्रव्यपिण्डो द्रव्यकायः । तस्या• विरोधिनी मूलद्रव्यकायस्याविनाशिनी । सा च स्वस्वपरिमाणपादादिका । किमुक्तं भवति । ऋणिकस्योपरि यो द्रव्य पिण्डकाय दिवसभाटकवृद्धयाचारेण स्वः स्वः दिनप्रतिदिनं पणः पणो देयः । पादः पादो वा देयः । इत्यनेन क्रमेण तं पणं पादं वा प्रतिदिनं गृह्णतो धनिकस्य सुचिरकालेनापि मूलद्रव्यकायमध्यात्किञ्चिन्न पतति । अपरिमितद्रव्यप्रवेश इति । यदा तदा स द्रव्य पिण्डकाय ऋणिकेनाखण्डित एव संपूर्णो देयः । इत्येषा कायाविरोधिनी वृद्धिः कायिकेति नामोच्यते । अतश्चक्रवृद्धिरुच्यते । यस्यां पुनर्वृद्धौ एको द्रम्मः पञ्चशतेन दत्तः । तत्र विंशतिभिर्मासैर्जातं द्र. २ । एतद्रव्यं अन्यैर्विंशतिभिर्मासैर्जातं द्र. ४ । एतेऽपि अन्यैर्विंशतिभि
* मभा. व्याख्यानं कारिता कायिका इत्यादिगौतमवचने (पृ. ६० ७) द्रष्टव्यम् ।
७५; विता. ४७८ ; सेतु. ५-६; प्रका. ९२ स्मृचवत्, उत्त; समु. ७९ स्मृचवत् ; विषय. २२ व्यकवत, पू.
६२५
भूता द्र. ८ । पश्चादन्यैर्विंशतिभिर्जाता द्र. १६ । पुनरन्यैर्द्र. ३२ । इयं वृद्धिरपि पुनर्वृद्धिरुच्यते । अनया वृद्धया यावदेक एव मूलिकद्रम्मः कस्यापि राज्ञ उपरि स्थितः वर्षः ३३ मास ४ तावत्कालेन द्र. ४० । अत्र विंशतिमात्रिकाः परिवर्ता भवन्ति । स च एकद्रम्मः पञ्चशतपञ्चकवृद्धया यावद्विंशतिवारगुणितः तावत्तेन राज्ञा तस्य मूलिकैकद्रम्मं धनिकस्य दातव्यं जातम् । एवं चतुर्विधापि वृद्धिरियं सविस्तरा व्याख्याता ।
(१) नासं. २१८९ कारिता ( कारिका); नास्मृ. ४११०३१०४ अभा. ५१६ मेघा. ८।१५३ ( वृद्धेर्वृद्धिश्चक्रवृद्धिः ); मिता. २।३ ७ यर्णिकेन (अधमर्णेन); व्यक. १०७ उत्त.; मभा. - १२।३१ उत्त; गौमि. १२ ३१ उत्त.; विर.१०६ स्मृचि.७ उत्त, कात्यायनः; नृप्र. १८ व्यप्र. २२६; व्यउ. ७५; विता. ४७९ नाम यणि ( याऽधमर्णि ); सेतु. ६ उत्त; समु. ७९; विव्य. २२ उत्त.
(३) कायाविरोधिनीति, कायः मूलधनशरीरम् । शश्वत् पणार्धाद्या पणतदर्धादिक्रमेण नित्यमुभाभ्यां व्यवस्थापिता, सा नारदमते कायिका । हलायुधेन तु पणाद्येत्यत्र पणवाह्येति लिखितं, व्याख्यातं च पणस्य मूलधनस्य यावदवस्थानं तावत् शश्वत् वर्षसहस्रमपि उत्तमर्णेन वाह्यते प्राप्यते सा कायिकेति । तच्च सकलनिबन्धान्तरेषु पणार्धाद्या इति पाठदर्शनादुपेक्षितम् । वृद्धेरपि पुनर्वृद्धिरिति यत्र वृद्धिरूपं धनं दातुमशक्तोऽधमर्णः सवृद्धिकमिदं दास्यामीति अङ्गीकरोति, तत्र या वृद्धिः सा चक्रवृद्धिरित्यर्थः । *विर.१० (४) अत्र व्यासोक्ता कायिका भोगलाभान्तर्गतैव । नारदोक्ता तु तद्भिन्नेति द्रष्टव्यम् । विचि. ५ देशभेदेन वृद्धिपरिमाणभेदाः 'ऋणानां सार्वभौमोऽयं विधिर्वृद्धिकरः स्मृतः । देशाचारस्थितिस्त्वन्या यत्रर्णमवतिष्ठते ॥ (१) अर्थानां वृद्धिकरविधिः सर्वभूमि सामान्यो * सेतु विरगतं विचिगतं च । x शेषं विरगतम् ।
नासं. २१९० वृद्धिकरः (वृद्धौ कृतः ) स्थितिस्त्वन्या (विधिस्त्वन्यो ) मव (मधि); नास्मृ. ४।१०५ ऋणा ( अर्था ) देशाचार ( या देशाव); अभा ५२ नास्मृवत्; व्यक. १०८ स्त्वन्या (स्तुल्या); स्मृच. १५९६ विर. १२१ विचि. १४ स्मृतः (परः); स्मृचि.८ ऋणा (पण्या) स्मृतः (पर: ); सवि. २२७; चन्द्र. ८ स्मृतः (परः ) तिष्ठ (शिष्य); व्यप्र. २३०; व्यम. ७६ यत्रर्ण (यथर्ण ); सेतु. १३ विचिवत्; प्रका. ९४; समु.८०.