________________
६२४
व्यवहारकाण्डम्
कुसीदलक्षणम्
सपादो द्रम्मो भवति । इयं वसिष्ठविहिता अतिधर्मस्थानलाभनिमित्तं यद् दानग्रहणमिष्यते। वती बुद्धिः । एनां वृद्धिं वित्तविवर्धिनी प्रयोजकः सृजेत् तत्कुसीदमिति प्रोक्तं तेन वृत्तिः कुसीदिनाम ॥ प्रवर्तयेदिति ।
अभा.५१ (१) अत्र स्थानशब्दो द्रव्याश्रितः स्वस्थानाश्रितः द्विकं त्रिकं चतुष्कं च पञ्चकं च समं स्मृतम् । परदेशाश्रितश्च द्रष्टव्यः । तद्यथा। स्थानस्थितस्य अवि- मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः ।। नष्टद्रव्यपिण्डस्य यो वृद्धिलाभः । तथा स्वस्थाने स्वस्यैव अत्र ब्राह्मणेषु प्रयोगवृद्धौ द्विकं शतं धर्म्यम् । व्यवहारकस्य यो लाभः । तथा स्थाने स्थाने देशे यो क्षत्रियेषु त्रिकं, वैश्येषु चतुष्कं, शूद्रेषु पञ्चकम् । इयं वृद्धिक्रमाचारेण लाभः तस्य स्थानलाभः । तस्य निमित्तं शते मासवृद्धिर्वर्णानामनुक्रमेणेति । अभा.५१ दानं प्रयोग्यं ग्रहणं सवृद्धिकस्य तस्येति दानग्रहणमिष्यते। द्विकं शतं वा गृहीत सतां वृत्तमनुस्मरन् । एतच्च प्रायोग्यदानग्रहणं स्मृतिसमयशब्देन कुसीदमिति द्विकं शतं हि गृह्वानो न भवत्यर्थकिल्बिषी ॥ नाम प्रोक्तम् । तेन कुसीदेन प्रायोग्येन कुसीदिनां ___ अथवा सर्ववणेष्वपि साधुपुरुषेभ्यः सकाशाद्
अभा.५१ द्विकमेव शतं गह्नीयात् । एतत्सतां वृत्तमित्येवं स्मरन् । (२) स्थानं प्रयुक्तधनस्थितिः, लाभः कलादिप्राप्तिः, एवमनया वृद्धया प्रयोजकोऽर्थकिल्बिषी न भवति । तन्निमित्तं दानं दीयमानं मूलधनं धनिकेन, ग्रहणं
अभा.५.१ गृह्यमाणं तदेव खादकेन ।
*विर.५
वृद्धिप्रकाराः तलक्षणानि च (३) कलाशून्यत्वे तुल्यत्वाद्गौणः प्रयोगः । न हि कायिका कालिका चैव कारिता च तथा परा। तेन वृत्तिर्गुणश्वावश्यापाकरणीयत्वमिति न्यायचतुर्थाध्याये चक्रवृद्धिश्च शास्त्रेषु तस्य वृद्धिश्चतुर्विधा ।। व्यक्तम् । यस्यैव दानं तस्यैव तत्सजातीयस्यैव वा ग्रहणम्। इत्यत्र श्लोके चतुर्विधवृद्धिनामचतुष्टयमिदमुक्तम् । अत एव वाणिज्यार्थप्रयुक्तस्यापि न(?)र्णत्वम् ।xविचि.२ लक्षणं त्विदमुच्यते ।
अभा.५१ (४) स्थानमविनाशः, लाभ उदयः, स्थानलाभौ कायाविरोधिनी शश्वत्पणपादादि कायिका। निमित्तमस्येति स्थानलाभनिमित्तम् । मूलाविनाशेन | प्रतिमासं सवन्ती या वृद्धिःसा कालिका मता। वृद्धिनिमित्तमित्यर्थः । दत्तिर्दानं, गृह्यतेऽस्मादिति ग्रहणं |
(१) नास्मृ.४।१००; अभा.५१.(२) नास्मृ.४।१०१; वृद्धिरुभयार्थमिष्यते । प्रयोग इत्यर्थः । स प्रयोगः | अभा.५१. कुसीदमित्युच्यते । तेन कुसीदेन वृत्तिः प्रयोगजीविनाम् । (३) नासं.२।८७ कारिता (कारिका) परा (स्मृता); नास्मृ.
नाभा.२१८६ । ४।१०२ (कालिका कारिता चैव कायिका च तथा परा । - वृद्धिपरिमाणम्
चक्रवृद्धिश्च शास्त्रेऽस्मिन् वृद्धिदृष्टा चतुर्विधा ।।); अभा.५१
नास्मृवत् ; मिता.२।३७; व्यक.१०७ श्च शा (स्तु शा); बंसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्धिनीम् ।।
नृप्र.१८ तस्य वृद्धि (वृद्धिवृद्धि) शेषं नास्मृवत् ; व्यउ.७५ अशीतिभागं गृह्णीयाच्छते मासस्य वार्धषी ॥ व्यकवत् ; विता.४७८; समु.७९ श्च शास्त्रेषु तस्य (स्ततः एकशतस्य प्रयुक्तस्य मासे भुक्तेऽशीतिभागवृद्धया प्रोक्ता तस्मात्). * चन्द्र., व्यप्र., सेतु. विरगतम् । x शेषं विरगतम् ।
(४) नासं.२।८८ वृद्धिः सा (सा वृद्धिः) मता (स्मृता); (१) नासं.१८६ यद् (हि) प्रोक्तं (शेयं); नास्मृ.४।९८
। नास्मृ.४।१०३-१०४ शश्वत् (स्वस्व) यिका (कमात्)
मता (स्मृता); अभा.५१ नास्मृवत्; मेधा.८।१५३ यद् (हि); अभा.५१ नास्मृवत् ; व्यक.१०५ प्रोक्तं (शेयं);
(प्रतिमासं तु कालिका); मिता.२।३७ व्यक.१०७. विर.५, विचि.२ व्यकवत् ; स्मृचि.९ व्यकवत् । नृप्र.१८ |
चकवा मारपणपादादि (पणार्धाद्या तु) वन्ती (वति); मभा.१२।३२ यिका. नास्मृवत् , पू., चन्द्र.२ स्थान (स्थाने) वृत्तिः (वृद्धिः); वीमि.
(धिका) पू. स्मृच.१५४ वृद्धिः ... ता (सा वृद्धिः कालिके२०३७ व्यकवत,उत्त.व्यप्र.२२५व्यकवत् सेतु.१-२व्यकवत् ।
रिता) उत्त.; विर.१० व्यकवत; विचि.५ व्यकवत् , पृ., विव्य.२१ दान...प्यते (दानं ग्रहणमुच्यते) पू. (२) नास्मृ. पणबाह्येति हलायुधे पाठः; स्मृचि.७ पूर्वार्ध तु कात्यायनस्य; ४१९९; अभा.५१.
नृप्र.१८ वृद्धिः सा (सा वृद्धिः); ब्यप्र.२२६ उत्त.; व्यउ..