________________
६२३
फलानि च । तुलाधृतमष्टगुणम्' इति । मनुना तु धान्यस्य पुष्यमूलफलादीनां च पञ्चगुणत्वमुक्तम्"धान्ये शदे लवे वाह्ये नातिक्रामति पञ्चताम्' इति । शदः क्षेत्रफलं पुष्यमूलफलादि लबो मेपोणांचमरीकेशादिः । वाह्यो बलीवर्दतुरगादिः । धान्यशदलववाह्यविषया वृद्धिः पञ्चगुणत्वं नातिक्रामतीति । तत्राधमर्ण1 योग्यतावशेन दुर्भिक्षादिकालवशेन च व्यवस्था द्रष्टव्या । एतच्च सकृत्प्रयोगे सकृदाहरणे च वेदितव्यम् । पुरुषान्तरसंक्रमणेन प्रयोगान्तरकरणे तस्मिन्नेव वा पुरुषे रेकसेकाभ्यां अनेकशः प्रयोगान्तरकरणे सुवर्णादिकं द्वैगुण्या - यतिक्रम्य पूर्ववद्वते । सकृत्प्रयोगेऽपि प्रतिदिनं प्रति मासं प्रतिसंवत्सरं वा वृद्धयाहरणेऽधमर्णदेयस्य द्वैगुण्या संभवात्पूर्वाहृतया सह द्वैगुण्यमतिक्रम्य वर्धत एवं यथाह मनुः 'कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता' इति । सकृदाहितेत्यपि पाठोऽस्ति । मिता.
-
व्यवहारकाण्डम्
(२) पशुखीणां महिषीप्रभृतीनाम् । एतच स्वकृतवृद्धी चिरकालमदत्तायां वेदितव्यम् ।
+ अप.
(४) स्त्रियो दास्यः । संतत्यभावे तु प्रयुक्तस्य पश्वादेः पुष्टिरविनाशो वा लाभ इति । स्मृच.१५५
(५) मिता. टीका -- स्त्रीणां दासीनां न कुलस्त्रीणाम् । अधमर्णदेवस्य द्वैगुण्यासंभवादिति । द्वैगुण्यासंभव स्त्वेवं द्रष्टव्यः । प्रतिमासं प्रतिसंवत्सरं वा यस्मिन्दिने वृद्धिदविते तस्मादिनात्पूर्व अभिवृद्धस्य विच्छेदः पुनरपि नूतनत्वेनामिवृद्धिः । एवं च वस्तुतः प्रयोगान्तरमेव भवतीति । यावद्द्द्वैगुण्यं प्राप्नोति तावदविच्छेदेन बुद्धस्य द्रव्यस्य स्थित्यभावादिति । = सुबो. दास्या
(६) बन्धकतानां पशूनां गवादीनां स्त्रीणां दीनां च संततिरेव गवादिप्रयोकुर्बुद्धिः ।
( वचनं
)
परे तु बन्धकत्वेन खापितस्य गोदास्यादेर्बुद्धिं तदभावे संततिमेव वृद्धिं गवादिस्वामिनोऽधर्मणा दद्युरिति ब्याचक्षते । ÷वीमि.
'कुसीदबुद्धिरिति मनुवचनस्य मिताक्षराम्याख्यानं मनी ( पू. ६१४ ) द्रष्टव्यम् । पमा, व्यउ विता. मितागतम् । + शेषवाक्यार्थो मितावत् । व्यप्र. वाक्यार्थः अपवत् । x सवि. स्मृचवत् । मावास्यार्थी मितावद।
वृद्धपरमायधिः 'दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् । मध्यस्थस्थापितं तत्स्यादूर्धते न ततः परम् ॥
(१) यथोत्पत्या च ददतः दीयमानं न गृहीत इति । स्वकं धनमिति वचनादात्मनेपदयोगाच संनिहितधनिकविषयमेतत् । अन्यथा तु वर्धत एवेत्यभिप्रायः । विश्व. २।४६
(२) मध्यस्थस्थापितं न वर्धते दीयमानमिति । किं च । उपचयार्थ प्रयुक्तं धनं अधमर्णेन दीयमानमुत्तमर्गो वृद्धिलोभाद्यदि न गृह्णाति, तदाधमर्णेन मध्यमहस्ते स्थापितं यदि स्थात्तदा ततः स्थापनादूर्ध्वं न वर्धते । अथ स्थापितमपि याच्यमानो न ददाति ततः पूर्ववत एव । मिता.
।
(३) न गृह्णाति रक्षणाक्षमत्यवृद्धिपत्यादि हेतुनेति शेषः । मध्यस्थस्थापनाभावे स्थापितस्यापि याच्यमानस्वाप्रासी पूर्ववद्वत एव प्रतिदानोयमस्य कृतत्वासंभवात् । स्मृच. १५७ (४) कृतवृद्धपवाद याशवल्क्येन दर्शितः दीयमानमिति । प्रयुक्तस्य द्रव्यस्य बृद्धिग्रहणमन्तरेण चिरकालावस्थितस्य प्ररम् । पमा. २२५
---
नारदः ऋणादाने विषयमेदा
ऋणं देयमदेयं च येन यत्र यथा च यत् । दानग्रहणधर्माश्च ऋणादानमिति स्मृतम् ॥
• अप. मितागतम् ।
(१) यास्मृ. २।४४; अपु. २५४।४; विश्व. २।४६ द्वाति (ह्णीत); मिता; अप; व्यक. १११; स्मृच. १५७ यः (यत्) ध्यस्थ (ध्यस्थं) तत्स्यात् (तत्तु); विर. २१; पमा. २२५; विचि. ११; स्मृचि. ८ यः (यं) तत् (चेत् ) वर्धते न (न वर्धेत ; नृप्र. पैंत व्यासः नृ. १८ व... धनम् (यत्सवन्धनम् ) : १९ व स्वकं (स्वयं); सवि. २२६ यः (यत्) तत्स्यात् (यच्च ); चन्द्र. ४ य: ( चेत् ); वीमि ; व्यप्र. २३४ यः (यत्) तद् (चेत् )। व्यडं. ८.७७ (); व्यम. ७५ य: (यत्) तत्स्यात् ( तस्मात् ); विता. ५०२ तत् (चेत् ); सेतु. १४-१५ य: (यत्) स्थापि (स्वापिं) प्रका. ९२ व (यत्) तत् स्यात् तत्त) समु. ८० वः (द) विग्य. २४.
(२) नासं. २/१; नास्मृ. ४११ मश्चि (र्माभ्यां); अपु. २५३|१३; अभा. ३१नास्मृवत्; मेधा ८१४ यत्र ( यावत् ) प्रथमपादत्रयम् ; मिता. २ ३७; अप. २ ३७ यत्र यथा (यस्य