________________
ऋणादानम्-वृद्धिः
६२१
सामुद्राः समुद्रव्यवहारिणः । ते प्रतिमासं दशकं विंशकं | इति । अत्र ब्राह्मणादीनामधमर्णत्वं मूर्धावसिक्तादिच शतं दद्युः । यद्वा कान्तारं वर्णापशदत्वं ये गच्छन्ति, जातीनां उत्तमर्णत्वं च प्रदर्शनमात्रम् । हीनोत्तरभावमते कान्तारगाः, वर्णापशदा इत्यर्थः । सह मुद्रया निय- परिगणय्य व्यत्ययेन यथाकथंचिदुत्तमर्णत्वं अधमर्णत्वं मेन वर्तत इति समुद्रो वर्णाश्रमविषयः, तमतिलयन्ति च भवतीत्यर्थः ।
सुबो. ये, ते विपरीतलक्षणया वा सामुद्राः, विकर्मस्था इत्यर्थः। 'संततिस्तु पशुस्त्रीणां रसस्याष्टगुणा परा। दधुर्वा स्वपरिभाषितां वृद्धिं, सर्वे ब्राह्मणादयोऽपि, वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा॥ सर्वास्वपशदजातिष्वित्यर्थः । आपत्कल्पश्चायं ब्राह्मणा- (१) पशुस्त्रीणां वृद्धिः फलभोग्यत्वेनार्पितानां या दीनामित्येतद् वाशब्देन द्योतयति। विश्व.२।४१ प्रसूतिः सा धनिकस्य स्यात् । तुशब्दात् संततिरेव,
(२) कान्तारगादीनामेव स्वकृता सर्वजातिविषया- नापरा वृद्धिरित्यर्थः । पशुस्त्रीणामिति पुंस्पशुसंतानसाधारणी वृद्धिर्न त्वन्येताम् । मेधा.८।१५३ व्यवच्छेदार्थम् । अथवा पशूनां स्त्रीणां च दासीनामिति . (३) ग्रहीतृविशेषेण प्रकारान्तरमाह-- कान्तारगास्तु योज्यम् । इश्वादिरसस्याष्टगुणा परा वृद्धिः । वस्त्राणां इति । कान्तारमरण्यं तत्र गच्छन्तीति कान्तारगाः । ये चतुर्गुणा, धान्यानां त्रिगुणा, हिरण्यादीनां द्विगुणा। वृद्ध्या धनं गृहीत्वाऽधिकलाभार्थमतिगहनं प्राणधन- । तच्चाशीतिभागाद्यनुसारेण यावता कालेन हिरण्यं विनाशशङ्कास्थानं प्रविशन्ति ते दशकं शतं दयः । ये च द्विगुणं, तावतैव धान्यादेः स्वपरिमाणयोगः। समुद्रगास्ते विंशकं शतं मासि मासीत्येव । एतदुक्तं
विश्व.२।४० • भवति कान्तारगेभ्यो दशकं शतं, सामुद्रेभ्यश्च विंशकं, (२) अधुना द्रव्यविशेषे वृद्धि विशेषमाह - संत
उत्तमर्ण आदद्यात् मूलविनाशस्यापि शङ्कितत्वादिति। तिस्तु पशुस्त्रीणामिति । इदानीं कारितां वृद्धिमाह-- 'दद्यर्वा' इति । सर्व वा पशुस्त्रीणां संततिरेव वृद्धिः । पशूनां स्त्रीणां च ब्राह्मणादयोऽधमाः, अबन्धक सबन्धके वा, स्वकृतां पोषणासमर्थस्य तत्पुष्टिसंततिकामस्य प्रयोगः संभवति । स्वाभ्युपगतां, वृद्धि सर्वासु जातिषु दद्युः। मिता. ग्रहणं च क्षीणपरिचार्थिनः।
(४) कान्तारं महावनं तद्गच्छन्तीति कान्तारगा अधुना प्रयुक्तस्य द्रव्यस्य वृद्धिग्रहणमन्तरेणापि वस्त्रादिविक्रयकारिणस्ते दशकं शतं दयः । समुद्रं चिरकालावस्थितस्य कस्य द्रव्यस्य कियती परा वृद्धितरन्तीति सामुद्रास्ते तु विंशकं शतं दद्युः । निष्कादि- रित्यपेक्षित आह- रसस्येत्यादि । शते गृहीते निष्कादिविंशति प्रतिमासं दयः । एवं रसस्य तैलघुतादेर्वद्धिग्रहणमन्तरेण चिरकालावस्थिदशकेऽपि शते । अथवोत्तमर्णसंमतां स्वकृतां सर्वे वर्णा तस्य स्वकृतया वृद्धया वर्धमानस्याष्ठगुणा वृद्धिः परा' । ब्राह्मणादयो वर्णजातिषूत्तमणेषु वृद्धिं दधुः । एतच्च नातःपरं वर्धते । तथा वस्त्रधान्यहिरण्यानां यथासंख्य बन्धकाभावेऽधमर्णानां कान्तारसमुद्रगमनौत्सुक्ये च चतुर्गुणा त्रिगुणा द्विगुणा वृद्धिः परा । वसिष्ठेन वेदितव्यम् ।
अप. तु रसस्य त्रैगुण्यं उक्तम् 'द्विगुणं हिरण्यं त्रिगणं (५) एवमुक्ताशीतिभागादिशास्त्रीयवृद्धिपरिमाणेन धान्यम् । धान्येनैव रसा व्याख्याताः पुष्पमूलसह विकल्पमधमाभ्युपगतवृद्धिपरिमाणस्याह--
* बाल. सुबोबत् । दयुर्वेति ।
स्मृच.१५५ (६) दशकं शतं विंशकं च शतं कृतायामकृतायामपि
(१) यास्मृ.२।३९; अपु.२५३।६४ दिगुणा परा
(द्विगुणा तथा); विश्व.२०४० अपुवत् ; मिता.; अप. स्मृच. वृद्धौ दापयितव्याः।
विर.११
१५५ प्रथमपादः; पमा.२२६; सुबो.२।५६(=) उत्त.; (७) मिता.टीका-- सर्वे वा ब्राह्मणादयोऽधमर्णा
नृप्र.१८; सवि.२२४ प्रथमपादः; वीमि.; व्यप्र.२२८:
२५४ उत्त.; व्यउ.७५; विता.४८५; समु.८०; भाच. xपमा., सवि., बीमि., व्यप्र., विता. मितागतम् । ८१५१ द्विगुणा परा (द्विगुणाः स्मृताः) उत्तः