________________
६२०
तत्रायता मन्वादिमिऋणादानस्योक्ता । अतस्तदेव तायद च्यते- अशीतिभाग इत्यादि । यद्यप्यविशेषेणाशीतिभागोऽभिहितः, तथापि ब्राह्मणस्यैवायम् । अन्येषां तु पादवृद्धया वृद्धिकल्पनम् । तथा च बृहस्पतिः - - ' पादो - पचयात् क्रमेणेतरेषाम्' इति । अन्यथा तु बन्धक रहिते द्विकचिकत्वं वृद्धेरित्यभिप्रायः । यचैतद्बुद्धिपरि माणमुक्तं अत ऊर्ध्व न गृह्णीयात् न वर्षा ग्रहणे । त्वर्वाग् विरोधः । विश्व. २१३९
(२) साधारणासाधारणरूपां व्यवहार मातृकामभिधा याधुना अष्टादशानां व्यवहारपदानामाद्यं ऋणादानपदं दर्शयति- 'अशीतिभागो वृद्धिः स्यात्' इत्यादिना 'मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने इत्येवमन्तेन तत्र प्रथममुत्तमर्णस्य दानविधिमाह, तत्पूर्वकत्वादि तरेषां 'अशीतिभागो वृद्धिः स्यात् इत्यादि मासि मासि प्रतिमासम् । बन्धकं विश्वासार्थं यदाधीयते आधि रिति यावत् बन्धकेन सह वर्तते इति सबन्धकः प्रयोगस्तस्मिन्सबन्धके प्रयोगे प्रयुक्तस्य द्रव्यस्य अशीति तमो भागो वृद्धिभ्यां भवति । अन्यथा बन्धक रहिते प्रयोगे, वर्णानां ब्राह्मणादीनां क्रमेण द्वित्रिचतु:पञ्चकं शतं धर्म्यं भवति । ब्राह्मणेऽधमणे द्विकं शतं क्षत्रिये त्रिकं, वैश्ये चतुष्कं शूद्रे पञ्चकं मासिमासीत्येव । द्वौ वा त्रयो वा चत्वारो वा पञ्च वा द्वित्रिचतुः पथाः अस्मिन् शते वृद्धिदायते इति द्वित्रिचतुः पञ्चकं शतम् । 'संख्याया अविशदन्तायाः कन्' (व्यासू, ५१११२२ ) इत्यनुवृत्ती तदस्मिन्पृध्यायलाभशुहको पदा दीयते' (व्यास. ५।११४७ ) इति कन् वृद्धि चक्रवृद्धिः प्रतिमासं तु कालिका । इच्छाकृता कारिता स्यात्काविका कायकर्मणा ॥ इयं च वृद्धिमांसि मासि गृह्यत इति कालिका । इयमेव वृद्धिर्दिवस गणनया विभव्य प्रतिदिवसं गृह्यमाणा कायिका भवति । मिता (२) अन्यथा बन्धकलमकराहित्य इत्यर्थः । स्मृच.१५५
1
'
व्यवहारकाण्डम्
6
"
* अप., गौमि., ममु., मच, व्यप्र., विता. वाक्यार्थो मितावत् । पमा मितावद्भावः । कुसीदति गोतमवचनम्याख्याने हरदचेन तु गौतमाश्वयोरोध प्रदर्शितः, न समन्वयः । * शेषं मितागतम् ।
:
।
(४) अथ सर्वासु स्मृतिषु प्रमाणनिरूपणानन्तरमेवाष्टादशपदनिरूपणम् । प्रमाणनिरूपणानन्तरं प्रमेयनिरूपणं न्याय्यमिति तदनन्तरमेव अष्टादशपदाख्यं प्रमेयं निरूप्यते । तत्र ऋणादान एव मानुषदिव्यात्मकसफलप्रमाणसाध्यत्वेन उपहारस्य निरूपणात्प्राथम्यादु देशक्रमेण प्रथमं ऋणादानाख्यं विवादपदं निरूप्यते । अन एवोकं 'तेषामावमृणादानम्' इति । तेन पण विंशत्यां पणपादो मासि मासि वृद्धिर्भवति । एतदुक्तं भवति समानजाती सर्वत्र द्विकं शतमेव स्पास्यम् । तथा च क्षत्रियस्य क्षत्रियेऽथम द्विकं शतम् । वैश्वे. ऽधमर्णे त्रिकं शतम् शूद्रेऽधमर्णे चतुष्कं शतम् । तथा वैश्वस्य वैश्वेऽधमर्णे किं शतम् । शुद्रेम त्रिकं शतम् । तथा शूद्रस्य शूद्रेऽधमर्णे द्विकं शतमिति । अनन्तरं चिकं शतं एकान्तरे चतुष्कं शतं धम् भवतीति । + सवि. २२१-२२२ (५) एवं च सवन्धकेऽपि अशीतितमभागरूपवृद्धिस्थाने माषद्र योनसुवर्णद्रयादिसुवर्णशतादी क्षत्रियादिना वृद्धिदेयेत्यूहनीयं न्यायसम्पात् । +वीमि. (६) त्वं च धनातिप्रयोजनकस्वत्वाविनाशकधनदानत्वम् । कालिकवृद्धिदान पूर्वकग्रहणत्वं वा । आद्यलक्षणे पुत्रसंप्रदानदाने व्यभिचारवारणाय प्रयोजनकान्तम् । विक्रये व्यभिचारवारणाय स्वत्वाविनाशकेति । द्वितीये प्रतिग्रहेऽतिप्रसङ्गवारणाय पूर्वकान्तम् । तहणं द्विविधम् सबन्धकवन्धकं च उत्तमर्णस्य निकटे यस्तु विश्वासार्थं स्थाप्यते तन्धकम् । तद्भेदेन वृद्धमेदमाह याशवल्क्यः अशीतीति । कान्तारगास्तु दशकं सामुद्रा विंशकं शतम् । दर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ।। (१) चातुर्वर्ण्यातिरेकेण तु — कान्तारगास्तु दशकमिति । कान्तारगा अरण्यवासिनः तगामिनो वा । + शेषं मितागतम् ।
व्यउ. ७४
(१) यास्मृ. २। ३८; अपु. २५३।६५ पूर्वार्धे (ग्रामान्तरात दशकं समुद्रादपि विंशतिम् ) विश्व. २२४१६ मेघा. २।१५३; मिता; अप; व्यक. १०७; स्मृच.१३६ उत्त.: १५५ विर. ११ स्वकृ (त्मक ); पमा. २२२; स्मृचि.८; नृप्र. १८ पू.; सवि. २२४६ वीमे व्यप्र. २२८६ व्यउ. ७४; व्यम. ७५; विता. ४८२; प्रका. ९२; समु. ७९.
5
1
1