SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ऋणादानम्-वृद्धिः ६१९ (४) चक्रवृद्धिशब्देनात्र चक्रवच्छकटादिभाररूपा | भाजां वणिजां क्षयव्ययायसंविधिज्ञाः परस्परस्य यां वृद्धिं वृद्धिरभिमता । चक्रवृद्धिमाश्रित उत्तम देशकालव्य- स्थापयेयुस्तां राजा प्रमाणीकुर्यात् । तत्राधिगमं प्रतीति । बस्थितो यदि वाराणसीपर्यन्तं लवणादि शकटेन वहामि प्रतिः कर्मप्रवचनीयोऽधिगमस्य लक्षणत्वाल्लक्षणेत्थंभूतातदा ममेदं यद्धनं दातव्यमिति वेतनरूपदेशव्यवस्थितिः । ख्याने तद्युक्ते च द्वितीया । X मेधा. यदि मासं यावद्वहामि तदा मासं यद्धनं दातव्यमिति (२) वार्यध्वयानकुशला अस्मिन् देशे' कालेऽस्मिकालव्यवस्थितिः । एवमभ्युपगत देशकालनियमस्थौ न्नर्थे हिरण्यादिक ऊह्यमाने अयं लाभ इत्येवमादिदेशकालौ दैवादपूरयन् शकटादिनाऽवहन् लाभरूपफलं वेदिनो वणिक्प्रभृतयो यां वृद्धिं तथाविधविषये निरूसकलं न प्राप्नोति । पयन्ति सा तत्र निश्चयार्थ विज्ञेया । गोरा. (३) समुद्रयानकुशला इति वणिमात्रोपलक्षणम् । +ममु. (५) देशकालव्यवस्थितः चक्रवृद्धिं समारूढः, अमुकदेशे अमुककाले वा द्विगुणं धनं मया ग्राह्यमिति व्यवस्थापितचक्रवृद्धिः, स यदि तद्देशकालातिक्रमेण चक्रवृद्धया धनमर्थयते, तदा न चक्रवृद्धिमद्धनं लभते इत्यर्थः । विर. ७३ (६) देशकालव्यवस्थितृः अस्मिन् देशे अस्मिन् काले स्थितः सन् चक्रवृद्धिं समारूढः दातुमुद्यतः अधमर्णः । देशकालौ अतिक्रामन् तं कालं तं देशं अतिक्रामन् ग्रहीतुं नायाति मर्यादानन्तरं धनं धनिक आप्नुयात् । भाच. वृद्धिविशेषस्थापकाः संमुद्रयानकुशला देशकालार्थदर्शिनः । स्थापयन्ति च यां वृद्धिं सा तत्राधिगमं प्रति ॥ (१) किं तत्र नैवास्ति वृद्धिरथवा पञ्चकं शतं नेत्याह – समुद्रयान कुशला इत्यादि । समुद्रयानग्रहणं यात्रोपलक्षणार्थम् | स्थलपथिका वारिपथिकाश्च वणिजो यां वृद्धिं स्थापयन्ति सा तत्राधिगमं प्रति निश्वयं प्रति । सैव निश्वेतव्येत्यर्थः । देशकालार्थदर्शिनोऽस्मि प्रदेश इयानर्थलाभोऽस्मिनियानिति ये पश्यन्ति जानते । न तु समुद्रयान एव च ये कुशलाः कर्णधारादयः । अन्ये पूर्वश्लोकमेवं व्याचक्षते यदृच्छाध्याहारेण । अधमर्णेन या देशकालं चाश्रिता तां च प्राप्य तद्देशोदितं फलं लाभाख्यमन्यस्माद्देशाद्यदि नाप्नुयात्तदा कीदृशी तत्र वृद्धिरित्याकाङ्क्षायामुत्तरश्लोकः । चक्रवृद्धिग्रहणं कारिताया अपि प्रदर्शनार्थम् । लोभातिशय + मेधावद्भावः । मच. ममुगतम् । (१) मस्मृ. ८।१५७ च (तु); व्यक. १०८ मस्मृवत् ; विर. ११ न्ति च यां (न्तीच्छया); विचि. १४; स्मृचि.८; चन्द्र.८ यान (यात्रा); सेतु. १२; विव्य. २५. व्यक. १०८ (४) दुर्गा देशः कालश्चाल्पोऽर्थस्तल्लभ्यो बहुरिति जानन्तः समुद्रयानकुशलाः । वर्त्मनो दुर्गत्वेन मूलनाशस्यापि संभवात्। यामिति बहुलामपि वृद्धिं कुर्वन्ति, साधिगमं प्रति अधिगमं लाभं प्रति, ऋणिकेन वाणिज्यफंले प्राप्ते एव देया नान्यथा । अत्राधिकवृद्धिग्रहणं समुद्रादौ प्रायिक विपत्तिमनुसंधायेत्यतः समुद्रयायिनां दैवाला भाभावे वृद्धेरप्यदानमित्यर्थः । समुद्रेति चैवंविधाकारादेरप्युपलक्षणम् । वि. (५) स्थलपथजलपथयाने निपुणा इयद्देशपर्यन्तमियत्कालपर्यन्तमूह्यमाने सति एतावाँल्लाभो ग्रहीतुं युक्त इत्येवं देशलाभधनज्ञा वणिगादयो यां वृद्धिं तथाविषये चावस्थापयन्ति सैव तत्र व्यवस्था तत्राधिगमं धनप्राप्तिं प्रति प्रमाणम् । *ममु. याज्ञवल्क्यः धर्म्या वृद्धिः कृतवृद्धिश्च अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके । वर्णक्रमाच्छतं द्वित्रिचतुःपञ्चकमन्यथा ॥ (१) एवं तावत् सामान्येन न्यायस्वरुपमभिधायेदानीमृणादानादिव्यवहारस्थानक्रमेण विशेषतः प्रस्तौति । X विर. मेधागतं व्यकगतं च । * मच. ममुगतम् । (१) यास्मृ. २।३७; अपु. २५३।६३; विश्व. २ ३९; मिता. अप; व्यक. १०६ १०७; गौमि. १२ २६; स्मृच. १५५; ममु. ८।१४२; विर. ७; पमा २२१; सुबो. २।२५४ च्छतं (च्छुतं); बिचि.३ पू.; स्मृचि.७; नृप्र.१८; सवि.२२१ क्रमाच्छतं द्वित्रि (क्रमाच्च तद्वत् त्रि); मच. ८ १४२:८।४१० पू.; वीमि ; व्यप्र. २२७; व्यउ ७४; व्यम. ७५; विता | ४८ ०; सेतु. ३ पू.; प्रका. ९२; समु. ७९; विव्य. २१ पू.
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy