________________
६१८
व्यवहारकाण्डम् मप्ययुक्तम् । वसिष्ठवचने तावदुभयथाव्याख्यानेऽपि चक्रवृद्धिं समारूढो देशकालव्यवस्थितः ।। 'वसिष्ठविहितां' इत्यादिमनुवचनविरोधो दुर्वारः । अतिक्रामन्देशकालौ न तत्फलमवाप्नुयात् ४॥ धर्म्यत्वे 'वित्तवर्धिनीमुत्सृजेत्' इत्यस्याघटनात् । गौतम- (१) वाराणसी यास्यामि त्वदीया युग्या मे भाण्डं च वचने त्वेवं षोडशमासैर्द्विगुणा भवतीति स्ववाक्यशेष- नेतुरेषा च ते वृद्धिरिति । तत्र यदि कान्तारनदीसंतरणराविरोधो दुष्परिहरः । तथा हि प्रथमव्याख्यातॄणां ष्टोपप्लवादिना तं देशं न गतस्ततोऽर्वाग्देशात्कियता लाभेन व्याख्याने षोडशमासैः कार्षापणचतुष्कं भवति। द्वितीय- प्रवृत्त्या व्यावृत्तस्तदा यथानिरूपिता वृद्धिर्न दाप्यते । व्याख्यातणां तु सुवर्णपञ्चकं भवति । तस्माद्याख्याद्वय- यतस्तं देशं यावद्वहतां या वृद्धिरप्राप्तानां सा कथं मप्यसंबद्धम् । मत्पक्षे पुनर्वाक्यशेषाविरोधः । व्याव- स्यात् ? दीर्घमध्वानं वहतां युग्यानां महान्क्लेशः स्वामिहारिक निष्कविंशतेः प्रसिद्धमाषपञ्चकवृद्धौ षोडशमासै- नश्च तावन्तं कालं कृतैव वृद्धिर्युग्योपकारः । शीघ्रं तु +गुण्यसिद्धेः। किन्तु धर्म्यत्वविरोधः। स चास्माभिः प्रतिनिवृत्तानां स्वामिनः पुनरन्यत्रोपकारणं संपद्यत एव । परिहृतः । तेन न चोद्यावकाशः । यत एव स्वरसतो एष एवातिक्रमः। एवं कालातिक्रमो मासं मे वहन्तु न ग्राह्या इति प्रतिषेधः । न पुनः सर्वथा न ग्राह्या बलीवर्दाः इयती तव वृद्धिरिति, तत्र यदि पक्षाइति ।
. *स्मृच.१५८-१५९ त्प्रत्येति । तत्र चक्रवृद्धिमधमणः समारूढः प्रतिपन्नो(५) ममैकस्मिन्मासि मासद्वये मासत्रये वा गते ऽङ्गीकृतवानिति यावत् , तस्यां वृद्धौ देशकालौ व्यवतस्य वृद्धिं विगणय्यैकदा दातव्येत्येवंविधनियमपूर्वक- स्थितौ यत्तया पूर्वोक्तेन प्रकारेण देशविशेष कालवृद्धिग्रहणमुत्तमर्णः संवत्सरपर्यन्तं कुर्यात् । नातिक्रान्ते । विशेषं वा आस्थितवान् , न निर्विशेषणमेव कृतवान् , संवत्सरे नियमस्य वृद्धिं गृह्णीयात् । न च शास्त्राददृष्टा- | स एवंविधोऽधमर्णस्तौ देशकालौ अतिक्रामन् न प्राप्नमुक्तधर्म्यद्विकत्रिकशताद्यधिकां गृह्णीयात् । अधर्मत्व-यात्तत्फलं वृद्धयाख्यं नाप्नुयान्न भजेत् न दद्यादिबोधनार्थों निषेधः । चक्रवृद्धयादिचतुष्टयीं चाशास्त्रीयां त्यर्थः ।
. मेधा.. न गृह्णीयात् । तत्र चक्रवृद्धिः स्वरूपेणैव गर्हिता । (२) यदि चक्रवृद्धिः कार्या तदा मयात्र देशेऽत्र काले कालवृद्धिस्तु द्विगुणाधिकग्रहणेन, कायिका चातिवाह- शोधनीयेति यत्र व्यवस्था कृता सा यदि ततोऽन्यत्रान्यदा दोहादिना, कारिता ऋणिकेन याऽनापत्काल एवोत्तमर्ण- च याचते तदा चक्रवृद्धिर्न लभ्यते अपि तु अशीतिपीडया कृता । चतस्रोऽपि वृद्धीरशास्त्रीया न गृह्णीयात् । भागादिर्धम्यवेत्यर्थः। तत्फलं चक्रवृद्धिलाभम् । +मवि.
+ममु. (३) अतिक्रामन् देशकालौ यदि परिभाषितं देशं .. (६) संवत्सरमतिक्रान्ता अतिसांवत्सरी । यद्यत्तमर्णः कालं वाऽतिक्रामति न संनिहितस्तत्र भवति ततः स्वल्पैरेव दिवसैरधमणकर्तुकं धनदानमाशङ्कय वृद्धिं स्वदोषान्न तत्फलमवाप्नुयात् न तां वृद्धिं लभत इत्यर्थः । नियमयेत् , तदा संवत्सरपर्यन्तमेव, न तु तदधिकदिन- फलप्रतिषेधान्मूलं लभते । यथोक्तप्रतिषेधादन्यां वृद्धि वृद्धिमपीत्यर्थः। हलायुधस्तु यदाऽशान्तलाभे ऋणे लाभ- |
| लभेतेति गम्यते।
स्मृच.१५९ ग्रहणवासनावानुत्तमर्णः स्यात् , तदा संवत्सरादर्वागेव
x गोरा.व्याख्यानं अशुद्धिसंदेहान्नोध्दृतम् । लाभं गृह्णीयात् , न तु संवत्सरादूर्ध्वमित्याह । न चादिष्टां पुनहरेदिति न शास्त्रानुक्तप्रकारेण वृद्धि हरेत् । चक्र
+ नन्द. मविवद्भावः । वृद्धिः कालवृद्धिः कारिता कायिका च या वृद्धिस्तां (१)मस्मृ.८।१५६; व्यक.१२६; स्मृच.१५९; विर. शास्त्रानुक्तप्रकारेण न हरेदित्यर्थः। विर.९ ७३, व्यप्र.२६० सेतु.१२; प्रका.९३; समु.८०% भाच. (७) कारिता द्विगुणेन मूल्यमिति कारिता । भाच. चतुर्थे पादे 'धनं धनिक आप्नुयात् ' इति पाठः व्याख्यानात्
प्रतीयते. -* सवि. स्मृचगतम् । + मच, ममुगतम् ।
१ तदीयं पुण्यं मे. २ हेतु. ३ (आस्थितवान्०).